Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 271
MINISTRY OF CULTURE MATRA GOVERNMENT OF 269 drttaiva varayati visvamatani modavya- dasman samastasuravanditapadapadmah || srimadguru ganesam vacah sankalpitarthadana | pranamya mahipatih kurvve vasistha candrika || vasistha titirsami hanumaniva lilaya ramapadanatyacam cantamarhanti surayah || vyatha satyajnananandadvitiyah paramatma bhagavannarayanah kalpadom cetrani tapahpradhanajivamca citpradhano bhagavan jnanakanusarena sasajje tathacokramacaryyah ityadi | dayaranirmane vasisthapadadipake| End. samsaragara nivvinam nivvanaprakriyabhyagat || yasmina bodhanidho nidhaya bhagavana vidyapracaradya mam badranya ramanah priyasahacarah kheram cacara +su | dattva nama +nirjanopakrtaye vidyadhikaricitam prayakham paramam gurum bhuvi mahadevasramam sambhaje || sa jayati kavitasudhanidhanam dvijakabhupatiragrimo'bhinandah | ativipulava ++ samasama sam prajajanopakatiye udhara || nindannidam vedanivistami prakaramajnasapadam ci salam | cicam pavicam khakulapraka gacchan prasamsamca pumarthabhak syat || srimatrambakapatane narahariksonivarendragraja- srimatkrstasama yasya vinayadvasistharamayane | | prarabaddhah padadipakah khala maya +smin khacastarpite sarathah parigtajha krtivareh Colophon. iti sadvayastika samapta | 18 visayah | yogavasisthasya utpattiprakaranadarabhya nivvinaprakaranantam vyakhyanam | SSL