Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 78
End. Colophon. ( 75 ) madevartha iti bhavah || vastutah karanatajnanam vyabhicaranupalambhe bhavatyeveti badha ityanyatha vyacaste taceti || kincabhavabhavatvam pratiyogitvamajnatameva prakarastadanantaram tatsandehabhavat kincajnatasyabhavasyaprakaratve'prasiddha sadhyakatvamiti x X X X X 00 * abhavatvajnanabhavat anumiteralocanatvayogat iti dik | yadapi visesanajnanatvenadhikaranajnanadinam sadharanyena karanata natvasadharaniti tadapi na, anvayavyatirekenadhikaranajnanatvadinaiva hetu- tvat | anyathadhikaranyadyavisesena ka bhavatvadivisesanantara visista buddherapi prasangat | vastustviti | yavacchedapadavyavrtti- visayatvaniyatamityanvayah | yathetyadi drstantah | samyogavacchedako vyapta- vacchedakasca iti dvandvah | yavacchedakajnananantaramavacchedyajnanat tadvisayatva- niyamateti bhavah | tadavacchedakamiti sunyatvarupavisesanavacchedakamityarthah | yadva khanadhikaranavyavrttabodha janatakavacchedakamityarthah | evanca prati- yogitavacchedaketyaca viraharupatvamiti pathah ? | canuddesyeti dantityadau laksyatvenanuddesyayamadantavyavrttirityarthah || vyavacchinnatvena vyahatatvena tathaca yadanvitatayetyadyavikalamityarthah || paksapatamanalamba vilamba guru gauravam | devanatho yathavastu parisistamacintayat || la sam 443 caitra vadi ekadasyam candre mahamaha thakkara sridevanathamahasayanu- sasanat raghavena likhitam || visayah | cintamanna loka| cintamanna loka nuktapadarthanirvacanam || No. 117. tattvaprakasikavivaranam By jayatirtha . Substance, countrymade paper, 10 x 22 inches. Folia, 25. shlokas. Character, Nagara. Date ? Lines, 5 on a page. Extent, 350 Place of deposit, Tikari, District Gaya, Pandit Castri. Appearance, tolerable. Prose. Generally correct. Beginning. om srivedavyasaya namah | ramaya ramanam natva gunamanikya mandanam | tattvaprakasika vyakhyam karisyamo yathamati || paramatmano'tyantabhinnasya svatascidanandadyatmakasyapi jivasthanadyavidya-