Advayavajra-samgraha (Sanskrit text and English introduction)
by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words
The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...
Chapter 17 - Nirbandha-pancaka
56 llh grayavacasamgrahe 10 10° 15 17 | nirbamdhapancaka | buddham buddham jagat suddham indabodhe na bandhanah | adisuddho mahabuddhah kim buddham buddhasasane || 1 || idam nivrtta pratipaksatattvaphalavikalpasya | sahajam nirbamdhabhajah svabhavikam vacah (1) || 2 || jnanamanavilam sunyamanabhogakrpatmakam | pratautya jayate tacca svabhavabhavavarjitam || 3 || anena nirbamdhapratirupamakhyati - dharmanam sunyata vayu [ : ] krpa vayurgariyasi | vayuh samvarasamarthyam vayusuddha ca samvrtih || 4 || anena [35 ] nirbhara sahajodvaramugaurati - ha kim brumah katham brumo brumo va kva nu te janah | vada vrttirbhaved yesamanabhogartha (:) salini || 5 || etena karunaya'pratisthitanirvvacanaya dharmmagambhaura- nayadhimuktikapurusadurlabhatamavedayati | sakarmmasutrabijadi macchedi phalam mama | naparadhyo maya himsro pyevam sahite || 6 || anena - - svakarmmasvacagrathitopahatamatisakalasattvaparigraham kuvrvano bodhisattvanam hrdayamacaste | || nirbamdhapancakam samaptam ||