Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 49
blo End. srimahadeva uvaca | ( 46 ) muladhare sthita nitya kundalau tattvarupinau | suksmatisuksma parama visatantukharupinau || vidyut punjapratikasa kundalakrtirupinau | parabrahmakharupa sa pancasadvarnarupini || sivasya narttakau nitya parabrahma prapujita | brahmanah saiva gayatri saccidanandarupinau || tadbhramavarttavatoyam pranatma nityanutanah | nityam tisthatu sananda kundalau tava vigrahe || cyatigosyam mahat punyam trikotautaurthasamyutam | sarvvayajnamayam devi sarvvadanamayam sada || sarvvajnanamayam devi param brahmamayam sada | kavacam kathayamyadya parvvati pranavallabhe || ityadi | idam kavacamajnatva gayatrim prajapettu yah | japa eva sa eva syannisteja na ca siddhidah || yah pathet kavacam devi satatam sivasannidhau | sannidhau visnudevasya kavacam saktisannidhau || odoni &xt leguod aston Ardboy A and blo bm tejahpunjamayo viprastatksanajjayate dhruvam || om || ityagamasandarbhe jnanadarpane gayatri brahmana sabrvvasve devadevisamvade gayatrikavacam Colophon. samaptam | srikalau | visayah | gayatryah kavacakathanam | obe Substance, country-made Lines, 7 on a page. Extent, 46 shlokas. ? Place of deposit, Benares. Pandit Prose and Verse. Correct. No. 76. gayatrivivaranam By sankaracaryya . paper, 9 * 5 inches. Folia, 4. Character, Nagara. Date Govinda Bhatta. Appearance, old. Beginning. atha sarvvadevatatmanah sarvvasaktah sarvvavabhasaka tejomayasya paramatmanah sarvvatmakatvadyotanartham sarvvatmaka brahmapratipadakagayatri mantra sya upasana- prakarah prakasyate tatra gayatri pranavadikam saptavyahrtyupetam sirah sametam sarvvavedamataramiti vadanti | ityadi |