365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

159 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 159 has not been proofread.

July, 1964] नासिकेतोपाख्यानं नाचिकेतोपाख्यानं � [nāsiketopākhyāna� nāciketopākhyāna� ca ] 409 यो � वा अग्नेर्नाचिकेतस्� शरीरं वे�, सशरी� एव स्वर्ग� लोकमेत� �
हिरण्य� वा अग्नेर्नाचिकेतस्� शरीरम� �
� एव� वे� �
� एव� वे�
� सशरी� एव स्वर्ग�
लोकमेत� � तैत्तिरी� ब्रा� ११ प्रपाठकस्य � श्रनुवाक� �
इम� प्रपाठकौ अन्यशाखावलम्बिनौ इतस्तत� भ्रमन्तौ कथमप्यत्राश्रय�
प्राप्ताविति कल्पना नातिविरुद्धेति प्रतीमः � मूलत इम� प्रपाठको कठब्राह्मणस्यै-
वांशावित्यनुमानमपि कर्तुं क्लिष्टम� �
एकादशप्रपाठक� समुपलब्धमेतदाख्यान�
कठशाखीयमित� कथ� � कुतोऽप� विरोधमृच्छति �
इत्थ� कठोपनिषद्येव
सर्वाङ्गरूपे� संदृब्धैषाऽऽख्यायिका कठशाखाध्येतृणामे� याज्ञिके सम्प्रदाये
प्राचीनकाल� समुत्पन्ना एवावान्तरेषु ग्रन्थेष� तात्पर्यभेदे� गृहीता स्वीकृता वेति
वक्तुं पार्यत� �
( � ) - तात्पर्य परिवृत्तिस्त� प्रेक्षकैध्रुवमुन्नेया � याज्ञिकसम्प्रदायेन सम्बद्�-
त्वात् तत्रैवोत्पत्तिलाभाच्� एतदुपाख्यानं मूलत एव� कर्मकाण्डविषयकमित्यत्र �
किञ्चित् बह� वक्तव्यं वर्ततेऽस्माकम् � कठोपनिषद्वर्णन� नाचिकेताग्नेर्वैशिष्ट्यं
किमप्यभिव्यनक्ति � तस्य चयनविधावेव अन्यस्मादग्नेः इष्टकाना� स्वरूपभेदात्,
संख्याभेदे� चयनप्रकारभेदाच्च पार्थक्यप्रतीतिर्वर्त� इत� नातितिरोहितं कर्म-
काण्डज्ञानां विदुषाम् � [yo ha agnernāciketasya śarīra� veda, saśarīra eva svarga� lokameti |
hiraṇya� agnernāciketasya śarīram |
ya eva� veda |
ya eva� veda
| saśarīra eva svarga�
lokameti | taittirīya brā0 11 prapāṭhakasya 7 śranuke |
imau prapāṭhakau anyaśākhāvalambinau itastato bhramantau kathamapyatrāśraya�
prāptāviti kalpanā nātiviruddheti pratīma� | mūlata imau prapāṭhako kaṭhabrāhmaṇasyai-
ṃśāvityanumānamapi kartu� kliṣṭam |
ekādaśaprapāṭhake samupalabdhametadākhyāna�
kaṭhaśākhīyamiti kathā na kuto'pi virodhamṛcchati |
ittha� kaṭhopaniṣadyeva
sarṅgarūpeṇa saṃdṛbdhaiṣ�''khyāyikā kaṭhaśākhādhyetṛṇāmeva yājñike sampradāye
prācīnakāle samutpannā e屹ntareṣu grantheṣu tātparyabhedena gṛhītā svīkṛtā veti
vaktu� pāryate |
( ga ) - tātparya parivṛttistu prekṣakaidhruvamunneyā | yājñikasampradāyena sambaddha-
tt tatraivotpattilābhācca etadupākhyāna� mūlata eva� karmakāṇḍaviṣayakamityatra na
kiñcit bahu vaktavya� vartate'smākam | kaṭhopaniṣadvarṇana� nāciketāgnervaiśiṣṭya�
kimapyabhivyanakti | tasya cayanavidhāveva anyasmādagne� iṣṭakānā� svarūpabhedāt,
saṃkhyābhedena cayanaprakārabhedācca pārthakyapratītirvartata iti nātitirohita� karma-
kāṇḍajñānā� viduṣām |
]
लोकादिमग्न� तमुवाच तस्म�, या इष्टका यावतीर्वा यथ�
वा [lokādimagni tamuca tasmai, yā iṣṭakā yāvatīr yathā
]
" इत� तत्र कठोपनिषदीयं वचनं प्रमाणम् � ब्राह्मणग्रन्थ� नाचिकेतोपाख्यानस्य
कर्मकाण्डविषयक एवोद्देश� � नाचिकेताग्नेरुपसेवनय� स्वर्गप्राप्ति� पुनर्मृत्युह�-
निश्चेति तात्पर्यद्वय� स्फुटमेवोद्दुष्ट� ब्राह्मणग्रन्थ� � कठोपनिषद� तु सैषा कथाध्यात्म-
विद्याख्यापन� प्रसृत�, उपनिषद� ब्रह्मविद्याया एवोपदेशात् � उपनिषद� नाचि-
केतस� गोदानार्थं तीव्रकष्टस्वीकारो, यमलोके यमात� ब्रह्मविद्याशिक्षण�, प्रतिनिवृत्य
तस्मात� लोकात् पुनरपि पितुर्दर्शनमित� यत� बाहुलकेन वर्णितम्, तत्रेतिहास-
पुराणयोः आद्यन्तावे� भागौ प्राधान्येनांगीकृतौ � गोदानमहिम्नः स्तुतिपरत्वे-
नैषा कथ� इतिहासरूपे महाभारते अनुशासनिके पर्वणि ७१ अध्याय� ) संदृब्धा �
पापाचारिणः परलोके नाना तीव्रा नारकीया यातन� अनुभवन्त�, पुण्यकर्माणस्त�
दिव्यलोकप्राप्ति� दिव्यांगनासमागममक्षय्य सु� समुच्चयं चानुभू� नितरां प्रमोदन्ते
[iti tatra kaṭhopaniṣadīya� vacana� pramāṇam | brāhmaṇagranthe nāciketopākhyānasya
karmakāṇḍaviṣayaka evoddeśa� | nāciketāgnerupasevanayā svargaprāpti� punarmṛtyuhā-
niśceti tātparyadvaya� sphuṭamevodduṣṭa� brāhmaṇagranthe | kaṭhopaniṣadi tu saiṣ� kathādhyātma-
vidyākhyāpane prasṛtā, upaniṣadi brahmavidyāyā evopadeśāt | upaniṣadi nāci-
ketaso godānārtha� tīvrakaṣṭasvīkāro, yamaloke yamāt brahmavidyāśikṣaṇa�, pratinivṛtya
tasmāt lokāt punarapi piturdarśanamiti yat bāhulakena varṇitam, tatretihāsa-
purāṇayo� ādyantāveva bhāgau prādhānyenāṃgīkṛtau | godānamahimna� stutiparatve-
naiṣ� kathā itihāsarūpe mahābhārate anuśāsanike parvaṇi 71 adhyāye ) saṃdṛbdhā |
pāpācāriṇa� paraloke nānā tīvrā nārakīyā yātanā anubhavanti, puṇyakarmāṇastu
divyalokaprāpti� divyāṃganāsamāgamamakṣayya sukha samuccaya� cānubhūya nitarā� pramodante
]
'स्वर्ग� लोके [svarge loke] ' इत� लोकान् सामग्र्येण शिक्षयितुं नाचिकेतानुभव� यमलोकोऽय�
[iti lokān sāmagryeṇa śikṣayitu� nāciketānubhava� yamaloko'ya�
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: