Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
160 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
410
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VI., No. 2
प्रमाणत्वेनोपस्थातुकामान� पुराणानीति पुण्यस्य सुखोदर्काय पापस्य दुःखोदर्का� �
नाचिकेतस्योपाख्यान� सारत्वेन साधूपवर्णयन्ति � इत्थ� तात्पर्यभेदात् ग्रन्थानां,
परिस्थितिभेदाच्च कालस्य कथाभिप्राय� निश्चयेन भिद्यत� � मूलत� कर्मकाण्�-
परैष� नाचिकेताख्यायिका उपनिषद� विद्यास्तुत्यर्थ�, महाभारते गोदानप्रशंसार्था,
पुराणेषु � कर्मफलस्तुत्यर्थेत� कालभेदेनोद्देश्यनिरूपण� ध्रुवं भिद्यत इत� विदा�-
कुर्वंतु विपश्चित� � नाचिकेतचारित्र्य� मूलतस्तेजस्व� ब्रह्मवर्चसोपेतं नितान्तमुदात्त�
पुराणेतिहासयोनून� क्षी� प्रभतामुपेतमुद्वेजयत� विदुषा� मनांसीति सुस्पष्टमे� �
वैदिकमेतदुपाख्यानं लोकानुग्रहवाञ्छय� केनापि विदुषा नाचिकेतोपाख्यानरूपेण
कथ� के� चाभिप्राये� परिवृत्तिमापादितमिति प्रागे� निवेदितम� � मूलवृत्तजातस्य�-
परिज्ञान� कथायां कस्याञ्च� कथ� विकृतिमापादयतीत्याख्यानस्यैतस्यानुशीलन� नूनं
परिचयायालमित� विरम्यते पल्लवनात� � ब्राह्मणकालादारभ्य अद्ययावत� कालवशाद्
परिवृत्तिं भजमानाषीयं कथ� लोकाना� कल्याणाय नूनं सम्पद्यत इत� उपाख्यानस्यै-
तस्य विकासक्रमाध्येतॄणा� विदुषा� नातिपरोक्षमिति दिक् �
[pramāṇatvenopasthātukāmāni purāṇānīti puṇyasya sukhodarkāya pāpasya duḥkhodarkāya ca
nāciketasyopākhyāna� sāratvena sādhūpavarṇayanti | ittha� tātparyabhedāt granthānā�,
paristhitibhedācca kālasya kathābhiprāyo niścayena bhidyate | mūlata� karmakāṇḍa-
paraiṣ� nāciketākhyāyikā upaniṣadi vidyāstutyarthā, mahābhārate godānapraśaṃsārthā,
purāṇeṣu ca karmaphalastutyartheti kālabhedenoddeśyanirūpaṇe dhruva� bhidyata iti vidā�-
kurvaṃtu vipaścita� | nāciketacāritrya� mūlatastejasvi brahmavarcasopeta� nitāntamudātta�
purāṇetihāsayonūna� kṣīṇa prabhatāmupetamudvejayati viduṣāṃ manāṃsīti suspaṣṭameva |
vaidikametadupākhyāna� lokānugrahavāñchayā kenāpi viduṣ� nāciketopākhyānarūpeṇa
katha� kena cābhiprāyeṇa parivṛttimāpāditamiti prāgeva niveditam | mūlavṛttajātasyā-
parijñāna� kathāyā� kasyāñcana katha� vikṛtimāpādayatītyākhyānasyaitasyānuśīlana� nūna�
paricayāyālamiti viramyate pallavanāt | brāhmaṇakālādārabhya adyayāvat kālavaśād
parivṛtti� bhajamānāṣīya� kathā lokānā� kalyāṇāya nūna� sampadyata iti upākhyānasyai-
tasya vikāsakramādhyetṝṇā� viduṣāṃ nātiparokṣamiti dik |
]
