Essay name: Tilakamanjari of Dhanapala (study)
Author:
Shri N. M. Kansara
Affiliation: Maharaja Sayajirao University of Baroda / Department of Sanskrit Pali and Prakrit
This is an English study of the Tilakamanjari of Dhanapala, a Sanskrit poem written in the 11th century. Technically, the Tilaka-manjari is classified as a Gadyakavya (“prose-romance�). The author, Dhanapala was a court poet to the Paramara king Munja, who ruled the Kingdom of Malwa in ancient west-central India.
Appendix 1 - The oldest and the other manuscripts of the Tilakamanjari
45 (of 173)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
1094 20
. देशाधीशा� ग्राममेक ददात� ग्रामाधीशः दोत्रमेक� ददात� �
दोत्राधीशः शिम्बिका [deśādhīśā� grāmameka dadāti grāmādhīśa� dotrameka� dadāti |
dotrādhīśa� śimbikā] ' : 'संप्रदते सावस्तुष्ट� संपद� स्वा� ददात� ।।
[saṃpradate sāvastuṣṭa� saṃpada� svā� dadāti ||
] WA
- PC ( SJGM), P, 37.
21. धर्म� जयति नाधर्म इत्यती की कृतं वच� �
इद� तु सत्यता� नीतं धर्मस्� त्वरित� गतिः ।।
[dharmo jayati nādharma ityatī kī kṛta� vaca� |
ida� tu satyatā� nīta� dharmasya tvaritā gati� ||
] PRC,17,310.
22. धारावी� परामही रागणने का तूहलीया नय�
वेघा स्त्वदगणना� चकार खटिकाखण्डे� रेखा दिवि �
सैवेयं त्रिशापग� समभवत्वत्तुल्यभूमी घव� -
भावात्त्यजति स्� सोऽयमवनीपीठे तुषाराचल� ।।
- [dhārāvīśa parāmahī rāgaṇane kā tūhalīyā naya�
veghā stvadagaṇanā� cakāra khaṭikākhaṇḍena rekhā divi |
saiveya� triśāpagā samabhavatvattulyabhūmī ghavā -
bhāvāttyajati sma so'yamavanīpīṭhe tuṣārācala� ||
- ] PC(SJGM),p.41.
23. धिक्शा स्त्रश्रुतिविश्रुतां तव मतिं धिक्पण्डितान� सम�
आज स्वयमथाधिपत्यमपि धिक् धिक्पारुषं धिग्यश� �
यत्व� भो� भवार्तिरुपुर� पनिम� पितान्यादराद�
देवाना� सदनानि लुम्पस� जगच्छापा� पाषा� � ।।
[dhikśā straśrutiviśrutā� tava mati� dhikpaṇḍitānā samā
āja svayamathādhipatyamapi dhik dhikpāruṣa� dhigyaśa� |
yatva� bhoja bhavārtirupuru panimā pitānyādarād
devānā� sadanāni lumpasi jagacchāpāya pāṣāya ca ||
] CVKV, p. 96.
24. नतसु� किरीटसंसृष्टचर� जय भवगतिभीतजनकशर� �
चपला दाशकुनिसंयमनपा� जय विदितजगत्स्थतिसर्गना� ||
[natasura kirīṭasaṃsṛṣṭacaraṇa jaya bhavagatibhītajanakaśaraṇa |
capalā dāśakunisaṃyamanapāśa jaya viditajagatsthatisarganāśa ||
] CH,III,73,2 as an illu-
sration of 'Paddhati'
metre.
25. नाहं स्वर्गफलोपभागतृषित� नाभ्यर्थितस्त्वं मय�
सन्तुष्ट स्तृ� भदाणेन सततं साधो� � युक्तं तव �
स्वर्ग यान्ति यद� त्वय� विनिहत� यज्ञ� ध्रुवं प्राणिनो
यज्ञ� कि� � करोष� मातृपितृभि� पुत्रस्तथा बान्धवैः ।।
[nāha� svargaphalopabhāgatṛṣitā nābhyarthitastva� mayā
santuṣṭa stṛṇa bhadāṇena satata� sādho� na yukta� tava |
svarga yānti yadi tvayā vinihatā yajñe dhruva� prāṇino
yajña� ki� na karoṣi mātṛpitṛbhi� putrastathā bāndhavai� ||
] 1
