Essay name: Nighantu (critical study)
Author:
Gopalakrishna N. Bhat
Affiliation: Karnatak University / Department of Sanskrit
This is an English study of the Nighantu and its commentary called the Nirukta by Yaska. The Nighantu is an ancient Sanskrit lexicon dealing with the words of the Vedic language. This essay presents a detailed analysis of the extant five chapters of this text and examines it's authorship, tracing meanings of words through Vedic texts by providing a comparative study involving Sayana's interpretations and connections with other texts like Amarakosa.
Fourth Adhyaya (chapter) of the Nighantu (study)
13 (of 40)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
, 427 9. तरुष्यति
हन्तिकर्मेत्यर्थ� �
[ٲṣyپ
hantikarmetyartha� |
] 10, भन्दनः
[Ի岹Բ�
] "तरुषेम वृ॒त्रम् [taruṣema vṛ॒tram ] * .7.44.2. शत्रुं हन्म इत्यर्थः �
भन्दते� स्तुतिकर्मणः � स्तौति इत्यर्थः �. [śatru� hanma ityartha� |
bhandate� stutikarmaṇa� | stauti ityartha� �. ] 3. 3.40
भन्दना� स्तुतय� � . [bhandanā� stutaya� | .] 9.86.41
1 11. आहून�
[ūԲ�
] 12. नद�
इत्येतत् पद� सम्बोधनमनवगतम्, अप्रतीयमानार्थत्वात् � [Բ岹�
ityetat pada� sambodhanamanavagatam, apratīyamānārthatvāt | ] "आहनः [Բ� ] "
घमी विषय� संबोधनम् � असभ्यार्थः � . [ghamī viṣaya� saṃbodhanam | asabhyārtha� | .] 10.10.8.
"ऋषिर्नदो भवति � नदते� स्तुतिकर्मणः इत� निरुक्तम� �
[ṛṣirnado bhavati | nadate� stutikarmaṇa� iti niruktam |
] f
* नदनस्य जपशब्दयितुर्जपाध्ययन कर्तुः [nadanasya japaśabdayiturjapādhyayana kartu�] " इत� सायणभाष्यम� � . [iti sāyaṇabhāṣyam | . ] 1.79.4.
"प्रवति नदति [pravati nadati] " इत� गत्तिकर्मस� पठितम् इत� दुर्गेणोक्तम� � परन्तु,
श्वसति श्वसित� पद�, वधकर्मसु नि�. [iti gattikarmasu paṭhitam iti durgeṇoktam | parantu,
śvasati śvasiti pada�, vadhakarmasu nigha. ] 2. 19.98 तथ� � नदति [tathā 6 nadati ] "
पद� अर्चतिकर्मसु नि�. [pada� arcatikarmasu nigha. ] 3. 14,98 निघण्ट� पठितम् �
[nighaṇṭau paṭhitam |
] 13. सोमो अक्षाः
अत्र प्रकरणात� ऋषिः नदशब्देनोच्यते � �. [somo ṣāḥ
atra prakaraṇāt ṛṣi� nadaśabdenocyate | �. ] 1. 79.4.
इत्येत� द्वेपद� � अक्ष� इत्येतत् पदम् अन्वगतम् � पक्षणचानेकार्थम् �
उपलक्षणार्� सोमशब्दः अत्र समाम्नात� � [ityete dvepade | akṣ� ityetat padam anvagatam | pakṣaṇacānekārtham |
upalakṣaṇārtha somaśabda� atra samāmnāta� | ] * अश्नोतेः, अक्ष� शब्द�
व्याप्त्यर्थ� निरुच्यत� � �. [aśnote�, akṣ� śabda�
vyāptyartha� nirucyate | �. ] 10.82.6.
�
[|
] "अक्षाः [ṣāḥ ] " "सिंयति [ṃyپ] " निवसति गोभ्यः क्षत� वा इत्यर्थबोधोऽपि भवति �
इत� दुर्गः � सोमो दुग्धाभिरक्षाः [nivasati gobhya� kṣati vā ityarthabodho'pi bhavati |
iti durga� | somo dugdhābhirṣāḥ ] * �
. [|
.] 9.107.9.
सोमो दुरथाभ्य� क्षरति सर्व� क्षियत� निगम� इत� शाकपूणिः �
हैनि� [somo durathābhya� kṣarati sarve kṣiyati nigamā iti śākapūṇi� |
hainika ] 5.38
1.40 प्रवात्रम् - क्षिप्रं इत्यर्थः � �. [pravātram - kṣipra� ityartha� | �. ] 10.88.4. धननामस� पठितम् � नि�. [dhananāmasu paṭhitam | nigha. ] 2.10.68
15. ऊतिः
- अवनम� इत्यर्थं प्रतीति� � ऊतये इत्यवनायरक्षणा� इत्यर्थः �
[ūپ�
- avanam ityartha� pratīti� | ūtaye ityavanāyarakṣaṇāya ityartha� |
] W. 8.68.1.
इत� दुर्गभाष्यम् �
आवर्तनेन एकवाक्याभिसम्बन्धे� रक्षणार्थः [iti durgabhāṣyam |
āvartanena ekavākyābhisambandhena rakṣaṇārtha� ] "
