Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 16
End. Colophon. ( 10 ) buddhopadanamadatvaiva slesena sloka uktah | danam da jnanasya da jnanada tasya irlaksmih sampat taya jnanadanasampattihetubhutaya sindhuriva sindhuh heturupakanamayamalankarah yatha gambhiryyena samudro'sityadi || sada़िtyadi | sankhyavacakanam sakaranakarantanam katisabdasya ca samjna | tathaca sada़ntah sat kati ceti parasvacam | te trisu samanalingakrta visesa- rahita ityarthah | tatha yummadasmadavyayanca trisu samamityarthah | | tatha sat panca kati va striyah purusah kulani ca | tvamaham va stri puman kulanca ityadi | evamanyadapyuhyam | nutanatam pariharati sesamiti | iha granthagauravabhayadva lingam nama ca noktam | tacchistanam purvvacaryyanam prayogadavagantavyam | lingasya lokasrayatvaditi | yatha lajjaparyyayatvena vrida़ाsabdasya stritva eva prapte tu vrauda़ाdamum devamudauksya manye 000 � 0 0 000 800 000 vinyastadehah khayameva kama ityadi prayogacca pumstvamityadikamuhyam || matam gurunam pravicaryya yatnadalokya tantrani ca kovidanam | satam mudde sriraghunathasamrma trikanda cintamanimatatana || 000 iti samantasaragramanivasisriraghunathacakravarttikrta trikandacintamanava- marakosatippanyam namalingadisamgraha vargavivaranam samaptam || natva sivam sumatividantulagate banadvayarikhagamite sake'rune | pustim guroh sma likhaticatmanah krte srimanimamahani hi nilakanthakah || visayah | sramarasimhakrtamarakosasya vyakhyanam | kandatra yena vyavacchidya vyakhyanaccasya trikandacintamaniriti nama | likhitasca kavinanena pratyekakandasese ekaikah slokastatra svargapatalavargantake prathamakandasese | samantasaranilayo raghunathasamrma svargadikanda vidrtim racayambabhuva | nalokya samyagriha ye prathayantyavajnam tebhyo namo'stu mama tan prati naisa rosah|| bhumi-pura-vanausadhi-simhadi-nta - brahma - ksatriya-vaisya sudravargantake dvitiyaka eda sese samantasaravasena raghunathena sarngana | bhuka vidyatih samyagupadista satam mudde || prani- visesyanighna sankirna-lingadisamgraha vargantake tatiyakandasese matam gurunamityadi | kecidasya granthakarasyaivam paricayam dadati yatha asti daksinavikramapurasanne idilapura-