Essay name: Nighantu (critical study)
Author:
Gopalakrishna N. Bhat
Affiliation: Karnatak University / Department of Sanskrit
This is an English study of the Nighantu and its commentary called the Nirukta by Yaska. The Nighantu is an ancient Sanskrit lexicon dealing with the words of the Vedic language. This essay presents a detailed analysis of the extant five chapters of this text and examines it's authorship, tracing meanings of words through Vedic texts by providing a comparative study involving Sayana's interpretations and connections with other texts like Amarakosa.
Fourth Adhyaya (chapter) of the Nighantu (study)
15 (of 40)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
अर्कमन्न� भवति � अर्क� मन्त्र� भवति � अर्किणोह� मन्त्रिण एवाभिप्रेताः � सर्वस्� पूज्यमन्नमित� � अर्क� वृक्षो भवति � संव्याप्तः संव्याप्तः कटुक्रिम्न� भवति � [arkamanna� bhavati | arko mantro bhavati | arkiṇohi mantriṇa evābhipretā� | sarvasya pūjyamannamiti | arko vṛkṣo bhavati | saṃvyāpta� saṃvyāpta� kaṭukrimnā bhavati | ] 25 पविः -- रथनेमि� � विपुनाति भूमिमिति पविः � [pavi� -- rathanemi� | vipunāti bhūmimiti pavi� | ] #.5.52.9. 429 26. a:
27. धन्व�
अय� शब्द� बा�. नामस� तथ� वज्रनामस्वपि पठितम् � नि�. [Ա�
aya� śabda� bāi. nāmasu tathā vajranāmasvapi paṭhitam | nigha. ] 1. 1105,
2.20.58
पुरूषवक्षः, पशुवधो वा अइगम� �
सूर्यस्य स्वं प्रकाशजालं वक्ष� भूतम� �
उषाः आदित्यस्� वक्ष इव उपश्लिष्टा दृश्यत� � [purūṣavakṣa�, paśuvadho vā aigam |
sūryasya sva� prakāśajāla� vakṣo bhūtam |
uṣāḥ ādityasya vakṣa iva upaśliṣṭā dṛśyate | ] 7.1.12440
अन्तरिक्षमित्युपपद्यते � �. [antarikṣamityupapadyate | ca. ] 10. 187.2.
अन्तरिक्षनामसुपठितम् [Գٲṣa峾ܱ貹ṻٲ ] 8 नि�. [nigha. ] 2.7.88
28. सिनेम्
सिनाति बध्नात� सर्वाण� भूतानि अन्नेन इत्यन्नम� � �. [sinem
sināti badhnāti sarvāṇi bhūtāni annena ityannam | �. ] 3.62.1.
अन्ननामस� पठितम् [annanāmasu paṭhitam ] 8 नि�. [nigha. ] 2.7.88
29., इत्य�
[ٲ
] 30. सच�
अत्र दुर्गाचार्� भाष्यम्ः- [saco
atra durgācārya bhāṣyam�- ] "व्यभिवारित्वादभिधानाना� [ⲹٱ岹� ] " धन्व [dhanva] ",
"सिनम� [sinam] " इत्यादीनि स्वे स्वे अभिधानवर्ग� पठितान्यपि सन्त�
नैघण्टुक� प्रकरण समाम्नातान्येतस्मिन्नैकपदिके प्रकरण�
अनवगतसंस्काराभिप्रायेण, कानिचिदनेकार्थाभिप्रायेण �
इत्येष निपातः � यथासी इत्यने� शब्देनोक्त� भवति �
[ٲdīni sve sve abhidhānavarge paṭhitānyapi santi
naighaṇṭuke prakaraṇa samāmnātānyetasminnaikapadike prakaraṇe
anavagatasaṃskārābhiprāyeṇa, kānicidanekārthābhiprāyeṇa |
ityeṣa nipāta� | yathāsī ityanena śabdenokto bhavati |
] " अमुथ� [ܳٳ] " इत्यने� अप्युक्त� भवति � �. [ityanena apyukto bhavati | �. ] 5.44. 1. 8 उपरि नि�. [upari nigha. ] 3.16.8
इत्यप्रतीतार्थो निपातः � सहेत्यर्थः �
सर्व� धातो� व्युत्पन्न� � . [ityapratītārtho nipāta� | sahetyartha� |
sarve dhāto� vyutpanna� | .] 8.35.1.
