Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 21 (1918)
362 (of 505)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8470 A DESORIPTIVE CATALOGUE OF
शयुज� || परिव� विष्णाणं संभाविज्जइ जस� विसप्पन्दि गुणा � सुवइ सुपुरु�-
चरिय� चिन्तजेण हरन्ति कव्वालाव� � [śayuje || parivaha viṣṇāṇa� saṃbhāvijjai jaso visappandi guṇ� | suvai supurusa-
cariya� cintajeṇa haranti kavvālāvā | ] " यद्वेदात� प्रभुसंमितादधिगत� शब्दप्रध�-
नाच्चिरं यच्चार्थप्रवणात् पुराणवचनादिष्ट� सुहृत्सम्मितात� � कान्तासम्मितया
यय� सरसतामापाद्य काव्यश्रिय� कर्तव्ये कुतुकी बुधो विरचितस्तस्य� स्पृहा�
कुर्मह� � [yadvedāt prabhusaṃmitādadhigata� śabdapradhā-
nāccira� yaccārthapravaṇāt purāṇavacanādiṣṭa� suhṛtsammitāt | kāntāsammitayā
yayā sarasatāmāpādya kāvyaśriya� kartavye kutukī budho viracitastasyai spṛhā�
kurmahe | ] " इत्यादिवचनैः काव्यस्यानेक श्रेयस्साधनतां [ityādivacanai� kāvyasyāneka śreyassādhanatā� ] " काव्यालापांश्च वर्जयेत् [kāvyālāpāṃśca varjayet ] "
इत� निषेधस्मरणस्� चासत्काव्यपरता� � पश्यन् प्रारिप्सितस्य मुद्राराक्षस-
नाटकाख्यस्� ग्रन्थस्� निष्प्रत्यूहपरिसमाप्तय� प्रचुरगमना� � कृतमाशीरूपं
मङ्गलं स्वयमाचरन् शिष्यशिक्षाय� ग्रन्थतो निबध्नात� � धन्येत� � विभो� सर्वव्या-
पकस्� सर्वनियामकस्येति यावत� � तदुक्तम्-
अनियुक्त� अप� स्वे स्वे कृत्ये यत्सन्निधौ प्रजाः �
वर्तन्ते व्यग्रमनसः � विभु� परिकीर्तितः � इत� �
तथोक्तस्� परमेश्वरस्येत्यर्थ� � यत� शाठ्यं शठभावः � गूढविप्रियकृद्भावः
युष्मानव्यात� रक्षेदित्याशीर्लिङिति योजन� |
[iti niṣedhasmaraṇasya cāsatkāvyaparatā� ca paśyan prāripsitasya mudrārākṣasa-
nāṭakākhyasya granthasya niṣpratyūhaparisamāptaye pracuragamanāya ca kṛtamāśīrūpa�
maṅgala� svayamācaran śiṣyaśikṣāyai granthato nibadhnāti � dhanyeti | vibho� sarvavyā-
pakasya sarvaniyāmakasyeti yāvat | taduktam-
aniyuktā api sve sve kṛtye yatsannidhau prajā� |
vartante vyagramanasa� sa vibhu� parikīrtita� || iti ||
tathoktasya parameśvarasyetyartha� | yat śāṭhya� śaṭhabhāva� | gūḍhavipriyakṛdbhāva�
yuṣmānavyāt rakṣedityāśīrliṅiti yojanā |
] End :
चन्द्रगुप्तः चन्द्रगुप्तनाम� � पार्थिवः भूपालः � बन्धुमित्रैः सह उप�-
क्षितः सन्नित� वाक्यशेष� � बन्धुमित्रजनैः सहैव राज्यभोगस्� श्लाध्यत्वापत्ते� �
अन्यथा--
कि� नो राज्ये� गोविन्� कि� भोगैर्जीविते� वा �
येषामर्थ� काङ्क्षितं नो राज्यं भोगा� सुखानि � ||
इत� राज्यभोगस्� वैयर्थ्यापत्ते� � मही� चिरं चिरकालम् � अनेन दीर्घायु-
ष्मत्त� चोक्ता भवति � अवतु रक्षत्वित्याशिषि लोट् � अत्राभेदाध्यवसायरूपक�-
लङ्कार� �
[candragupta� candraguptanāmā sa pārthiva� bhūpāla� | bandhumitrai� saha upala-
kṣita� sanniti vākyaśeṣa� | bandhumitrajanai� sahaiva rājyabhogasya ślādhyatvāpatte� |
Բⲹٳ--
ki� no rājyena govinda ki� bhogairjīvitena vā |
yeṣāmarthe kāṅkṣita� no rājya� bhogā� sukhāni ca ||
iti rājyabhogasya vaiyarthyāpatte� | mahī� cira� cirakālam | anena dīrghāyu-
ṣmattā coktā bhavati | avatu rakṣatvityāśiṣi lo� | atrābhedādhyavasāyarūpakā-
laṅkāra� ||
] Colophon:
इत� श्रीस्वामिशास्त्रिविरचितायां मुद्राराक्षसव्याख्याया� तात्पर्यबोधिन्याख्या-
यामङ्कस्सप्तमः � व्याख्येयं समाप्त� �
[iti śrīsvāmiśāstriviracitāyā� mudrārākṣasavyākhyāyā� tātparyabodhinyākhyā-
yāmaṅkassaptama� | vyākhyeya� samāptā ||
] The scribe adds-
प्रख्यात� ग्रहणाख्ययात्र निगम� श्रीवत्सवंशोद्भव�
नाम्ना राघव एष कृष्णतनु� श्रीवा� पौत्रोऽस्त� यः �
तेनैवं लिखितामनन्यविषया निर्मत्सरा भूसुरा�
मुद्राराक्षसनाटकस्� विवृति� सन्तोऽनुगृह्णन्त� माम् �
[prakhyāte grahaṇākhyayātra nigame śrīvatsavaṃśodbhava�
nāmnā rāghava eṣa kṛṣṇatanuja śrīvāsa pautro'sti ya� |
tenaiva� likhitāmananyaviṣayā nirmatsarā bhūsurā�
mudrārākṣasanāṭakasya vivṛti� santo'nugṛhṇantu mām ||
] For Private and Personal Use Only
