Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 209
granthakarah ---? [ 11 ] 318 | acarasaraprakaranam | vivaranam | pracinamaparisankanca | pa0 22 | pankti0 5 | sla0 250 | a0 vangiyam | 0 tulatakagajah | sakabdah 1693 | stha0 navadvipantargatakrsnanagarasthamaharaja- sriyuktasatisacandrah | pra0 vakyam | devyuvaca | mahacinakramacarah svacito na prakasitah | idanim srotumicchami kathayakha mahesvara | samaptiva .| etatte kathitam sarvvam vijayakalpamuttamam | visayah | prasadadaciradasya vanchitam te bhavisyati || iti brahmayamale acarasaraprakarane saptamah patalah || bhagavata buddhadevasya mahatmavarnanena mahacinacarasya gauravamuktam brahmana | sivenaitadevaktam bhagavatyai || No. CCCXX. Smarta-vyavastharnava. Responsa prudentum, on various questions of Hindu law. By Raghunatha. granthakarah raghunathah | | 320 | smarttavyavastharnavah | vivaranam | pracinamaparisadvanca | pa044 | pati0 4-3 | slo0 900 | a� vangiryam | a� tulatakagajah | ka0 - 1 | stha0 navadvipantargata krsnanagara sthamaharajasriyukta- satisacandrah | pra� vakyam | natva sraraghunatha isvarapadabholam gurum sadarat manvadismrtisamhitarthamavadharthyacaryya vakyena ca | balanam patutavidhayakamam ' smarttavyavastharnavam rayatroyutaraghavasya nnrpateradeso nirmame || tithisankrantyasaucesu dravyasuddhyadhikarinoh | prayascittadvahadayesvapi vaco'tra nirnayah || samaptiva0 | khanditam | visayah | raghunandanabhattacaryya sankalitadharmasastriyabahuvidhavyavasthayah sanksepena pratipadanam || G