Essay name: Nighantu (critical study)
Author:
Gopalakrishna N. Bhat
Affiliation: Karnatak University / Department of Sanskrit
This is an English study of the Nighantu and its commentary called the Nirukta by Yaska. The Nighantu is an ancient Sanskrit lexicon dealing with the words of the Vedic language. This essay presents a detailed analysis of the extant five chapters of this text and examines it's authorship, tracing meanings of words through Vedic texts by providing a comparative study involving Sayana's interpretations and connections with other texts like Amarakosa.
Fourth Adhyaya (chapter) of the Nighantu (study)
6 (of 40)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
420 30
. ] नूचि� - उभ� पुराणनवयोः इत्यर्थे निपातौ � अनेकार्थत्वे� इहसमाम्नात� �
[nūcita - ubhau purāṇanavayo� ityarthe nipātau | anekārthatvena ihasamāmnātau |
] 31. मूर्�
[ū
] $
1 32. दावन�
-
[屹Բ
-
] 33.
1 - प्रकरणोपपदवशात� पुराणतां कस्यचिदर्थस्याद्योतयति नवता� � कस्यचित् �
[prakaraṇopapadavaśāt purāṇatā� kasyacidarthasyādyotayati navatā� ca kasyacit |
] 3 इत� दुर्गः �
नूचि� पुरापि - �. [iti durga� |
nūcita purāpi - �. ] 6. 30. 3.
* नूचिन्� वयोरमृतं विदस्येत� � अत्र नूचि� इत� नव� � पुराणं चेति
वक्ष्यते � नच पुरा� इत्यर्थः [nūcinna vayoramṛta� vidasyet | atra nūcita iti nava� ca purāṇa� ceti
vakṣyate | naca purāya ityartha� ] 1 .1.96.7.
नव इत्यर्थस्य ऋक� अन्वेषणीया � � विद्यत� वेदे �
द्वयोरप्येतयोरेक एव निगम� �
दावन� दानस्य इत्यर्थः �
. [nava ityarthasya ṛk anveṣaṇīyā | na vidyate vede |
dvayorapyetayoreka eva nigama� |
dāvane dānasya ityartha� |
.] 5.39.2.
अकूपारस्� - अकूपारस्� इत्येत� नवगतम् ] अनेकार्थ� � � अकुत्सित� पारो अन्त�
यस्य � कुरिति कुत्सार्थः परणं पूरणमुच्यत�, कुत्सितं परणं कुपरणम�,
[akūpārasya - akūpārasya ityetada navagatam ] anekārtha� ca | akutsita� pāro anta�
yasya | kuriti kutsārtha� paraṇa� pūraṇamucyate, kutsita� paraṇa� kuparaṇam,
] t
� कुत्सितं परणं अकुपरणम् तस्य अकुपरणस्� प्रभूतस्येत्यर्थ� �
[na kutsita� paraṇa� akuparaṇam tasya akuparaṇasya prabhūtasyetyartha� |
] 4 आदित्योऽप्यकुमार उच्येत� � अकुत्सितपारो महागतिरादित्यः
इत्यर्थः � [ādityo'pyakumāra ucyete | akutsitapāro mahāgatirāditya�
ityartha� | ] #.10.109.1.
समुद्रोऽपि तथ� कच्छपोऽप� अकूपार उच्यते इत� यास्केनोक्तम� �
निगम� अन्वेषणीयः �
एतस्मिन् [samudro'pi tathā kacchapo'pi akūpāra ucyate iti yāskenoktam |
nigama� anveṣaṇīya� |
etasmin ] 8 5.39.28 मन्त्र�
अकूपारस्� दावन� इत� पदयोंः अनुक्रमः � निघण्ट� समाम्नाय�
[mantre
akūpārasya dāvane iti padayoṃḥ anukrama� | nighaṇṭau samāmnāye
] * दावन�, अकूपारस्� इत� मन्त्रपाठव्यतिक्रमेणानुक्रमः � ते� ज्ञायत�
अन्यैः एव अय� समाम्नाय� समाम्नात� अन्य एव � अय� भाष्यकार
इत� दुर्गाचार्यस्याभिप्राय� �
[dāvane, akūpārasya iti mantrapāṭhavyatikrameṇānukrama� | tena jñāyate
anyai� eva aya� samāmnāya� samāmnāta� anya eva ca aya� bhāṣyakāra
iti durgācāryasyābhiprāya� |
] 34. शिशी� निश्यति। तीक्ष्णीकरोतीत्यर्थ� � �. [śiśīta niśyati| tīkṣṇīkarotītyartha� | jha. ] 5.2.9.
35. सुतुकः
सुतुकः
-
[ܳٳܰ첹�
ܳٳܰ첹�
-
] � इत्यनवगतम् � पक्ष� चानेकार्थम� � सुतुकः सुतुकन� सुगम� इत्यर्थः �
अथवा सुप्रजाः, तुमित्यपत्यनामसु पठितम् � शोभनपु� �
सुगमैः �
. [ityanavagatam | pakṣaṇa cānekārtham | ܳٳܰ첹� sutukana� sugamana ityartha� |
athavā suprajā�, tumityapatyanāmasu paṭhitam | śobhanapu� |
sugamai� |
.] 10.3.7 � इत्यग्निविशेषणम् �
त्�
[| ityagniviśeṣaṇam |
tra
]
