Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
159 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1964] नासिकेतोपाख्यानं नाचिकेतोपाख्यानं � [nāsiketopākhyāna� nāciketopākhyāna� ca ] 409 यो � वा अग्नेर्नाचिकेतस्� शरीरं वे�, सशरी� एव स्वर्ग� लोकमेत� �
हिरण्य� वा अग्नेर्नाचिकेतस्� शरीरम� �
� एव� वे� �
� एव� वे�
� सशरी� एव स्वर्ग�
लोकमेत� � तैत्तिरी� ब्रा� ११ प्रपाठकस्य � श्रनुवाक� �
इम� प्रपाठकौ अन्यशाखावलम्बिनौ इतस्तत� भ्रमन्तौ कथमप्यत्राश्रय�
प्राप्ताविति कल्पना नातिविरुद्धेति प्रतीमः � मूलत इम� प्रपाठको कठब्राह्मणस्यै-
वांशावित्यनुमानमपि कर्तुं क्लिष्टम� �
एकादशप्रपाठक� समुपलब्धमेतदाख्यान�
कठशाखीयमित� कथ� � कुतोऽप� विरोधमृच्छति �
इत्थ� कठोपनिषद्येव
सर्वाङ्गरूपे� संदृब्धैषाऽऽख्यायिका कठशाखाध्येतृणामे� याज्ञिके सम्प्रदाये
प्राचीनकाल� समुत्पन्ना एवावान्तरेषु ग्रन्थेष� तात्पर्यभेदे� गृहीता स्वीकृता वेति
वक्तुं पार्यत� �
( � ) - तात्पर्य परिवृत्तिस्त� प्रेक्षकैध्रुवमुन्नेया � याज्ञिकसम्प्रदायेन सम्बद्�-
त्वात् तत्रैवोत्पत्तिलाभाच्� एतदुपाख्यानं मूलत एव� कर्मकाण्डविषयकमित्यत्र �
किञ्चित् बह� वक्तव्यं वर्ततेऽस्माकम् � कठोपनिषद्वर्णन� नाचिकेताग्नेर्वैशिष्ट्यं
किमप्यभिव्यनक्ति � तस्य चयनविधावेव अन्यस्मादग्नेः इष्टकाना� स्वरूपभेदात्,
संख्याभेदे� चयनप्रकारभेदाच्च पार्थक्यप्रतीतिर्वर्त� इत� नातितिरोहितं कर्म-
काण्डज्ञानां विदुषाम् � [yo ha agnernāciketasya śarīra� veda, saśarīra eva svarga� lokameti |
hiraṇya� agnernāciketasya śarīram |
ya eva� veda |
ya eva� veda
| saśarīra eva svarga�
lokameti | taittirīya brā0 11 prapāṭhakasya 7 śranuke |
imau prapāṭhakau anyaśākhāvalambinau itastato bhramantau kathamapyatrāśraya�
prāptāviti kalpanā nātiviruddheti pratīma� | mūlata imau prapāṭhako kaṭhabrāhmaṇasyai-
ṃśāvityanumānamapi kartu� kliṣṭam |
ekādaśaprapāṭhake samupalabdhametadākhyāna�
kaṭhaśākhīyamiti kathā na kuto'pi virodhamṛcchati |
ittha� kaṭhopaniṣadyeva
sarṅgarūpeṇa saṃdṛbdhaiṣ�''khyāyikā kaṭhaśākhādhyetṛṇāmeva yājñike sampradāye
prācīnakāle samutpannā e屹ntareṣu grantheṣu tātparyabhedena gṛhītā svīkṛtā veti
vaktu� pāryate |
( ga ) - tātparya parivṛttistu prekṣakaidhruvamunneyā | yājñikasampradāyena sambaddha-
tt tatraivotpattilābhācca etadupākhyāna� mūlata eva� karmakāṇḍaviṣayakamityatra na
kiñcit bahu vaktavya� vartate'smākam | kaṭhopaniṣadvarṇana� nāciketāgnervaiśiṣṭya�
kimapyabhivyanakti | tasya cayanavidhāveva anyasmādagne� iṣṭakānā� svarūpabhedāt,
saṃkhyābhedena cayanaprakārabhedācca pārthakyapratītirvartata iti nātitirohita� karma-
kāṇḍajñānā� viduṣām | ] �लोकादिमग्न� तमुवाच तस्म�, या इष्टका यावतीर्वा यथ�
वा [lokādimagni tamuca tasmai, yā iṣṭakā yāvatīr yathā
] " इत� तत्र कठोपनिषदीयं वचनं प्रमाणम् � ब्राह्मणग्रन्थ� नाचिकेतोपाख्यानस्य
कर्मकाण्डविषयक एवोद्देश� � नाचिकेताग्नेरुपसेवनय� स्वर्गप्राप्ति� पुनर्मृत्युह�-
निश्चेति तात्पर्यद्वय� स्फुटमेवोद्दुष्ट� ब्राह्मणग्रन्थ� � कठोपनिषद� तु सैषा कथाध्यात्म-
विद्याख्यापन� प्रसृत�, उपनिषद� ब्रह्मविद्याया एवोपदेशात् � उपनिषद� नाचि-
केतस� गोदानार्थं तीव्रकष्टस्वीकारो, यमलोके यमात� ब्रह्मविद्याशिक्षण�, प्रतिनिवृत्य
तस्मात� लोकात् पुनरपि पितुर्दर्शनमित� यत� बाहुलकेन वर्णितम्, तत्रेतिहास-
पुराणयोः आद्यन्तावे� भागौ प्राधान्येनांगीकृतौ � गोदानमहिम्नः स्तुतिपरत्वे-
नैषा कथ� इतिहासरूपे महाभारते अनुशासनिके पर्वणि ७१ अध्याय� ) संदृब्धा �
पापाचारिणः परलोके नाना तीव्रा नारकीया यातन� अनुभवन्त�, पुण्यकर्माणस्त�
दिव्यलोकप्राप्ति� दिव्यांगनासमागममक्षय्य सु� समुच्चयं चानुभू� नितरां प्रमोदन्ते
[iti tatra kaṭhopaniṣadīya� vacana� pramāṇam | brāhmaṇagranthe nāciketopākhyānasya
karmakāṇḍaviṣayaka evoddeśa� | nāciketāgnerupasevanayā svargaprāpti� punarmṛtyuhā-
niśceti tātparyadvaya� sphuṭamevodduṣṭa� brāhmaṇagranthe | kaṭhopaniṣadi tu saiṣ� kathādhyātma-
vidyākhyāpane prasṛtā, upaniṣadi brahmavidyāyā evopadeśāt | upaniṣadi nāci-
ketaso godānārtha� tīvrakaṣṭasvīkāro, yamaloke yamāt brahmavidyāśikṣaṇa�, pratinivṛtya
tasmāt lokāt punarapi piturdarśanamiti yat bāhulakena varṇitam, tatretihāsa-
purāṇayo� ādyantāveva bhāgau prādhānyenāṃgīkṛtau | godānamahimna� stutiparatve-
naiṣ� kathā itihāsarūpe mahābhārate anuśāsanike parvaṇi 71 adhyāye ) saṃdṛbdhā |
pāpācāriṇa� paraloke nānā tīvrā nārakīyā yātanā anubhavanti, puṇyakarmāṇastu
divyalokaprāpti� divyāṃganāsamāgamamakṣayya sukha samuccaya� cānubhūya nitarā� pramodante
] 'स्वर्ग� लोके [svarge loke] ' इत� लोकान् सामग्र्येण शिक्षयितुं नाचिकेतानुभव� यमलोकोऽय�
[iti lokān sāmagryeṇa śikṣayitu� nāciketānubhava� yamaloko'ya�
]
