365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

160 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 160 has not been proofread.

410
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VI., No. 2
प्रमाणत्वेनोपस्थातुकामान� पुराणानीति पुण्यस्य सुखोदर्काय पापस्य दुःखोदर्का� �
नाचिकेतस्योपाख्यान� सारत्वेन साधूपवर्णयन्ति � इत्थ� तात्पर्यभेदात् ग्रन्थानां,
परिस्थितिभेदाच्च कालस्य कथाभिप्राय� निश्चयेन भिद्यत� � मूलत� कर्मकाण्�-
परैष� नाचिकेताख्यायिका उपनिषद� विद्यास्तुत्यर्थ�, महाभारते गोदानप्रशंसार्था,
पुराणेषु � कर्मफलस्तुत्यर्थेत� कालभेदेनोद्देश्यनिरूपण� ध्रुवं भिद्यत इत� विदा�-
कुर्वंतु विपश्चित� � नाचिकेतचारित्र्य� मूलतस्तेजस्व� ब्रह्मवर्चसोपेतं नितान्तमुदात्त�
पुराणेतिहासयोनून� क्षी� प्रभतामुपेतमुद्वेजयत� विदुषा� मनांसीति सुस्पष्टमे� �
वैदिकमेतदुपाख्यानं लोकानुग्रहवाञ्छय� केनापि विदुषा नाचिकेतोपाख्यानरूपेण
कथ� के� चाभिप्राये� परिवृत्तिमापादितमिति प्रागे� निवेदितम� � मूलवृत्तजातस्य�-
परिज्ञान� कथायां कस्याञ्च� कथ� विकृतिमापादयतीत्याख्यानस्यैतस्यानुशीलन� नूनं
परिचयायालमित� विरम्यते पल्लवनात� � ब्राह्मणकालादारभ्य अद्ययावत� कालवशाद्
परिवृत्तिं भजमानाषीयं कथ� लोकाना� कल्याणाय नूनं सम्पद्यत इत� उपाख्यानस्यै-
तस्य विकासक्रमाध्येतॄणा� विदुषा� नातिपरोक्षमिति दिक् �
[pramāṇatvenopasthātukāmāni purāṇānīti puṇyasya sukhodarkāya pāpasya duḥkhodarkāya ca
nāciketasyopākhyāna� sāratvena sādhūpavarṇayanti | ittha� tātparyabhedāt granthānā�,
paristhitibhedācca kālasya kathābhiprāyo niścayena bhidyate | mūlata� karmakāṇḍa-
paraiṣ� nāciketākhyāyikā upaniṣadi vidyāstutyarthā, mahābhārate godānapraśaṃsārthā,
purāṇeṣu ca karmaphalastutyartheti kālabhedenoddeśyanirūpaṇe dhruva� bhidyata iti vidā�-
kurvaṃtu vipaścita� | nāciketacāritrya� mūlatastejasvi brahmavarcasopeta� nitāntamudātta�
purāṇetihāsayonūna� kṣīṇa prabhatāmupetamudvejayati viduṣāṃ manāṃsīti suspaṣṭameva |
vaidikametadupākhyāna� lokānugrahavāñchayā kenāpi viduṣ� nāciketopākhyānarūpeṇa
katha� kena cābhiprāyeṇa parivṛttimāpāditamiti prāgeva niveditam | mūlavṛttajātasyā-
parijñāna� kathāyā� kasyāñcana katha� vikṛtimāpādayatītyākhyānasyaitasyānuśīlana� nūna�
paricayāyālamiti viramyate pallavanāt | brāhmaṇakālādārabhya adyayāvat kālavaśād
parivṛtti� bhajamānāṣīya� kathā lokānā� kalyāṇāya nūna� sampadyata iti upākhyānasyai-
tasya vikāsakramādhyetṝṇā� viduṣāṃ nātiparokṣamiti dik |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: