Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 1, Part 2 (1960)
14 (of 150)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
122
पुराणम� - [purāṇam - ] ʱĀ
[Vol. I, No. 2
� चास्ये� � तज्जिह्वाताम्रोष्ठादिभिरुच्यते �
इन्द्रोऽपि वसवो ब्रह्म� चन्द्रार्क� ज्योतिरे� � � ४१ �
विश्वावासं विश्वरूप� विश्वेशं परमेश्वरम् �
सांख्यवेदान्तवादोक्त बहुशाखास्थिरीकृतम� � ४२ �
अनादिमध्यनिधनं सदसन्न सदेव यत� �
एकन्त्वनेक� नाप्येकं भवभे� समाश्रितम् � ४३ �
अनाख्य� षड्गुणाख्यञ्� वर्गाख्य� त्रिगुणाश्रयम् �
नानाशक्तिमतामेकं शक्तिवैभविकं परम् �
सुखासुखं महासौख्यरूपं त्वय� विभाव्यत� �
एव� देवि त्वय� व्याप्तं सकलं निष्कलञ्� यत� �
अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम� � ४५ �
येऽर्थ� नित्या ये विनश्यन्ति चान्ये
ये वा स्थूला ये � सूक्ष्मातिसूक्ष्मा� �
ये वा भूमौ ये ऽन्तरीक्षे ऽन्यतो वा
४४ �
�
तेषा� तेषा� त्वत्त
एवोपलब्धिः � ४६ �
यच्चामूर्त्त� यच्च मूर्त्तं समस्तं
यद्व� भूतेष्वेकमेकञ्� किञ्चित् �
यद्दिव्यस्ति क्ष्मातल� खेऽन्यतो वा
त्वत्सम्बन्ध�
त्वत्स्वरैर्व्यञ्जनैश्� � ४७ �
( [na cāsyena ca tajjihvātāmroṣṭhādibhirucyate |
indro'pi vasavo brahmā candrārkau jyotireva ca || 41 ||
viśvāvāsa� viśvarūpa� viśveśa� parameśvaram |
sāṃkhyavedāntavādokta bahuśākhāsthirīkṛtam || 42 ||
anādimadhyanidhana� sadasanna sadeva yat |
ekantvaneka� nāpyeka� bhavabheda samāśritam || 43 ||
anākhya� ṣaḍguṇākhyañca vargākhya� triguṇāśrayam |
nānāśaktimatāmeka� śaktivaibhavika� param ||
sukhāsukha� mahāsaukhyarūpa� tvayi vibhāvyate |
eva� devi tvayā vyāpta� sakala� niṣkalañca yat ||
advaitāvasthita� brahma yacca dvaite vyavasthitam || 45 ||
ye'rthā nityā ye vinaśyanti cānye
ye vā sthūlā ye ca sūkṣmātisūkṣmā� |
ye vā bhūmau ye 'ntarīkṣe 'nyato vā
44 ||
||
teṣāṃ teṣāṃ tvatta
evopalabdhi� || 46 ||
yaccāmūrtta� yacca mūrtta� samasta�
yadvā bhūteṣvekamekañca kiñcit |
yaddivyasti kṣmātale khe'nyato vā
ٱٲԻ�
tvatsvarairvyañjanaiśca || 47 ||
(] See infra, ‘A cultural commentary on the Sarasvati Stotra').
