365betÓéÀÖ

Advayavajra-samgraha (Sanskrit text and English introduction)

by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words

The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...

Chapter 16 - Mahayana-vimshika

Warning! Page nr. 94 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

54 vyavancasamgrahe 16 | mahayanavimsika | nijakayamaham vande asamskrtamalaksanam | savvikaravaropetam yuga [na]ipada (sa) ngatam || 1 dharmasambhoganirmana yannijam tat svabhavatah | tadasya darsanam yuktam samyaksambodhisiddhaye || 2 || 5 darsanam ca bhavedasya anaropad vipasyana | mantrayananusarena tadidam vaksyate'dhuna || 3 || na nedam sasvatam visvam na cocchedi samauhitam | [34 ] sasvatocchedino yugmam nanubhayam vinobhayam || 4 || catuskotivinirmuktam tattvam tattvavido viduh | 1 10 catuskotivisuddham tu ca [tu ] skotisamasritam || 5 || khasamam asamam santamadimadhyantavarjitam | acintyam cittakam caiva sarvvabhavasvabhavakam || 6 || jagadekarasam buddha prabhasvara manavilam | sarvvasankalpanihsanka viharadvam yathasukham || 7 || 15 na klesa bodhito bhinna na bodhau klesasambhavah | bhrantitah klesasankalpo bhrantih prakrtinirmala || 8 || iyya ca kayikam karmma vacikam dharmmadesana | samadanam manah karmma nirvikalpasya dhimatah || 8 jaganmayetyasau - - " mayeti ma krthah | 20 mayamoho mahabhrantirbhrantirbhati satam mata || 10 || vijnayaivam yatharupam buddhadinam samasatah | bhunjanah sarvvatha sarvvam tattvavedi prasidhyati || 11 ||

Warning! Page nr. 95 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 5 10 15 mahayana vimsika | dharmmaskandhasahastresu badhyatam nama sunyata | ! bada nasau paramarsat vinasartham bhavedguroh || 12 || sarvvakarah sukham tattvam sankalpoparateh sa te 1 sunyata na sukham tattvam na cintyam na sukham sukham || 13 || yena buddhamanaropam na drstam paramarthatah | adrste yujyate tasya vrttam pascat yatha tatha || 14 || [34 ] na dayam nadvayam yasya na bodhih saddilaksana | niraso'sau mahayogi sarvvakaragatim gatah || 15 || adikarma yathodistam karttavyam savrvvayonibhih | sunyatakarunabhinnam yad bodhau jnanamisyate || 16 || krpayah sunyata nanya karuna kharanayika | samskrtya na vayam brumo bruma t ] yuganadvatah || 17 || ghatadergrahanairyatya dhyanasatatyayogatah | bhavedasau mahabuddhah sarvvakaraikavigrahah || h || 18 || samskrta []]na dharmmo bodhah sambhogalaksanah | tadeva nirmitascivah nijah sarvvasvabhavatah || 18 || yadanena samasadi punyam punyavata maya | tenastu sakala lako buddhabodhiparayanah || 20 || || mahayanavimsika samapta ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: