Essay name: Nighantu (critical study)
Author:
Gopalakrishna N. Bhat
Affiliation: Karnatak University / Department of Sanskrit
This is an English study of the Nighantu and its commentary called the Nirukta by Yaska. The Nighantu is an ancient Sanskrit lexicon dealing with the words of the Vedic language. This essay presents a detailed analysis of the extant five chapters of this text and examines it's authorship, tracing meanings of words through Vedic texts by providing a comparative study involving Sayana's interpretations and connections with other texts like Amarakosa.
Fourth Adhyaya (chapter) of the Nighantu (study)
23 (of 40)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
437 1
.
3. त्रयस्त्रिंशच्छत पदान�
आशुशुक्षणि�- आसर्वतों दीप्यमान� अग्निः यद्व� � आश� शुचं शोंक क्षणोतेः [trayastriṃśacchata padāni
āśuśukṣaṇi�- āsarvato� dīpyamāna� agni� yadvā | āśu śuca� śoṃka kṣaṇote� ] 8
सनोत� ददात� शत्रुभ्य� दाहादिना इत्यग्नि� � सायण� �
[sanoti dadāti śatrubhyo dāhādinā ityagni� | sāyaṇa� |
] 2.
आशोभ्य�
[śDzⲹ�
] 3.
1 काशि�
[ś�
] 40'
कुर्णारू�
-
�. [ܰṇārū
-
�. ] 2.1.1.
#.2
इत्यनवगतम्, अनेकार्य � � दिग्भ्यः इत्यर्थः � �. [ityanavagatam, anekārya ca | digbhya� ityartha� | �. ] 2. 41.12.
आसदनात� आश� � परस्परेण दि� अभ्यश्नुवत� इत�
उपदिशो भवन्ति �
- काशि� प्रकाश� [āsadanāt āśā | paraspareṇa diśa abhyaśnuvate iti
upadiśo bhavanti |
- ś� prakāśa� ] 1 यद्व� � काशि� मुष्टिर्महान� �
. [yadvā | ś� muṣṭirmahān |
. ] 3.30.5.
क्वणनशीलं कंचिदसुरम् इत� सायणभाष्यम� � परिक्वणन� मेघमित�
यास्कः तथ� दुर्गाचार्� [kvaṇanaśīla� kaṃcidasuram iti sāyaṇabhāṣyam | parikvaṇana� meghamiti
yāska� tathā durgācārya ] 3.30.8.
�
बहूदकतया अलमत्यर्थमातृद्यते हिंस्य� इत्यलातॄणः मेघः �
[bahūdakatayā alamatyarthamātṛdyate hiṃsyata ityalātṝṇa� megha� |
] 5.
अलातृण�
�
. [ṛṇ�
�
.] 6.
सललकम्
[salalakam
] 3.30.10.
- सरणशीलं रक्ष� � �. [saraṇaśīla� rakṣa� | �. ] 3.30.17.
7.
कत्पयम�
-
[katpayam
-
] 8.
विसह�
[�
] 9.
वीरुधः
-
संलुब्धं भवति पापकमिति नैरुक्ता� � सररूर्� सरणशीलं वा
अशनशीलं वा स्यात् � निरू. [īܻ�
-
saṃlubdha� bhavati pāpakamiti nairuktā� | sararūrka saraṇaśīla� vā
aśanaśīla� vā syāt | nirū. ] 6.2.8
� कत� सुखकरं पय� यस्य तत� � �. [katu sukhakara� payo yasya tat | �. ] 5.32.6.
अत्र कत्पयः
सुखपयः मैघः इत� दुर्गाचार्यः �
[atra katpaya�
sukhapaya� maigha� iti durgācārya� |
] "वृत्रासु� [ṛtܰ] " इत� सायणस्माभिप्रायः �
- विसवणात् आप� � नद्य�, �. [iti sāyaṇasmābhiprāya� |
- visavaṇāt āpa� | nadya�, �. ] 6. 7.6.
विरोहणात� वीरु� औषधय� भवन्ति �
वीरूथः विरोहयन्त्यः [virohaṇāt vīrudha auṣadhayo bhavanti |
vīrūtha� virohayantya� ] 1 �. [�. ] 10.97.3.
