365bet

Essay name: Yoga-sutra with Bhashya Vivarana (study)

Author: Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit

This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.

Chapter 4 - Textual Examination of the Text

Page:

119 (of 124)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 119 has not been proofread.

243
प्रयत्नोपरमादासनबन्धोत्तरकाल� प्रयत्नाकरणाद्वा सिध्यत� � ( [prayatnoparamādāsanabandhottarakāla� prayatnākaraṇādvā sidhyati | ( ] Ibid, p. 226) 244 'धारणास� वक्ष्यमाणासु योग्यत� मनसः प्राणायामादेव। ( [dhāraṇāsu vakṣyamāṇāsu yogyatā manasa� prāṇāyāmādeva| (] Ibid., p. 230)
245Y.S., II.55.
246 तस्य संयमस्� जयात� स्थिरत्वापादनात् अभीप्सितार्थाभिव्यञ्जनसमर्थ� प्रदीपालोकदेशीयः
समाधिप्रज्ञाया भवत्यालोकः � ... ये� समाधिप्रज्ञाऽऽलोके� व्यवहितविप्रकृष्टादिवस्तुनिर्भासनसमर्थेन
योगिनः करतलकलितमिवाभिमतमर्थमवलोकयन्ति � ( [tasya saṃyamasya jayāt sthiratvāpādanāt abhīpsitārthābhivyañjanasamartha� pradīpālokadeśīya�
samādhiprajñāyā bhavatyāloka� | ... yena samādhiprajñā''lokena vyavahitaviprakṛṣṭādivastunirbhāsanasamarthena
yogina� karatalakalitamivābhimatamarthamavalokayanti | (
]
PYSBV., p.235)
247Ibid., pp.263-78.
248 Supra., Chapter. IV, p.166.
249Ibid., p.284.
250 या अस� ज्योतिष्मती प्रवृत्तिरुक्त�, तस्यां प्रकाश� आलोक� तं प्रकाश� योगी सूक्ष्मे वा व्यवहिते
वा विप्रकृष्ट� वा अर्थ� विन्यस्य स्थापयित्व� तमधिगच्छति � ( [yā asau jyotiṣmatī pravṛttiruktā, tasyā� prakāśa� āloka� ta� prakāśa� yogī sūkṣme vā vyavahite
vā viprakṛṣṭe vā arthe vinyasya sthāpayitvā tamadhigacchati | (
]
Ibid., p. 284-85)
251.
'एवमन्येष� चोर्ध्वं विमानेषु संयम� कृत्वा तानि विमानानीत्थंप्रकाराण्येवंगतानीत्येवमाद� सर्व�
विजानीयात्� ( [evamanyeṣu cordhva� vimāneṣu saṃyama� kṛtvā tāni vimānānītthaṃprakārāṇyevaṃgatānītyevamādi sarva�
vijānīyāt| (
]
Ibid., p.288)
252 आत्मनि संयम� कुर्वत�, ईश्वरं वा अत्यर्थं प्रणिदधानस्य योगिनः प्रातिभं तारक� स्वयमुत्थितं
मानस� ज्ञानं, तत� वक्ष्यमाणलक्षणस्� विवेकजस्� ज्ञानस्य पूर्वरूपम्� ( [ātmani saṃyama� kurvata�, īśvara� vā atyartha� praṇidadhānasya yogina� prātibha� tāraka� svayamutthita�
mānasa� jñāna�, tat vakṣyamāṇalakṣaṇasya vivekajasya jñānasya pūrvarūpam| (
]
Ibid., p.289)
253.
'तत� प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्त� �
तत� स्वार्थे समाधानात� प्रातिभात्
आत्मसंयमजनितात� मानसात� ज्ञानात्, सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानं सम्पद्यत� � ( [tata� prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante |
tata� svārthe samādhānāt prātibhāt
ātmasaṃyamajanitāt mānasāt jñānāt, sūkṣmavyavahitaviprakṛṣṭātītānāgatajñāna� sampadyate | (
]
Ibid.,
p.292)
254.
यद्यपि पुरुषे संयमादुत्पद्यन्त�, तथाप� � विरक्तस्� समाहितचित्तस्य जायन्त� � ( [yadyapi puruṣe saṃyamādutpadyante, tathāpi na viraktasya samāhitacittasya jāyante | ( ] Ibid., p. 292)
255 vide., PYSBV., pp.297-301.
256 Ibid., pp.303-05.
257
[|
]
" इत्येष� सर्ववशित्वसर्वज्ञातृत्वलक्षण� विशोका ना� सिद्धि� � या� प्राप्� योगी सर्वज्ञः
क्षीणक्लेशबन्धनो विहरति वशी � ( [ityeṣ� sarvavaśitvasarvajñātṛtvalakṣaṇ� viśokā nāma siddhi� | yā� prāpya yogī sarvajña�
kṣīṇakleśabandhano viharati vaśī | (
]
Ibid, p.306)
265

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: