Advayavajra-samgraha (Sanskrit text and English introduction)
by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words
The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...
Chapter 16 - Mahayana-vimshika
54 vyavancasamgrahe 16 | mahayanavimsika | nijakayamaham vande asamskrtamalaksanam | savvikaravaropetam yuga [na]ipada (sa) ngatam || 1 dharmasambhoganirmana yannijam tat svabhavatah | tadasya darsanam yuktam samyaksambodhisiddhaye || 2 || 5 darsanam ca bhavedasya anaropad vipasyana | mantrayananusarena tadidam vaksyate'dhuna || 3 || na nedam sasvatam visvam na cocchedi samauhitam | [34 ] sasvatocchedino yugmam nanubhayam vinobhayam || 4 || catuskotivinirmuktam tattvam tattvavido viduh | 1 10 catuskotivisuddham tu ca [tu ] skotisamasritam || 5 || khasamam asamam santamadimadhyantavarjitam | acintyam cittakam caiva sarvvabhavasvabhavakam || 6 || jagadekarasam buddha prabhasvara manavilam | sarvvasankalpanihsanka viharadvam yathasukham || 7 || 15 na klesa bodhito bhinna na bodhau klesasambhavah | bhrantitah klesasankalpo bhrantih prakrtinirmala || 8 || iyya ca kayikam karmma vacikam dharmmadesana | samadanam manah karmma nirvikalpasya dhimatah || 8 jaganmayetyasau - - " mayeti ma krthah | 20 mayamoho mahabhrantirbhrantirbhati satam mata || 10 || vijnayaivam yatharupam buddhadinam samasatah | bhunjanah sarvvatha sarvvam tattvavedi prasidhyati || 11 ||
10 5 10 15 mahayana vimsika | dharmmaskandhasahastresu badhyatam nama sunyata | ! bada nasau paramarsat vinasartham bhavedguroh || 12 || sarvvakarah sukham tattvam sankalpoparateh sa te 1 sunyata na sukham tattvam na cintyam na sukham sukham || 13 || yena buddhamanaropam na drstam paramarthatah | adrste yujyate tasya vrttam pascat yatha tatha || 14 || [34 ] na dayam nadvayam yasya na bodhih saddilaksana | niraso'sau mahayogi sarvvakaragatim gatah || 15 || adikarma yathodistam karttavyam savrvvayonibhih | sunyatakarunabhinnam yad bodhau jnanamisyate || 16 || krpayah sunyata nanya karuna kharanayika | samskrtya na vayam brumo bruma t ] yuganadvatah || 17 || ghatadergrahanairyatya dhyanasatatyayogatah | bhavedasau mahabuddhah sarvvakaraikavigrahah || h || 18 || samskrta []]na dharmmo bodhah sambhogalaksanah | tadeva nirmitascivah nijah sarvvasvabhavatah || 18 || yadanena samasadi punyam punyavata maya | tenastu sakala lako buddhabodhiparayanah || 20 || || mahayanavimsika samapta ||