Advayavajra-samgraha (Sanskrit text and English introduction)
by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words
The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...
Chapter 12 - Apratisthana-prakasha
10 15 20 48 praddayavacasamgrahe 12 | apratisthanaprakasah | namo buddhaya | vitteryadapratisthanam bauddhasavrvvasvamisyate | kim canabhogayogena yadi sattvarthakarita || yadyapohavidhau jatau tatocchedavidhisthitih | sada jata niruddhe tu janmacchedo pasorvacah || svasambittiratho manam vitteh sattvam tadisyate | savva lekhyavihinatvat sattvam taca na pesalam || prsthe yadisyate sattvam [30 ] sattvam vastu tada na hi | pratijnocchedavadharthamanulekham taducyate || vedanam bidyate maulau sprsthe tadavabhasanat | nirvikalpam bhavedadau jnanam tad grahakam tatah | atitanagatadinam cittanam sthityasambhavat | naihsvabhavyam atastesam jagada jagatam prabhuh || utpadameva dharmanam acintya nijasambida | sa eva sranyata prokta nanucchedanugamini || apratisthanato bijadapratistham bhavet phalam | tayinam tad varam tattvam krtrimat krtrimam yatha || dhyanamasti na cetyevam na brumo angacarinam | pratityotpadato yasmat sadodeti yatha rasa [:] || pratityotpadyate yad yad tat tat [cet ] cittamaddvayam | bhedastu sunyaciccicairdharmasambhoganirmitaih || pratistham vidhayaitat yadalabhi subham maya | tenapratisthatam yatu jagat sarvopabhogatah || || apratisthanaprakasah samaptah ||