365betÓéÀÖ

Sucindrasthala-mahatmya (critical edition and study)

by Anand Dilip Raj | 2002 | 65,969 words

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...

Chapter 22 - Dvavimsha Adhyaya (dvavimso'dhyayah)

Warning! Page nr. 204 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

atha dvavimso'dhyayah | rsayah- codita sa munindrena katham nakralayesevaram | pujayamasa taddhattam vistarad bruhi no mune || sutah bhanusekharabhupalo navalokya sutodayam | vamsavrddhikaram putryam bhrsam cintaparo'bhavat || kalavati ca yajnasca manuोkhabhupatih | vedasaravanaksetravasinam vyasatapasam || saranam prapya papracchuh svavamsasyabhivrddhaye | kalavatyam vadopayam satputrodayasadhanam || vyasah- vacanam srnu kalyani kalavatisubhammama | vedasaravanasyasya pascime yojanadhike || nakralayam hare sthanamaciraciraccintitapradam | svayambhuh pundarikaksastatra devamuneh pura || parvatasya ca laksamyasca prasanno'bhut kalavati | tatrarcaya mahavisnum vanchitam te bhavisyati || anenaiva sridharasya prasadanmupavairinah | kalavati vacahsrutva vedavyasamunestada || uvaca madhuram vyasam yajnapatni manasvini | nakralayasya mahatmyam parvatatya visesatah || naradasya katham bruhi visnupratyaksavaibhavam | vyasah - visnubhaktah purakascit gajendo'bhut kalavati || sah pankajena padabjam puravisnorapujayat | pratyaham pankajadalairardhyacya madhusudanam || 1 2 llh 4 5 w 7 8 9 10 11 400

Warning! Page nr. 205 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pascat grhanati kabalam svasyaksudupasantaye | dvadasabdam puradhatryam na vavarsuvalahakah || desaddesam caritvayam tathapi gajanayakah | sampadayitva jalajam yatnadvisnumapujayat || ekada jalajabhavad niraharo gajesvarah | mrgayan bhuvi sarvatra sarassusarasiruham || sarasyagadhetvekasmin varimadhye kalavati | isatphullambujam ramyam dadarsaikam gajesvarah || darsanat tasya padmasya harsapurnah kalavati | ava tirya dvipendro'yam drutam tadvarimadhyagam || ahatya jalajam sundagrena tiram samayayau | tadasit tiksnadantagro mahanakrah sarogatah | | mahavalo'mbumadhyastham gajendracarana'grahit | samakarsati nakram tam gajendrah sarastatam || 12 13 14 15 16 17 18 praptum karsati tanmadhyannakrah karipadagrahah | evam nakrasya nagasya nagasya vairamasit kalavati || 19 ittham krsango nakrena bahukalam prapiditah | adimuleti samkrosan dadhyau cakrayudham harim || tatah prasanno bhagavan vaikunthat kamalapatih | vainateyam samaruhma vegadagatya tatsarah || jvaladagnisamakarascakraparninabhasthalat | mumocacalasamkasam cakram cakre trivikramah || tadahananmahanakram karindragrahakam hareh | sahasravadanajvalayuktam cakram sudarsanam || 401 20 21 22 23

Warning! Page nr. 206 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

tadahantam gandharvavavrsuh puspavrstibhih | prapa muktim gajasresthah cakrapanessudarsanat || 24 vaikuntham prapa nakro'pi cakrasparsana karanat | nakramh- krtartho'ham hrsikesa tvad bhaktasyaparadhinah | | 25 paripalaya mamadya saranagatavatsala | tavapujabalam divyam madya jnatamyavibho || 26 pujayisyami te padapankajam dharanitale | sthalam bruhi tadartham me gamidhyami dharatalam || 27 sribhagavan merordaksinadibhage daksinabdhyuttare tate | vedasaravanaksetra pascime nakrapattane || 28 naradasyapah tatra svayambhurnivasamyaham | tatraradhya mam nakrarajan mukto bhavisyasi || 29 vyasah anugraham mahavisnorgraharajah kalavati | avapya naradaksetram pujayamasa madhavam || tadaprabhrti namasicchanngaravatirthasya bhutale | nakratirthamiti prapa tasya nakralayam bhuvah | | naradasya katham vaksye sunavadyananyamanasa | puraikada mahabhago muniparvatanaradau || anyonyavistahrdayau ceratustau tapasvinau | ambarisasya nrpateh puram prapaturekada || putrabhavadambarisastau vilokya munisvarau | putrakamo'dhvaram cakre tabhyam sadbhyam nrpottamah || tayoranugrahat tasya tadasidatmajodayah | suputro nrpasardulastau munim paryapujayat || 402 30 31 llh 32 allh llh 33 34 35

Warning! Page nr. 207 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

cakrartugamanodyogam tada parvatanaradau | khinnastavambarisastu samuvaca munisvarau || ahamadyatavim yasye yuvam yadi gamisyatha | ucatustanmahipalam tada parvatanaradau || sunu rajan pravaksyava avayermanesepsitam | manovakkayakaranairvrnoti tava kanyaka || yadi nau nrpasardula nivasavah pure tava | tayorvakyam samakarnya cintamapa mahipatih || tapasajarjaribhutamanayostu kalebaram | katham ruciramapnoti sukhasilatrame suta || iyam praudhatamaputri tathapyeka katham dvayoh | anayorapi vakyasya pravadami kimuttaram || prajnavatyah kumaryasca kim vadami visesatah | evam vyakulacittetu janake nrpakanyaka || uvaca nrpasardulammabarisam kutuhalat | ma vicarya rajendra madartham jananayaka || vada tau nrpasardulavacanam vedasammitam | ekobhayoh katham bharya vadatantu yuvamiti || allh 36 37 38 39 40 41 42 43 44 vrnoti tapasau putrim madhyekam yuvayormama | ityakarnya vacah putryah santusto'bhunmahipatih || 45 putryayudaktam tadbhupa uddisca munipungavau | uvacavanato bhaktya munindro rajasekharah || 46 ubhayoh sammatasrutva tadvakyam tau munisvarau | tathaiva nrpasardula karayasva svayamvaram || 403 48

Warning! Page nr. 208 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

avayoh kanyaka madhye kamapyekam varisyati | sa eva nayakastasya bhavedityucartummuni || ambarisasya bhavane sukhasinau babhuvatuh | raja svayamvaram putryah karayamasa sobhanam || vaikuntham parvatah prapa vinanaradam tada | visnuna satkrtastatra harim provaca parvatah || ambarisasutayanca padmanabha svayamvare | naradasya mukham tasyah kapivaktram prakasatam || etadvaram me govinda dehi laksmimanohara | 49 50 51 52 sriharih yat tvayoktammahaprajna tat tathaivastu parvata || 53 sutah varam prapya mahavisnoh parvatah prapa bhutalam | tam vina naradah prapa visnorayatanam mahat || abravit satkrtastena supritah padmalocanah | ambarisamaharajatanayayah svayamvaram || vidyotatam mukham tasya parvatasya kharananam | etadevahamicchami varam varijalocana || sriharih tathaivastu munisrestha gaccha tasya svayamvaram 1 naradastadvacah srutva yathapurvam sthito'bavat || 54 55 56 57 ambarisasutayasca subhemasi svayamvare | samagata mahipalanandanah sundarastada || 58 ambarisah - anayosca subheputri madhye ekam munindrayoh | patim varaya padmaksi sa eva tava nayakah || 59 ambarisavacah srutva sa kanya subhalecana | tadavalokya tau vala virupavadanau munim || 404 60

Warning! Page nr. 209 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ubharyemadhyabhagastham dadarsa madhusudanam | pitambaradharam nilamedhasyamam janardanam || samkhacakragadapadamadharam garudavahanam | tameva saranam prapya vavre kantam nr patmaja || tatah kruddhau munisresthau dadatuh sapamisvare | avayorvacanam srutva yadbhustyam manoharah || praptumarhasi duhkhanca tasmat patniviyogajam | harih yuvaryemaratu garhastyam kadatidapi durmuni || ramavatare yuvayoh sapam prapsyami tattatha | caturdasabdam manusyamanena vanavasatah || evamuktva tu tau visnurambarisasya darsanam | pradadau rajaputranam ambarisa sutesvarah || pranamya tau muni visnum prarthayamasatuh punah | 61 62 63 64 65 66 kada bhavisyati mukham yathapurvam jagadguro || 67 raksa raksavayoretadevalam karunambudhe | sriharih- daksinambunidhestire yuvam parvatanaradau | 68 asokabhuruhasyagre sristhale kurutam tapah | samkhokad karisyami sumukham yuvayormuni || ahamsvayambhuraciradasokavananayakah | vyasah - evam hari vacah srutva gatau parvatanaradau || asokavipine ramye cakratuh parame tapah | tatah prasanno bhagavan anadih purusottama || svasyasamnkhodakad visnuscakara sumukham tayoh | tada prabhrti namasit sankhatirthamiti ksitau || 405 69 70 71 72

Warning! Page nr. 210 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sankhacakrakrtirvisnuh tado tatra sthitobhavat | tatra svayambhuvam visnum kalavati samarcaya || sa eva tava tat putran dadati purusottamah | tatra taptam purasokavipine mandapam prati || kalavatih tatkathamadya no bruhi vistarad vyasa punyadam | vyasah vaksasthanam mahalaksmya praptum visnoh kalavati || 73 74 75 tatra taptam purasoka vipine madhavam prati | tasmat padmalayaksetramiti vikhyatam jagatraye || 76 sutah evam vyasasya vacanad yanrpatni kalavati | tatraradhya mahavisnumasuta tanayan bahun || 77 itah param rajavanesvarasya prabhavamanandakaram vadami | yogopadesam sanakasya tasmin sthale sucindre bhavatam munindrah || iti sucindrasthalamahatmye nakralayesaprasamsa nama dvavimso'dhyaya samaptah | | 78 406

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: