Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 12 (1898)
463 (of 493)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Beginning. टीकाया� � [ṭīkāyā� | ] End. Colophon. टीकाया� � ( [ṭīkāyā� | ( ] 407 ) � नम� कृष्णा� � वेदस्तथा स्मृतिगिरो यमचिन्त्यशक्ति� सृष्टिस्थितिप्रलयकारणमामनन्त� � तं श्यामसुन्दरमविक्रियमात्ममूर्त्ति सर्व्वेश्वरं प्रणतिमात्रवशं भजाम� � इत्याद� � श्रीगणेशाय नम� � श्रीश्यामसुन्दरो जयति � � नम� पूर्णप्रमितय� गोवि- न्दा� � यस्य श्रीनन्नामपीयूषवषैरासीद्विश्वं धूतनाप� किलैतत� � इत्याद� � श्वानन्दतीर्थश्रुतमच्युत� मे चैतन्यभावत्प्रभयातिफुल्लम् � चेतोऽरविन्दप्रियता मरन्दं पिवत्यलि� सच्छवितत्त्ववादः � ३६ � इत� सिद्धान्तरत्नाख्ये भाष्यपीठक� पुरुषार्थनिर्णयोऽष्टमः पादः � � � इत� श्रीगोविन्दभाष्यपीठक टिप्पण्यामष्टम� पादो व्याख्यातः � � � लिख्यत� राधामोहनब्रजवासिना मय� मिते फाल्गुणमास� मासोत्तम� शुक्लपक्षे सो�- वारे सम्पूर्णम् � सम्बत् � १९४७ � � [o� nama� kṛṣṇāya | vedastathā smṛtigiro yamacintyaśakti� sṛṣṭisthitipralayakāraṇamāmananti | ta� śyāmasundaramavikriyamātmamūrtti sarvveśvara� praṇatimātravaśa� bhajāma� || ityādi | śrīgaṇeśāya nama� | śrīśyāmasundaro jayati | o� nama� pūrṇapramitaye govi- ndāya | yasya śrīnannāmapīyūṣavaṣairāsīdviśva� dhūtanāpa� kilaitat | ityādi | śvānandatīrthaśrutamacyuta� me caitanyabhāvatprabhayātiphullam | ceto'ravindapriyatā maranda� pivatyali� sacchavitattvavāda� || 36 || iti siddhāntaratnākhye bhāṣyapīṭhake puruṣārthanirṇayo'ṣṭama� pāda� || 8 || iti śrīgovindabhāṣyapīṭhaka ṭippaṇyāmaṣṭama� pādo vyākhyāta� || 8 || likhyate rādhāmohanabrajavāsinā mayā mite phālguṇamāse māsottame śuklapakṣe soma- vāre sampūrṇam | sambat || 1947 || | ] 66 विषय� � प्रथमपाद�, सुखप्राप्तिदुःखपरिहारयोर्लोकप्रवृत्तिदर्शनात� केनोपाये� तौ निष्पद्येत�
इत्याद� निरूपणप्रसङ्गे�, प्रकृतिपुरुषविवेकादे� त्रिविधदुःखनिवृत्तिर्भवतीति श्रुति-स्मृति पातज्ञ्ज�-
गौतमादिमतै� निर्णय� � पि� के� प्रकारेण प्रकृतिपुरुषविवेको जायत इत्यस्यापि नाना-
विधविचारपूर्व्वक� स्थापनम् � अस्य � प्रथमपादस्� [viṣaya� | prathamapāde, sukhaprāptiduḥkhaparihārayorlokapravṛttidarśanāt kenopāyena tau niṣpadyete
ityādi nirūpaṇaprasaṅgena, prakṛtipuruṣavivekādeva trividhaduḥkhanivṛttirbhavatīti śruti-smṛti pātajñjala-
gautamādimatai� nirṇaya� | pica kena prakāreṇa prakṛtipuruṣaviveko jāyata ityasyāpi nānā-
vidhavicārapūrvvaka� sthāpanam | asya ca prathamapādasya ] � परमपुरुषार्थोपायनिर्णय इत� [paramapuruṣārthopāyanirṇaya iti ] � ना� �
द्वितौयपाद� �, भगवत्प्राप्तिविषये साक्षात् साघनीभूतयोर्ज्ञानभक्त्योरैश्वर्य्यमाधुर्य्यविषयत्वरूपेण
द्वैविध्यनिर्व्वाचनम� � एव� के भक्त्य� के चापि ज्ञाने� भगवन्त� प्राप्ता इत्यस्यापि विचारपूर्व्वकं
निर्बाचनम् � भगवतश्चैश्वर्य्यादिनिरूपणञ्च � ष्यस्य � द्वितीयपादस्� भगवदैश्वर्य्यादिनिर्णय इत�
ना� � त्टतौय� � पादे, भगवान् सर्व्वेश्वरः जन्मादिविकारशून्� इत्यादीश्वरतत्त्वनिरूपणम् �
नस्य � श्रुत्यादिप्रमाणप्रदर्शन पूर्व्वक� विचारः � एव� नानारूपमाश्रित्य भगवान् लोकपालना�
पृथिवीमवतीर्णः सन� के� के� नाम्ना भक्तैराह� दूत्यस्याप� निर्वाचनम् � एव [nāma ||
dvitauyapāde ca, bhagavatprāptiviṣaye sākṣāt sāghanībhūtayorjñānabhaktyoraiśvaryyamādhuryyaviṣayatvarūpeṇa
dvaividhyanirvvācanam | eva� ke bhaktyā ke cāpi jñānena bhagavanta� prāptā ityasyāpi vicārapūrvvaka�
nirbācanam | bhagavataścaiśvaryyādinirūpaṇañca | ṣyasya ca dvitīyapādasya bhagavadaiśvaryyādinirṇaya iti
nāma || tṭatauye ca pāde, bhagavān sarvveśvara� janmādivikāraśūnya ityādīśvaratattvanirūpaṇam |
nasya ca śrutyādipramāṇapradarśana pūrvvako vicāra� | eva� nānārūpamāśritya bhagavān lokapālanāya
pṛthivīmavatīrṇa� san kena kena nāmnā bhaktairāhata dūtyasyāpi nirvācanam | eva] ' मेको � वै
नारायण च्यासौन्� ब्रह्म� � � शङ्क� [meko ha vai
nārāyaṇa cyāsaunna brahmā na ca śaṅkara] " इत्यादिश्रुतिमाश्रित्य विष्णुपरमत्वसिद्धिश्� � अस्य � तृती�-
पादस्य विष्णुपारम्यनिर्णय इत� ना� � चतुर्थ� � पादे, ब्राह्मण� हि भगवत� मुखं, बाहु�
क्षत्रिय�, वैश्यो ह्यूरू, पादद्वयाच्� शूद्रा� समजायन्त इत्यादिकथनम् � � एव भगवान् विष्णु�
समस्तस्यास्य जगतः सृष्टिपालन� संहारञ्च करोतीत्यादीना� श्रुत्यादिप्रमाणप्रदर्शनेन निरूपणम् �
परब्रह्मणोऽप� सगुणत्वनिर्गुणत्� निर्वाचन� कृत्वा वेदस्य नित्यत्वस्थापनञ्� � यस्य � चतुर्थपादस्य
[ityādiśrutimāśritya viṣṇuparamatvasiddhiśca | asya ca tṛtīya-
pādasya viṣṇupāramyanirṇaya iti nāma || caturthe ca pāde, brāhmaṇo hi bhagavato mukha�, bāhuca
kṣatriya�, vaiśyo hyūrū, pādadvayācca śūdrā� samajāyanta ityādikathanam | sa eva bhagavān viṣṇu�
samastasyāsya jagata� sṛṣṭipālane saṃhārañca karotītyādīnā� śrutyādipramāṇapradarśanena nirūpaṇam |
parabrahmaṇo'pi saguṇatvanirguṇatva nirvācana� kṛtvā vedasya nityatvasthāpanañca | yasya ca caturthapādasya
]
