365bet

Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 21 (1918)

Page:

361 (of 505)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 361 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Beginning: THE SANSKRIT MANUSCRIPTS. 8469 ध्यायं ध्येयं ( ध्यायं ) यत्पदाम्भोजयुग्म� लोका मूकाश्चापि शास्त्रप्रवेका� �
श्रेयो भूयो यान्ति देवीश्� रायो भूयो भूयो नौमि तं बालकृष्णम् �
यत्र स्मृते भवति सर्वपदार्थबोधः सर्वत्� वीतविचिकित्समथात्मबोधः �
भव्य� � शाश्वतमुदारमतिश्� सम्पत् क्षेोमाय मे भवतु तद्गुरुपादपद्मम् ||
मधुरामण्डलमण्ड� भूतो वीतो विचक्षणमवरैः �
अस्त्यग्रहारवर्य� नाम्ना यमनन्तसागर� ब्रुवत� ||
व्यवहारनाम्न� चोलबन्दानिति �
यत्र सद� सन्निहित� देवः श्रीबालकृष्णोऽसौ

यदपाङ्गदर्शनजुषः सततं सुखिनो महाजना� सर्व� �
तत्राग्रहारनायकमणिवद्विद्वन्मणिर्महोदारः �
हरितसगोत्रोत्पन्नः सम्पन्नो धर्मकर्त� यः �
योऽस� श्रीगुरुपादपद्मभजनात� प्राप्तप्रबोधोदय�
देवी यत्र तनोत� लोकजननी कारुण्यदृष्ट� सद� �
संमानं � � रामचन्द्रनृपतिर्भूमण्डलाखण्डलो
यश्चात्यद्भुतनाटकादिरचनानिष्णा� वाग्वैभव� �
श्रीमान् भागवतप्रिय� परमय� भक्तचा प्रसन्नः सद�
कृष्णो यत्र परां श्रियं � कलयन्नास्त� कृपावारिधि� �
ध्यानात्तत्पदपद्मयोरविरत� संप्राप्तविद्योदयो
यः कर्णाटनृपात्तमरण� नित्यान्नदानोत्सुक� �
अपिच-
सुधर्मायामाङ्गीरसमि� हि यं साधुहृदय�
स्तुवन्त्येन� शश्वत् सदसि विबुधा� काव्यनिपुणाः �
महोदार� यद्वागमृतरसपानप्रमनस�
सद� प्रीतात्मानः सकलधरणीपा� महितम् ||
किश्�-
काव्यालङ्कतिरूपकेष� निपुणो वेदान्तशास्त्रेष� �
प्रख्यात� जयति प्रगल्भविनुत� श्रीस्वामिशास्त्रीति यः �
ते� श्रीपतिभक्तलब्धयशस� तात्पर्यबोधिन्यस�
मुद्राराक्षसनाटकस्� रचित� व्याख्यात्� जीयाच्चिरम� ||
इह खल� कश्च� विपश्विद्धौरेय� विशाखदेव� ना� कविराज� [dhyāya� dhyeya� ( dhyāya� ) yatpadāmbhojayugma� lo mūścāpi śāstraprave� |
śreyo bhūyo yānti devīśca rāyo bhūyo bhūyo naumi ta� bālakṛṣṇam ||
yatra smṛte bhavati sarvapadārthabodha� sarvatra vītavicikitsamathātmabodha� |
bhavya� ca śāśvatamudāramatiśca sampat kṣeोmāya me bhavatu tadgurupādapadmam ||
madhurāmaṇḍalamaṇḍana bhūto vīto vicakṣaṇamavarai� |
astyagrahāravarya� nāmnā yamanantasāgara� bruvate ||
vyavahāranāmnā colabandāniti |
yatra sadā sannihito deva� śrībālakṛṣṇo'sau
|
yadapāṅgadarśanajuṣa� satata� sukhino mahājanā� sarve ||
tatrāgrahāranāyakamaṇivadvidvanmaṇirmahodāra� |
haritasagotrotpanna� sampanno dharmakartā ya� ||
yo'sau śrīgurupādapadmabhajanāt prāptaprabodhodayo
devī yatra tanoti lokajananī ruṇyadṛṣṭi sadā |
saṃmāna� ca sa rāmacandranṛpatirbhūmaṇḍalākhaṇḍalo
yaścātyadbhutanāṭadiracanāniṣṇāta vāgvaibhava� ||
śrīmān bhāgavatapriya� paramayā bhaktacā prasanna� sadā
kṛṣṇo yatra parā� śriya� sa kalayannāste kṛpāvāridhi� |
dhyānāttatpadapadmayoravirata� saṃprāptavidyodayo
ya� karṇāṭanṛpāttamaraṇe nityānnadānotsuka� ||
apica-
sudharmāyāmāṅgīrasamiva hi ya� sādhuhṛdaya�
stuvantyena� śaśvat sadasi vibudhā� vyanipuṇāḥ |
mahodārā yadvāgamṛtarasapānapramanasa�
sadā prītātmāna� sakaladharaṇīpāla mahitam ||
쾱ś-
vyālaṅkatirūpakeṣu nipuṇo vedāntaśāstreṣu ca
prakhyāto jayati pragalbhavinuta� śrīsvāmiśāstrīti ya� |
tena śrīpatibhaktalabdhayaśasā tātparyabodhinyasau
mudrārākṣasanāṭakasya racitā vyākhyātra jīyācciram ||
iha khalu kaścana vipaśviddhaureya� viśākhadevo nāma kavirāja�
]
" का
यशसेऽर्थकृते व्यवहारविद� शिवेतरक्षतये � सद्य� परनिर्वृतय� कान्तासंमिततयोपद�-
[
yaśase'rthakṛte vyavahāravide śivetarakṣataye | sadya� paranirvṛtaye ntāsaṃmitatayopade-
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: