365betÓéÀÖ

Advayavajra-samgraha (Sanskrit text and English introduction)

by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words

The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...

Warning! Page nr. 84 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

5 10 10 15 20 20 54 dayavacasamgrahe 6 | mayaniruktih | namah sarvvavide | mayeva nihsvabhavam cet jagadadhyaksa []budhah | kimarthamiha muhyanti jananto (na) 'pi sukhasu ya (!) | mayavau [28 ] kurute mayam jvaladakara bhasvaram (ram ) | kasyacit satyamabhati maya mayaiva tadvidah || mayatustervinabhogam ye kamah svayamagata [[:] | mayaya tanasau bhumkte yanmaya savrvvasamgata sunyato jayate dharmastasmadanya na dharmata | ataeva hi savvajyam buddhasya na vihanyate || anaropavasat sarvvam dharmmacakra pravarttate | padaprasarikam tyaktva ksiptva manadikalpanam || caya vicared yogau susthitah sthanayogatah | khana-pana - rasam prapya suddhamusya bhasaya || cam na vicaret yastu nasau sambodhibhajanah | vaca vakti janastattvam caryyamapyanumodate || vittyanusthana sampattya sampanno vallabho janah | mahau sayya diso vaso bhiksabhaktam ca bhojanam || jatadharmmata ksantih krpanabhogavahini | janajanmani (ja) ye dharma jayante te'pi caryyaya | etat phalamihapya [sti ] ksama ta (sta ) vadanuttari || mayam vinrtya yatpunyam sulabdham sadhucetasa | tenadvaitapadam yantu [loka ] lokottare sthita [T]h|| - mayaniruktih samapta iti [ 2 ] ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: