Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 245
( 235 ) visayah | sarvvaprakarapatakanam prayascittavyavastha | tatra prathamam kustha- sula-yama ' ksaya- brhat- svasaksinasarsodustavranaprabhtatirogayuktanam prayascittavyavastha | purvoktarogayuktanamaurasananca prayascittavyavastha | upapatakanupatakamahapatakatipataka prakirnapapa- rogasankara- jnanajnana- krtabrahmahatyadipapaprayascittavyavastha | brahmana-ksatriya - vaisya - sudrakhamikagobadhasya brahmana-ksatriya- vaisya- sudrabhedena prayascittavyavastha | vipradikhamikapalanapalanakrta gobadhaprayascittavyavastha | samgtahautani catra narayanavandyopadhyaya- sulapani-smarttabhattacaryya- bhavadevabhattanam matani || No. 238. prayascittatattvatika . By kasinathatarkalankarah . Substance, country-made paper, 172 * 4 inches. Folia, 19. Lines, 12 on a page. Extent, 1,368 shlokas. Character, Bengali. Date, ? Place of deposit, Nadiyagrama, Post Office, Lonsing, District, Pharidapura, Pandita Cacibhusana Smrtiratna. Appearance, tolerable. Prose and verse. Generally correct. Beginning. pranamya parvvatausanau srikasinathasarmana | End. prayascittasya tattvanam bodhini kriyate tviyam || pranamyeti | brahmakharupam brahmavisnusivanamaskaratmakam mangalamacaran sriraghu nandana uddisati prayascittasya tattvaniti | nanu granyasya namakathanamuddesah tasya namatvabhavat kathamuddesyatvamiti cenna hiranyapurvvam kasipum pracaksate itivat khantavakyasya namatvat | nanu tattvanityasya granyaparatvam kuta iti cet prayasvittasya tattvaniti pade laksanaya vyanjanaya va prayascittatattvamiti nama boddhavyam prayascittabodhakavacananam tatvanirupanarddhatvat prayascittatattvamiti granthasya nama iti granthakrto'bhiprayah | prayascittasya tattvani prayasvitta- bodhakavacananam tattvani yatharthyan pramavisayibhutaniti yavat canyesam granyakrtam vacanarthabhramo'sti vyasmatkrtagranye ko'pi bhramo nasti iti tat- paryyam | evam laksanikarthaka sabdo nama matantare prthivyadonam gonabhavat | samanya ...... pratijnamaha prayascittasya laksmana ityadi | prayascittasya laksanam yatra granye vaktavyamiti sesah | tatha tantraprasangako vaktavyau tatha sabdascarthah karttr samskarakanganam snanacamanadaunam pratikarma nivarttanam na pratyekakarmmani karanam | gograsabhaksanat suddhiriti gograsabhaksanam gaki sthitam prayascitta karttari tu suddhih || ityadi || gangayam jnanato mtatva iti maranat purvvam gangatve jnate muktih tadajnane brahmalokagamanamiti etadvisaya eva gangayam tyajatah pranan ityadi