Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 66
30 kathanam | vistarena tripurasurabaghatattantakottanam | mahadevakrta durga stoca kathanam | yugadharmanirupanam | uddhavasya gokulagamana vivaranam | uddhavakrta radhikastacam | 80, 88, 8, 90, 91, 92, 93, 94, 95, 96, 97 a - radhikaya vilapavarnanam | gopaunam caksepadivarnanam | bharatavarsa vanijyasya cadhikyakathanapurvakam atra tadutikathanam | kalavatyadaunam purvvajanmavrttantakaurttanam | tulasya saha uddhavasya samvadah | punaradhyayadvayena ra- dhayah maccha|dibodhanakathanam | radhayah samsaragativaicicakathanam | paramakhadisrstikathanam | kala-muhurtta-diva-ratri-tithi masa- nacacadinirupanam | yugaparimanadinirupanam | radhaya mathurayam udavapreranavivaranam | kharjuravane baladevena saha uddhavasya samvadakathanam | sraulanasamaupe uddhavasya vrndavanavrttantakathanam | 1 lda lala, 100, 101, 102, 103 .104, 105, 103, a, - ramakrnayorupanayanavrtta- ntakirttanam| taca paninyadaunam muninam vasudevasramagamanakathanam | vasudevakrtadevaganastotram | sivabrahmadikrtasraukrvnastotra m | sandopanimuneh gtaham gatva srikrsnasya vidyadhyayanadikathanam | sandaupanipatnaukrtasrikrsnastotram | srikrsnena saha visvakarmanah samvadah | dvaraka nirmanakathanam | natra udyanadau vrksadiropanaprakriyakathanam | deva-rsi-gopa-yadava pandavadibhih sarddham srika- vnasya dvarakapravesavarnanam | ugrasenasya mathurayamavasthitikathanam | rukminauvivahaprastavah | rukminaucaranam | bhausyakakrta srikrsna stotram | - 100, 108, 109, 110, 111, 112, 113, 114, 115, 116, sca - srikrsnaya rukminausampadanakathanam | vasaragtahe durga-sarakhato-saca-savitriprabhrtinam srakrnena saha nabha॑varnanam | srikrsnasya mangala patrikavacananca | yasodanandayoh srikrvnena saha samvadakathanam | radhayasodasamvadah| radhayah haribhaktimatmapradupadeyatvakathanam | krnaikadasanamakathanam | tesam nirvvacanakarttanam | radhakrtasvanamavyatpattikathanam | kandarpasya janmadivivaranam | sambarena saha tasya yuddhadivarnanam | srikrsnasya kalindausatyabhamadiparinayakathanam | narakasurabadhakathanam | sarvatra krsnadarsanena vimugdhasya durvvisasah srikrsnastavanam | sivena saha dubbisasah samvadah | srau- krsnasya hastinapuragamana vivaranam | tatra rajasuyasisupaladibadhakathanam | sisupalakrtasri- krsnastotram ! parijataharana-panyakatratadikathanam | suryyopasanena sambatya kustharogasantika- thanam | usayah svapnadarsanadivivaranam | usaharanam | vanayuddhakathanam | vanasamipe cyaniruddhasya gopa-gopau-pandava-draupadiprabhrtinam purvavrttantavarnanam | ravanakrtacchayasautaharanakathana- dikam | skandaniruddhayah yaddhavarnanam | pramathanatha gananathayoh samvadah | (brava varttiyasri krsnaja- namakhandasya sesamsavivaranam | ) - 117, 118, 119, 12, 119, 129, 123, 124 . ca - sivamanibhadrayoh samvadaka- thanam | sivaganesa karttikanam parvatya saha samlapah | tatra bale ragamanastattantakathanam | bali-