365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 235

Warning! Page nr. 235 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

OF CULTURE MINISTRY OF GOVERNMENT OF SL 234 sri devendra guru tesam patte ho lamaprabhah | vidyanandagarustasmadavirasidgotamah || sridhaghosa rondra tato'bhuvadbhutah | srimanaprama ityasit takhat rivarayanah || caurimatilakah sriman gaya kalpatarah satam | ribhuriya jajne tatah sradevasundarah || yugotamanamastasya sisyo'bhut citivisrutah | visvatisavisaubhagyaddharih somasundarah || baujina mandalasya vineyah sutabhaktitah | vyadhat sraddhagunasrenisamasyanyamatmavit || lipamanana gare nanavivasastrasaramadaya | mana nandastakavarse granyo'yam nirmitasiram nandyat || Colophon. iti srasomandararisisya sri jina mandanaganipadah pritah sragana sangacah samaptah | visayah| calutam vati ya jinasasanam pati va sravanti yasya pasanoti va sravakah | sa ca dhah sudevatva manusatvayatisameprapradikramena mosamosyadayakatvena nita- ramapadeyah | atha thogyairapi visesadhamarthibhih purvvam samanyagtahasvadhamanusthane yatitavyam ta jainadharme nitaram sraddhavan grhasthah bada ityathate | tena ca panca vamsitira yona bhavitavyam | kramena yatha, tatra prathamatah sraddhena nyayasampannavibhavena bhavyam | yatah nyayaparjitavittayayam kubbinena kenapi na kadacit kincidabhirakave | evanca yavyakulacetasah prasasta parinateriha- loke'pi mahana sukhalabhah, sabrvvaca yasahprasamsaprapti | api ca nyayagasa vittasya satyacadisa viniyogena punyanubandhihetutvat paralokahitanusthanasca bhavati | yaca kasyacidbrahmanasya upakhyanakathanam | atha anyaya rjitadhanasya ninditatvadikathanam | taca marusthalivasinoh dhanyayajjitadhanastha kakupatakabhidhanayoh meाdarayorapakhyanakathanam | evam vancakasresthadina mupakhyanakathana | atha dvitiyah sadacarah | sa ca lokapavadabhausata- do nabhyuddharanada ra krtajnatadirupah | cayam hi vijadhanataya pretya paramapada heturbhavati | catra kausambipurivastavyasya virasya upa khyanadikathanam | atha tatauyo gunah samakulasilavibhavakutambilam | taca vibhavadivaisamye mati kanya mahatah khapituscayyad rupa vibhavam tamavaganayati | varo'pi tatha cet kanyapituvai�bhava . vikalatvena tamavajanati | tatra kramena brahmadyastavisvavivahalacanakathanam | kanyavarayorvatha- nirupanadikathananca | yatra vasantapuravasino jitasacirapakhyanadikathanam | visesena gai . syanusthana prakarakathananca | evam vistarena papabhosalarupacaturthagunakathanam | (5) desacara

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: