365bet

Essay name: Tilakamanjari of Dhanapala (study)

Author: Shri N. M. Kansara
Affiliation: Maharaja Sayajirao University of Baroda / Department of Sanskrit Pali and Prakrit

This is an English study of the Tilakamanjari of Dhanapala, a Sanskrit poem written in the 11th century. Technically, the Tilaka-manjari is classified as a Gadyakavya (“prose-romance�). The author, Dhanapala was a court poet to the Paramara king Munja, who ruled the Kingdom of Malwa in ancient west-central India.

Appendix 1 - The oldest and the other manuscripts of the Tilakamanjari

Page:

45 (of 173)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 45 has not been proofread.

1094 20
. देशाधीशा� ग्राममेक ददात� ग्रामाधीशः दोत्रमेक� ददात� �
दोत्राधीशः शिम्बिका [deśādhīśā� grāmameka dadāti grāmādhīśa� dotrameka� dadāti |
dotrādhīśa� śimbikā
]
' : 'संप्रदते सावस्तुष्ट� संपद� स्वा� ददात� ।।
[saṃpradate sāvastuṣṭa� saṃpada� svā� dadāti ||
]
WA
- PC ( SJGM), P, 37.
21. धर्म� जयति नाधर्म इत्यती की कृतं वच� �
इद� तु सत्यता� नीतं धर्मस्� त्वरित� गतिः ।।
[dharmo jayati nādharma ityatī kī kṛta� vaca� |
ida� tu satyatā� nīta� dharmasya tvaritā gati� ||
]
PRC,17,310.
22. धारावी� परामही रागणने का तूहलीया नय�
वेघा स्त्वदगणना� चकार खटिकाखण्डे� रेखा दिवि �
सैवेयं त्रिशापग� समभवत्वत्तुल्यभूमी घव� -
भावात्त्यजति स्� सोऽयमवनीपीठे तुषाराचल� ।।
- [dhārāvīśa parāmahī rāgaṇane kā tūhalīyā naya�
veghā stvadagaṇanā� cakāra khaṭikākhaṇḍena rekhā divi |
saiveya� triśāpagā samabhavatvattulyabhūmī ghavā -
bhāvāttyajati sma so'yamavanīpīṭhe tuṣārācala� ||
-
]
PC(SJGM),p.41.
23. धिक्शा स्त्रश्रुतिविश्रुतां तव मतिं धिक्पण्डितान� सम�
आज स्वयमथाधिपत्यमपि धिक् धिक्पारुषं धिग्यश� �
यत्व� भो� भवार्तिरुपुर� पनिम� पितान्यादराद�
देवाना� सदनानि लुम्पस� जगच्छापा� पाषा� � ।।
[dhikśā straśrutiviśrutā� tava mati� dhikpaṇḍitānā samā
āja svayamathādhipatyamapi dhik dhikpāruṣa� dhigyaśa� |
yatva� bhoja bhavārtirupuru panimā pitānyādarād
devānā� sadanāni lumpasi jagacchāpāya pāṣāya ca ||
]
CVKV, p. 96.
24. नतसु� किरीटसंसृष्टचर� जय भवगतिभीतजनकशर� �
चपला दाशकुनिसंयमनपा� जय विदितजगत्स्थतिसर्गना� ||
[natasura kirīṭasaṃsṛṣṭacaraṇa jaya bhavagatibhītajanakaśaraṇa |
capalā dāśakunisaṃyamanapāśa jaya viditajagatsthatisarganāśa ||
]
CH,III,73,2 as an illu-
sration of 'Paddhati'
metre.
25. नाहं स्वर्गफलोपभागतृषित� नाभ्यर्थितस्त्वं मय�
सन्तुष्ट स्तृ� भदाणेन सततं साधो� � युक्तं तव �
स्वर्ग यान्ति यद� त्वय� विनिहत� यज्ञ� ध्रुवं प्राणिनो
यज्ञ� कि� � करोष� मातृपितृभि� पुत्रस्तथा बान्धवैः ।।
[nāha� svargaphalopabhāgatṛṣitā nābhyarthitastva� mayā
santuṣṭa stṛṇa bhadāṇena satata� sādho� na yukta� tava |
svarga yānti yadi tvayā vinihatā yajñe dhruva� prāṇino
yajña� ki� na karoṣi mātṛpitṛbhi� putrastathā bāndhavai� ||
]
1

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: