365bet

Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 4, Part 1 (1908)

Page:

192 (of 339)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 192 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. सूतः- - इत्थ� भागवतस्याय� महिम� वर्णित� द्वि� � त्वस्त� (चा) पि श्रद्धया युक्तो (क्तः) तत्र निष्ठा� समाच� � [sūta�- - ittha� bhāgavatasyāya� mahimā varṇito dvija | tvastā (cā) pi śraddhayā yukto (kta�) tatra niṣṭhā� samācara || ] Colophon : 1783 इत� श्रीब्रह्मवैवर्तपुरा� रहस्ये श्रीभागवतश्रवणमहिमानुवर्णन� ना�
दशमोऽध्याय� �
[iti śrībrahmavaivartapurāṇa rahasye śrībhāgavataśravaṇamahimānuvarṇana� nāma
daśamo'dhyāya� ||
]
Beginning:
पाद्मपुराणस्थं भागवतमाहात्म्यम्-
यं प्रव्रजन्तमनुपेतमपेतकृत्� -
द्वैपायन� विरहकातर आजुहाव �
पुत्रेति तन्मयतया तरवो विनेदु�
तं सर्वभूतहृदयं मुनिमानतोऽस्मि �
नारायण� नमस्कृत्� नरञ्चै� नरोत्तमम� �
देवी� सरखती� व्यासं तत� जयमुदीरयेत� �
शौनक�
अज्ञानध्वान्तविध्वंसकोटिसूर्यसमप्रभम� �
सूताख्याहि कथासार� मम कर्णरसायनम� ||
भक्तिज्ञानविरागाप्तिविवेको वर्धते यथ� �
इह घोरे कल� प्राप्ते जीवश्चासुरता� गत� ||
क्लेशाक्रान्तस्य तस्यैव शोधन� कि� परायणम� �
श्रेयसां यद्भवेच्छ्रेयः पावनानाञ्च पावनम् ||
कृष्णप्राप्तिकरं शश्वत् साधन� तद्वदाधुना �
सूतः -
--
चिन्तामणिर्लोकसुखं सुरद्रुः स्वर्गसम्पदम� �
प्रयच्छत� गुरु� प्रीतो वैकुण्ठं योगिदुर्लभम् �
[pādmapurāṇastha� bhāgavatamāhātmyam-
ya� pravrajantamanupetamapetakṛtya -
dvaipāyano virahakātara ājuhāva |
putreti tanmayatayā taravo vinedu�
ta� sarvabhūtahṛdaya� munimānato'smi ||
nārāyaṇa� namaskṛtya narañcaiva narottamam |
devī� sarakhatī� vyāsa� tato jayamudīrayet ||
śܲԲ첹�
ajñānadhvāntavidhvaṃsakoṭisūryasamaprabham |
sūtākhyāhi kathāsāra� mama karṇarasāyanam ||
bhaktijñānavirāgāptiviveko vardhate yathā |
iha ghore kalau prāpte jīvaścāsuratā� gata� ||
kleśākrāntasya tasyaiva śodhane ki� parāyaṇam |
śreyasā� yadbhavecchreya� pāvanānāñca pāvanam ||
kṛṣṇaprāptikara� śaśvat sādhana� tadvadādhunā |
sūta� -
--
cintāmaṇirlokasukha� suradru� svargasampadam |
prayacchati guru� prīto vaikuṇṭha� yogidurlabham ||
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: