Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 75
[3] CXII. Ganapatya Tapant. On the divinity of Ganesa. 112 | ganapatya purvvatapani | ganapatyapurvvatapani | granthakarah ? vivaranam | pracinamanatiparisuddhanca | pa0 6 | pankti0 9 | slo0 120 | a0 nagaram | a0 desiyakagajah | ka� samvat 1779 | stha0 kasivasi sriyutavavu - hariscandrah | pra0 vakyam | athato brahmopanisadam vyakhyasyamah | brahma devanam savituh kavinamtasi- vipranam mahiso mrganam | vai samaptiva0 | varna ha vai sa purusah sa lokadhisthito bhavatyanustup vai purusah sa hovaca bhrguputre etamanustubham mantramajam sangam saprastutikam samayam madhisthanam svatantram yo janati sa bhutiman bhavati so'mrtatvanca gacchati so'mrtatvanca gacchati | iti ganapatyapurvatapaniyopanisat samapta || visayah| ganapatitaccam | etadupanisatsamaptanantaram santipathah pacaikalikhito vidyate || CXIII. Kalpa-Sutra. Rules for the use of the Sama Veda hymns in the Agnishtoma, Jyotishtoma and other ceremonies; by Masaka. Max Muller's Sanskrit Literature, pp. 199-209. 113 | kalpasutram | granthakarah masakacaryyah | vivaranam | navinamaparisanca | pa0 68 | pankti0 7 | slo0 1090 | a0 nagaram | ya0 desiyakagajah | ka0 samvat 1779 | stha0 kasivasi sriyutavavu hariscandrah | pra� vakyam | om krkyo jyotistomo'tiratrah soड़sikah | samaptiva0 | sahasram samvatsaram visvasrjamayanamiti sacani | visayah | iti masakacaryyaviracite kalpasutre ekadaso'dhyayah samaptah || agnistomadivivaranam ||