Essay name: Yoga-sutra with Bhashya Vivarana (study)
Author:
Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit
This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.
Chapter 4 - Textual Examination of the Text
119 (of 124)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
243
प्रयत्नोपरमादासनबन्धोत्तरकाल� प्रयत्नाकरणाद्वा सिध्यत� � ( [prayatnoparamādāsanabandhottarakāla� prayatnākaraṇādvā sidhyati | ( ] Ibid, p. 226) 244 'धारणास� वक्ष्यमाणासु योग्यत� मनसः प्राणायामादेव। ( [dhāraṇāsu vakṣyamāṇāsu yogyatā manasa� prāṇāyāmādeva| (] Ibid., p. 230)
245Y.S., II.55.
246 तस्य संयमस्� जयात� स्थिरत्वापादनात् अभीप्सितार्थाभिव्यञ्जनसमर्थ� प्रदीपालोकदेशीयः
समाधिप्रज्ञाया भवत्यालोकः � ... ये� समाधिप्रज्ञाऽऽलोके� व्यवहितविप्रकृष्टादिवस्तुनिर्भासनसमर्थेन
योगिनः करतलकलितमिवाभिमतमर्थमवलोकयन्ति � ( [tasya saṃyamasya jayāt sthiratvāpādanāt abhīpsitārthābhivyañjanasamartha� pradīpālokadeśīya�
samādhiprajñāyā bhavatyāloka� | ... yena samādhiprajñā''lokena vyavahitaviprakṛṣṭādivastunirbhāsanasamarthena
yogina� karatalakalitamivābhimatamarthamavalokayanti | (] PYSBV., p.235)
247Ibid., pp.263-78.
248 Supra., Chapter. IV, p.166.
249Ibid., p.284.
250 या अस� ज्योतिष्मती प्रवृत्तिरुक्त�, तस्यां प्रकाश� आलोक� तं प्रकाश� योगी सूक्ष्मे वा व्यवहिते
वा विप्रकृष्ट� वा अर्थ� विन्यस्य स्थापयित्व� तमधिगच्छति � ( [yā asau jyotiṣmatī pravṛttiruktā, tasyā� prakāśa� āloka� ta� prakāśa� yogī sūkṣme vā vyavahite
vā viprakṛṣṭe vā arthe vinyasya sthāpayitvā tamadhigacchati | ( ] Ibid., p. 284-85)
251.
'एवमन्येष� चोर्ध्वं विमानेषु संयम� कृत्वा तानि विमानानीत्थंप्रकाराण्येवंगतानीत्येवमाद� सर्व�
विजानीयात्� ( [evamanyeṣu cordhva� vimāneṣu saṃyama� kṛtvā tāni vimānānītthaṃprakārāṇyevaṃgatānītyevamādi sarva�
vijānīyāt| (] Ibid., p.288)
252 आत्मनि संयम� कुर्वत�, ईश्वरं वा अत्यर्थं प्रणिदधानस्य योगिनः प्रातिभं तारक� स्वयमुत्थितं
मानस� ज्ञानं, तत� वक्ष्यमाणलक्षणस्� विवेकजस्� ज्ञानस्य पूर्वरूपम्� ( [ātmani saṃyama� kurvata�, īśvara� vā atyartha� praṇidadhānasya yogina� prātibha� tāraka� svayamutthita�
mānasa� jñāna�, tat vakṣyamāṇalakṣaṇasya vivekajasya jñānasya pūrvarūpam| (] Ibid., p.289)
253.
'तत� प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्त� �
तत� स्वार्थे समाधानात� प्रातिभात्
आत्मसंयमजनितात� मानसात� ज्ञानात्, सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानं सम्पद्यत� � ( [tata� prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante |
tata� svārthe samādhānāt prātibhāt
ātmasaṃyamajanitāt mānasāt jñānāt, sūkṣmavyavahitaviprakṛṣṭātītānāgatajñāna� sampadyate | ( ] Ibid.,
p.292)
254.
� यद्यपि पुरुषे संयमादुत्पद्यन्त�, तथाप� � विरक्तस्� समाहितचित्तस्य जायन्त� � ( [yadyapi puruṣe saṃyamādutpadyante, tathāpi na viraktasya samāhitacittasya jāyante | ( ] Ibid., p. 292)
255 vide., PYSBV., pp.297-301.
256 Ibid., pp.303-05.
257 �
[|
] " इत्येष� सर्ववशित्वसर्वज्ञातृत्वलक्षण� विशोका ना� सिद्धि� � या� प्राप्� योगी सर्वज्ञः
क्षीणक्लेशबन्धनो विहरति वशी � ( [ityeṣ� sarvavaśitvasarvajñātṛtvalakṣaṇ� viśokā nāma siddhi� | yā� prāpya yogī sarvajña�
kṣīṇakleśabandhano viharati vaśī | ( ] Ibid, p.306)
265
