Purana Bulletin
710,357 words
The “Purana Bulletin� is an academic journal published by the Indira Gandhi National Centre for the Arts (IGNCA) in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. The Puranas are an important part of Hindu scriptures in Sa...
Sarasvati Stotra (from the Markandeya Purana)
sarasvati stotram (Markandeya-Purana, Adhyaya 23) 121-122
sarasvatistotram ( markandeya purana, a0 23 ) jagaddhatrimaham devimariradhayisuh subham | stosye pranamya sirasa brahmayonim sarasvatim || 30 || sadasaddevi yatkincinmoksavaccarthavatpadam | tatsarvam tvayyasamyogam yogavaddevi samsthitam || 31 || tvamaksaram param devi yatra sarvam pratisthitam | aksaram paramam devi samsthitam paramanuvat || 32 || aksaram paramam brahma visvascaitat ksaratmakam | darunyavasthito vahnirbhimasca paramanavah || 33 || tatha tvayi sthitam brahma jagaccedamasesatah | omkaraksarasamsthanam yattu devi sthirasthiram || 34 || tatra matratrayam sarvamasti yaddevi nasti ca | pavakatrayam || 35 || yo lokastrayo vedastraividyam trini jyotimsi varnasca trayo dharmagamastatha | yo gunastrayah sabdastrayo vedastathasramah || 36 || trayah kalastathavasthah pitaro'harnisadayah | etanmatratrayam devi tava rupam sarasvati || 37 || vibhinnadarsinamadya brahmano hi sanatanah | somasamstha havihsamsthah pakasamsthasca sapta yah || 38 || tatvadu caranaddevi kriyante brahmavadibhih | anirdesyam tatha canyadarddhamatranvitam param || 39 || avikaryyaksayam divyam parinamavivarjitam | | tavaitatparamam rupam yanna sakyam mayoditum || 40 ||
122 puranam - PURANA [Vol. I, No. 2 na casyena ca tajjihvatamrosthadibhirucyate | indro'pi vasavo brahma candrarkau jyotireva ca || 41 || visvavasam visvarupam visvesam paramesvaram | samkhyavedantavadokta bahusakhasthirikrtam || 42 || anadimadhyanidhanam sadasanna sadeva yat | ekantvanekam napyekam bhavabheda samasritam || 43 || anakhyam sadgunakhyanca vargakhyam trigunasrayam | nanasaktimatamekam saktivaibhavikam param || sukhasukham mahasaukhyarupam tvayi vibhavyate | evam devi tvaya vyaptam sakalam niskalanca yat || advaitavasthitam brahma yacca dvaite vyavasthitam || 45 || ye'rtha nitya ye vinasyanti canye ye va sthula ye ca suksmatisuksmah | ye va bhumau ye 'ntarikse 'nyato va 44 || || tesam tesam tvatta evopalabdhih || 46 || yaccamurttam yacca murttam samastam yadva bhutesvekamekanca kincit | yaddivyasti ksmatale khe'nyato va tvatsambandham tvatsvarairvyanjanaisca || 47 || (See infra, 'A cultural commentary on the Sarasvati Stotra').