A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 192
THE SANSKRIT MANUSCRIPTS. sutah- - ittham bhagavatasyayam mahima varnito dvija | tvasta (ca ) pi sraddhaya yukto (ktah ) tatra nistham samacara || Colophon : 1783 iti sribrahmavaivartapurana rahasye sribhagavatasravanamahimanuvarnanam nama dasamo'dhyayah || Beginning: padmapuranastham bhagavatamahatmyam- yam pravrajantamanupetamapetakrtya - dvaipayano virahakatara ajuhava | putreti tanmayataya taravo vineduh tam sarvabhutahrdayam munimanato'smi || narayanam namaskrtya narancaiva narottamam | devim sarakhatim vyasam tato jayamudirayet || saunakah ajnanadhvantavidhvamsakotisuryasamaprabham | sutakhyahi kathasaram mama karnarasayanam || bhaktijnanaviragaptiviveko vardhate yatha | iha ghore kalau prapte jivascasuratam gatah || klesakrantasya tasyaiva sodhane kim parayanam | sreyasam yadbhavecchreyah pavanananca pavanam || krsnapraptikaram sasvat sadhanam tadvadadhuna | sutah - -- cintamanirlokasukham suradruh svargasampadam | prayacchati guruh prito vaikuntham yogidurlabham ||