Advayavajra-samgraha (Sanskrit text and English introduction)
by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words
The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...
Chapter 9 - Mayanirukti
5 10 10 15 20 20 54 dayavacasamgrahe 6 | mayaniruktih | namah sarvvavide | mayeva nihsvabhavam cet jagadadhyaksa []budhah | kimarthamiha muhyanti jananto (na) 'pi sukhasu ya (!) | mayavau [28 ] kurute mayam jvaladakara bhasvaram (ram ) | kasyacit satyamabhati maya mayaiva tadvidah || mayatustervinabhogam ye kamah svayamagata [[:] | mayaya tanasau bhumkte yanmaya savrvvasamgata sunyato jayate dharmastasmadanya na dharmata | ataeva hi savvajyam buddhasya na vihanyate || anaropavasat sarvvam dharmmacakra pravarttate | padaprasarikam tyaktva ksiptva manadikalpanam || caya vicared yogau susthitah sthanayogatah | khana-pana - rasam prapya suddhamusya bhasaya || cam na vicaret yastu nasau sambodhibhajanah | vaca vakti janastattvam caryyamapyanumodate || vittyanusthana sampattya sampanno vallabho janah | mahau sayya diso vaso bhiksabhaktam ca bhojanam || jatadharmmata ksantih krpanabhogavahini | janajanmani (ja) ye dharma jayante te'pi caryyaya | etat phalamihapya [sti ] ksama ta (sta ) vadanuttari || mayam vinrtya yatpunyam sulabdham sadhucetasa | tenadvaitapadam yantu [loka ] lokottare sthita [T]h|| - mayaniruktih samapta iti [ 2 ] ||