Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 463
Beginning. tikayah | End. Colophon. tikayah | ( 407 ) om namah krsnaya | vedastatha smrtigiro yamacintyasaktim srstisthitipralayakaranamamananti | tam syamasundaramavikriyamatmamurtti sarvvesvaram pranatimatravasam bhajamah || ityadi | sriganesaya namah | srisyamasundaro jayati | om namah purnapramitaye govi- ndaya | yasya srinannamapiyusavasairasidvisvam dhutanapam kilaitat | ityadi | svanandatirthasrutamacyutam me caitanyabhavatprabhayatiphullam | ceto'ravindapriyata marandam pivatyalih sacchavitattvavadah || 36 || iti siddhantaratnakhye bhasyapithake purusarthanirnayo'stamah padah || 8 || iti srigovindabhasyapithaka tippanyamastamah pado vyakhyatah || 8 || likhyate radhamohanabrajavasina maya mite phalgunamase masottame suklapakse soma- vare sampurnam | sambat || 1947 || | 66 visayah | prathamapade, sukhapraptiduhkhapariharayorlokapravrttidarsanat kenopayena tau nispadyete ityadi nirupanaprasangena, prakrtipurusavivekadeva trividhaduhkhanivrttirbhavatiti sruti-smrti patajnjala- gautamadimataih nirnayah | pica kena prakarena prakrtipurusaviveko jayata ityasyapi nana- vidhavicarapurvvakam sthapanam | asya ca prathamapadasya " paramapurusarthopayanirnaya iti " nama || dvitauyapade ca, bhagavatpraptivisaye saksat saghanibhutayorjnanabhaktyoraisvaryyamadhuryyavisayatvarupena dvaividhyanirvvacanam | evam ke bhaktya ke capi jnanena bhagavantam prapta ityasyapi vicarapurvvakam nirbacanam | bhagavatascaisvaryyadinirupananca | syasya ca dvitiyapadasya bhagavadaisvaryyadinirnaya iti nama || ttatauye ca pade, bhagavan sarvvesvarah janmadivikarasunya ityadisvaratattvanirupanam | nasya ca srutyadipramanapradarsana purvvako vicarah | evam nanarupamasritya bhagavan lokapalanaya prthivimavatirnah san kena kena namna bhaktairahata dutyasyapi nirvacanam | eva ' meko ha vai narayana cyasaunna brahma na ca sankara " ityadisrutimasritya visnuparamatvasiddhisca | asya ca trtiya- padasya visnuparamyanirnaya iti nama || caturthe ca pade, brahmano hi bhagavato mukham, bahuca ksatriyah, vaisyo hyuru, padadvayacca sudrah samajayanta ityadikathanam | sa eva bhagavan visnuh samastasyasya jagatah srstipalane samharanca karotityadinam srutyadipramanapradarsanena nirupanam | parabrahmano'pi sagunatvanirgunatva nirvacanam krtva vedasya nityatvasthapananca | yasya ca caturthapadasya