Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 62
End. 58 sarvvajnananidhe saumya sivahladakara prabho || tvatprasadena casmabhiritihasah sahakhasah | puranani ca sarvvani srutani devavallabha || na trptimadhigacchamah sudhakhade yathamarah | kathita ya tvaya deva tvarita nama devata || aparam turaja nama tasya jatam katham vibhe� | yamunadrau kimartham sa yavatirni vikasita || etadicchamahe srotumanupracya bhavama te | sakalyena tu no bruhi tvaritayah kathamimam || skanda uvaca | stanvantu rsayah sarvve devimahatmamuttamam | kailasasikharasinam sankaram parvvatipatim || ityadi || uktavan munayah sresthah tatsavrvvam kathitam maya | avidyarahito bhutva tatah siddhim gamisyati || Colophon. iti sriskandapurane sahyadrikhande turajamahatmapravibhage sivavasisthasamvade dvavimsatitamo'dhyayah | subhamastu | visayah | - 1- 3 adhyaye, - sivena saha varisthanamakastha rseh samvade tvaritaparabhidha- nayah turajayah mahatmaprakirttanam | pura kila krtayuge karddama nama kascid brahmana casit | ekada kaladhamupagate tasmin tatpatni sahamaranartham krta- niscaya cakasavanimupasrutya tato nivrttapi nitaram nirbedamapanna tapa- svaranartham tvaritam sumerupradesam prayayau | tatra ca kukkurabhidhanah kascid danavendrah mrgayarthamagatah tam vicya sandhucitakamataya tadabhiprayamanakalayyaiva cakrama- naya krtodyama babhuva | atrantare tvaritayah devyah jyavirbhavadikathanam | 4 -9 cyadhyaye, -parasaramam prati tvaritamurtteh renukayah ramalacanayoh bhavi- vrttantavarnanam | tatra sanksepena ramasya vanavasavrttantakirttanam | tatra ramena renukadarsananantaram tattotrakathanam | punasca ramakrtasahasranama stotra kirttanam | ramam prati renukaya vanavamopayukta desadanavivaranakathanam | ramatirtha kathanam | laksmanatirthakathanam | tvaritaya devya saha brahmanah samvadakathanam | vasavadibhih sabvaih devaih gangadibhisca sarvvabhih devibhih sarddham brahmanah tatra vyavasthanakathanam | brahmana yajnapitena visvakarmana tatra vicitrapurinirmanakathanam | 10-14 adhyaye, - tvaritasrame tirthabhutanam savrvvasam nadinamagamanadrttanta- adhyaye, -tvaritasrame kathanam | kalleाlatirthamahatmakathanam | amrtatirthamahatmakathanam | tatra tatra