365betÓéÀÖ

Advayavajra-samgraha (Sanskrit text and English introduction)

by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words

The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...

Chapter 12 - Apratisthana-prakasha

Warning! Page nr. 88 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 15 20 48 praddayavacasamgrahe 12 | apratisthanaprakasah | namo buddhaya | vitteryadapratisthanam bauddhasavrvvasvamisyate | kim canabhogayogena yadi sattvarthakarita || yadyapohavidhau jatau tatocchedavidhisthitih | sada jata niruddhe tu janmacchedo pasorvacah || svasambittiratho manam vitteh sattvam tadisyate | savva lekhyavihinatvat sattvam taca na pesalam || prsthe yadisyate sattvam [30 ] sattvam vastu tada na hi | pratijnocchedavadharthamanulekham taducyate || vedanam bidyate maulau sprsthe tadavabhasanat | nirvikalpam bhavedadau jnanam tad grahakam tatah | atitanagatadinam cittanam sthityasambhavat | naihsvabhavyam atastesam jagada jagatam prabhuh || utpadameva dharmanam acintya nijasambida | sa eva sranyata prokta nanucchedanugamini || apratisthanato bijadapratistham bhavet phalam | tayinam tad varam tattvam krtrimat krtrimam yatha || dhyanamasti na cetyevam na brumo angacarinam | pratityotpadato yasmat sadodeti yatha rasa [:] || pratityotpadyate yad yad tat tat [cet ] cittamaddvayam | bhedastu sunyaciccicairdharmasambhoganirmitaih || pratistham vidhayaitat yadalabhi subham maya | tenapratisthatam yatu jagat sarvopabhogatah || || apratisthanaprakasah samaptah ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: