365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 88 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

End. Colophon. ( 85 ) nirvighnapurusavyasadermangalacarane vighnabhavena dhvamsabhavat vighnabhavadvara prarisitaparisamaptim prati mangalasya hetutvam vacyam tacca nirvighnapuruse vyasadau vighnatyantabhavah tasya vyaparakhikarastu ksaimikajanyata svikarena savighna- puruse vighnadhvamsadvara ityabhavapadamubhayaparam catmagauravam pracinamate | navyamate vighnadhvamsam prati mangalasya hetutvam tacca savighnapuruse vighnadhvamsah nirvighnapurusa- sthale mangalacaranarupakaranasatvepi dhvamsasya karanavighnarupapratiyogino- 'bhavat na vighnadhvamsah || ityadi | camarkapatasravanairyukta cet pausamaghayoh | ardodayah sa vijneyah kotisvaryyagrahaih samah || | iti smarttah | saurapausasyamavasyayam sravanaya asambhavat candrapausasya grahah nanu tarhi candramasasyamavasyayam sravanayah katham sambhavah | u | yada phalgunasya caturthadivase caturdandatmika sravana tadanantaram dhanistha samudayadinavyapini camavasya tada raverekarasyavasthanam tughatamiti sudhibhirbhavyam | divaivam yogah sasto'yam na tu racau kadacana iti smarttah svayam yogah divaiva ratrau kadacana na ityanvayah ayam yogah divaiva sasta ityartham * * * racavapi aprasasta yogah syat idanintu ca prasasta- mapi na bhavatiti bhavah || ( catah param nasti ) | visayah | tithitattvauyavadavalinam samyavicarah || No. 131. tithyarkaprakasah By divakara . Substance, country-made paper, 8*42 inches. Folia 111. Lines, 10 on a page. Extent, 2,800 shlokas. Character, Nagara. Date ? Place of deposit, Tikari, District Gaya, Pandit Sastri. Appearance, tolerable. Prose and Verse Correct. Beginning. sriganesaya namah || janaki nayanapugmagocaram maninam nayanayoragocaram | nilamegharuciracchavim sada bhavaye manasi raghavam muda || sriramesvarasvarisvanurabhavannarayanakhyo mahan yenakaryyavimuktaye suvidhima visvesvarastharpanam |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: