Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 224
End. api ca | 206 yasyasyam purnacandram suvacanamamrtam digjayasrica laksmi- hastambhah parijato bhrukutikutilika sangare kalakutah || tivra tejo'griraurvvah padmajanapara rajarajyastatinyah | paravaro gunanamayamatularasah patu hindupatirvah || nandyante sutradharah | alamativistarena | ay ihagamyatam | pravisya nati | ajja sranavedu | sutra | / I yadisto'smi yavanavanacchedana karalakara valena vicchedagatacaturveda patha prakasaka- pratapena bhagavatah srivisnoi samavatarena hindupatihariharadevena | yatha uma- patyupadhyayaviracitam navaparijatamangalamabhiniya virarasavesam samayantu bhagavanto bhupalamandalasya | ityadi | urvi sasyena gurvvi vilasatu sukhinah santu sarvve ca lokah | caunipalah samantat pravitaratu gunam bhavayitva vastuni || sadhunam sannivasah sahapisanajanere + + kepi mabhu- dasudrantam kavinam bhramati bhagavati bharati bhangibhedah || Colophon. iti mahamahopadhyayaka vipandita mukhyasrimadumapatya padhyayaviracitam parijata- haranakhyanatakam samaptam | visayah ekada madhumase rukminya saha vasantotsavamadhuryyamanubhavan srikrsnah pramadodyane samupasthita asit | atha tatra sumukhisahaya satyabhamapi samupasthaya tamutsavam sambarddhayamasa | atrantare parijatamanjari sanathakarena naradena bhagavantamabhyupetya sangitalapena bhagavatah pritim janayata parijatamanjariyam rukminyah kare sama- rpita | atha satyabhama tadarsanena nitaram santosamapannapi, sumukhyatiraska- rena sandhucitabhimananala alankaranadikam vihaya rosagaram pravivesa | atha viditavrttanto bhagavanapi caranasamvahanadina tasyah pritim samjanayanneva pari- jatamanjarilabhartham naradameva purandarapuram prerayamasa | atha naradamukhat cama- resaduscestitamakarnya arjunasahayena upendrena indram parabhuya parijatamanjari samaninye | vrttantamimamavalamba viracitamidam rupakam |