Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 93
MINISTRY OF CULTURE MANTR OF INDIA GOVERNMENT OF sarakara SL 92 jinendrasamipagamanapurvakam tanmukhat madhukaitabhaveva pradyukha sambarupena janmakaram prapravitti viva- ranam srukha tadadesenaiva meghakutagamanapurahsaram pradyumnadarsanadistattantakathanam | satyabhamana mukha bhago janmakathanam | yatha naradasyopadesena jamparadhipasya jambavasyatmajam jambavarti namna hatva taduvaca vivvaksenena saha srikrsnasya dvarakayam pratyagamanakathanam | yatha krsna simhale- svaraduhituh laksmanayah panigrahanavivaranakathanam | eya srikrsnasya saurastragamanapurvakam namacim nihatya tadbhaginyah sukhimayah panigrahanakirttanam | evam kramena srikrsnasya gauri- padmavati-ganya- prastatinam panigrahanadrttantakirttanam | ilimastu revati vanyavati sita- rajivanecanam panipi- inakathanam | 45-46, sarge, - yudhisthiradinam janmakathanamukhena kurunam vamsavalikathanam | taca nabheya- samakalinayeाh hastinapuradhipayoh sreyah somaprabhayoh vrttantakathanam | tatra somaprabhapacasya kuroh kuruvamsaprastattikathanam | tatah kramena taduvamsiyanam kuracandra- statikara-statimitra- dhrtidrsti-bhramara- ghosa - harighosa yo ghosa-prthavijaya-jayaraja- sanatkumara- sukumara-narayana-narahari santica- ndra- sudarsana- sucara-cara - padmamala-vasuki vasu- vasava- indravicyam vicitraviryya-citraratha-parasara- santanu statakadinam namadikathanam | yatha tapacasya dhrtarajasya ambambalika biketi- sabhakhyatikhah priyangana casandhitikathanam | tasu statarastra pandu-viduranam janmakathanam | suvo- dhanayudhisthirasva tyamadinam janmadikathanam | atha nirvyasitanam grhadahamuktanam pandavanam vesaparivartanapukam kausika parikseyanaka basundharapuradigamana vivaranakathanam | tatra yudhisthirasya vasanta sundarisamagamala bhavarnanaca | atha sabhradhakasya tasya yangapuragamana purvvakam prabha-suprabha padma- dinam rajakumarinam panigrahananmakathanam | hidimbadisamvadakathanam | tatah parthanam drupada | rajyanamanapurvakam draupadilabha vivarana kirttanam | dyute parajitanam pandavanam vanavasadistattanta- kathanam | sratha tesam ramagirigamananantaram ramalaksmana pratisthita jainalayadidarsana vivaranakathanam | tato viratanagarasthitanam tesam desaparivartanadistattantakathanam | draupadi lubdhasya kicakasya bhimat paricanalabhanantaram tapasya nirvanakathanam | draupadikicakayoh purvajanmavrttanta- kirtananca | 40 -- 52 | sarge, pradyumnacaritakirttanam | tasya vividhalankarana kusumavana- kusumasayanadi- labhavivaranakathanam | sambaranigrahakathanam | tadugtada sthitayah duyyadhanaduhituh kanakalataya tatta ntakathanam | pradyumnasya kamalatalabhapurvaka naradopadesena dvarakamuddisya pracalatah ramakrsnabhyam yuddhavarnanam | tatah naradapramukhat labdhaparicayasya tasya dvarakaparipravesamahotsavadivarnanam | sa- namasya janmadivivaranakathanam | akruradinam srikrsnapucanam namadikathanam | tatha yadukulakuma- ranam gradhanyena pratyekam namakathanam | tesanca saicikotisamkhyakathanam | yasodatanujayah kamsanigtahitayah durgayah purvajanmadivivaranakathanam | jinasevaya tatha nirvva satra sikina