365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 1 (1964)

Page:

48 (of 135)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 48 has not been proofread.

88
पुराणम� - [purāṇam - ] PURANA
[Vol. VI., No. 1
अतस्तौ काविति जिज्ञासा स्वरससिद्ध� � सा पितर� प्रजापतित्वे� दुहितर�
द्युत्वेनोपस्त्वेन वा ज्ञातयोः शाम्यत� � अत� सामान्यत उक्तस्� देवस्य पितु�
प्रजापतिरूपे विशेषे सामान्यत उक्ताय� दुहितु� धुरूपे उपोरूप� वा विशेषे
पर्यवसान� न्यायत� सिध्यत� � अय� सामान्यविशेषन्यायो लोकसिद्ध� �
किंच, ऋमन्त्रेषु संक्षेपे� प्रतिपादित� ऽयमर्थ एव मैत्रायणी संहिता ब्राह्मणवचने-
विस्तरेण विक्रियत इत� स्फुटं प्रतीयत� � संक्षिप्तं वर्णनं व्याख्येयकल्पम�,
विस्तृतं वर्णनं व्याख्यानकल्पम� � व्याख्येयस्य विवक्षितमेवार्थं व्याख्यानं विवृणोति
� तु व्याख्येयाविक्षितमर्थमित्युत्सर्गसिद्धम् � यत्त� व्याख्यानं व्याख्येयाविवक्षित-
मर्थ� व्याख्येये आरोप्य विवृणोति तदपव्याख्यान� गण्यते � प्रकृत� संक्षेपविस्त�-
प्रक्रियया प्रकृतमर्थ� प्रतिपादयतामृज्यन्त्राणा� ब्राह्मणादिवचनानां � स्वरसत आपतन�
विवरणवित्रियमाणभाव� निराकर्तुं � शक्यते � शतपथब्राह्मण� प्रजापते� स्वदुहित�-
समागमरूप� वृत्तान्ते संवादकत्वे� ऋमन्त्र] उदाहृत इत� स्पष्टम् � ब्राह्मणादिक-
मृङ्मन्त्रविवक्षितमेवार्थं विवृणोति, � तु तदविवक्षितमर्थ� तस्मिन्नारोप्य विवृणोतोति
ऋजुबुद्धिभिः प्रत्येत� � युक्तम� � अन्यथा ह्यपव्याख्यानत� प्रसज्ये�
तथ� � निरुक्तन्यायैरस्मिन् वृत्तान्ते मीमांसित� स्वदुहितृगन्ता � पिता देवः
प्रजापति�, देवस्य प्रजापतेर्गम्यत्वे� प्रस्तुत� दुहिता � मतभेदे� द्यौरुपा वेति
निश्चीयत� सा दुहिता काचिन्मानुपीति नै� सिध्यत�, तत्प्रज्ञापकाभावात� � तस्य�
दुहितुर्मनुप्यस्त्रीत्वकल्पन� उदाहृतवेदवचनविरुद्धत्वादनादेयै� �
कि� � ऐतरे� ब्राहाणे मृगरूपेण प्रजापतिना मृग्या� सिक्तस्य भूमौ पतितस्�
सरोभावमुपेतस्य मादुपत� [atastau kāviti jijñāsā svarasasiddhā | sā pitari prajāpatitvena duhitari
dyutvenopastvena vā jñātayo� śāmyati | ata� sāmānyata uktasya devasya pitu�
prajāpatirūpe viśeṣe sāmānyata uktāyā duhitu� dhurūpe uporūpe vā viśeṣe
paryavasāna� nyāyata� sidhyati | aya� sāmānyaviśeṣanyāyo lokasiddha� |
kiṃca, ṛmantreṣu saṃkṣepeṇa pratipādito 'yamartha eva maitrāyaṇ� saṃhitā brāhmaṇavacane-
vistareṇa vikriyata iti sphuṭa� pratīyate | saṃkṣipta� varṇana� vyākhyeyakalpam,
vistṛta� varṇana� vyākhyānakalpam | vyākhyeyasya vivakṣitamevārtha� vyākhyāna� vivṛṇoti
na tu vyākhyeyāvikṣitamarthamityutsargasiddham | yattu vyākhyāna� vyākhyeyāvivakṣita-
martha� vyākhyeye āropya vivṛṇoti tadapavyākhyāna� gaṇyate | prakṛte saṃkṣepavistara-
prakriyayā prakṛtamartha� pratipādayatāmṛjyantrāṇāṃ brāhmaṇādivacanānā� ca svarasata āpatan
vivaraṇavitriyamāṇabhāvo nirākartu� na śakyate | śatapathabrāhmaṇe prajāpate� svaduhit�-
samāgamarūpe vṛttānte saṃvādakatvena ṛmantra] udāhṛta iti spaṣṭam | brāhmaṇādika-
mṛṅmantravivakṣitamevārtha� vivṛṇoti, na tu tadavivakṣitamartha� tasminnāropya vivṛṇototi
ṛjubuddhibhi� pratyetu � yuktam | anyathā hyapavyākhyānatā prasajyeta
tathā ca niruktanyāyairasmin vṛttānte mīmāṃsite svaduhitṛgantā sa pitā deva�
prajāpati�, devasya prajāpatergamyatvena prastutā duhitā ca matabhedena dyaurupā veti
niścīyate sā duhitā kācinmānupīti naiva sidhyati, tatprajñāpakābhāvāt | tasyā
duhiturmanupyastrītvakalpanā udāhṛtavedavacanaviruddhatvādanādeyaiva |
ki� ca aitareya brāhāṇe mṛgarūpeṇa prajāpatinā mṛgyā� siktasya bhūmau patitasya
sarobhāvamupetasya mādupat
]
" इत� देवै� संकल्पितस्� रेतस� मानुपशरीरात्मन�
परिणतस्य मादुपस्य मानुषत्वेन परोक्षरीत्या प्रतिपाद्यमानस्य निरूपणात� प्रजापते-
मृगीसंगमोत्तरमेव मनुष्यसृष्टिर्जातेति सिध्यत�, ताण्ड्� महाब्राह्मणानुसारे� तादृ�-
रेतस� पशुसृष्टिर्जातेत� सिध्यत� � पशुमनुष्यसृष्टेः पूर्वभावित्वेन वर्णित�
� प्रजापते� स्वदुहितृसमागम� कथमप� सृष्ट्यारम्भका लिकमनुष्यस्य पितु� स्वदुहित�-
मनप्यस्त्री संगमरूपो भवित� नार्हत� �
[iti devai� saṃkalpitasya retaso mānupaśarīrātmanā
pariṇatasya mādupasya mānuṣatvena parokṣarītyā pratipādyamānasya nirūpaṇāt prajāpate-
mṛgīsaṃgamottarameva manuṣyasṛṣṭirjāteti sidhyati, tāṇḍya mahābrāhmaṇānusāreṇa tādṛśa-
retasa� paśusṛṣṭirjāteti sidhyati | paśumanuṣyasṛṣṭe� pūrvabhāvitvena varṇita�
sa prajāpate� svaduhitṛsamāgama� kathamapi sṛṣṭyārambhakā likamanuṣyasya pitu� svaduhit�-
manapyastrī saṃgamarūpo bhavitu nārhati |
]
1 कि� �, श्रीविष्णुपुराणे प्रथमेऽश� पञ्चदशेऽध्याये प्राचेतसदक्षचरित�
[ki� ca, śrīviṣṇupurāṇe prathame'śe pañcadaśe'dhyāye prācetasadakṣacarite
]
"यदाऽस्� सृजमानस्� � व्यवर्धन्त ता� प्रनाः � तत� सञ्चिन्त्य � पुनः सृष्टिहेतो�
[yadā'sya sṛjamānasya na vyavardhanta tā� pranā� | tata� sañcintya sa puna� sṛṣṭiheto�
]
Jan., 1964]
प्रजापति-तत्कन्या-वृत्तान्तमॶमांस�
[貹پ-ٲٰ첹Բ-ṛtԳٲīṃs
]
89 प्रजापति� � ८९ � मैथुनेनै� धर्मेण सिसृक्षुर्विविधा� प्रजाः � असिक्कीमावहत्
कन्यां वीरणस्� प्रजापते� � ९० � तत� प्रभृत� मैत्रे� प्रज� मैथुनसंभवा� ॥७९॥
संकल्पादर्शनात्स्पर्शात्पूर्वेषामभवन� प्रजाः � तपोविशेषैः सिद्धाना� तदात्यन्ततपं-
स्विनाम् � [prajāpati� || 89 || maithunenaiva dharmeṇa sisṛkṣurvividhā� prajā� | asikkīmāvahat
kanyā� vīraṇasya prajāpate� || 90 || tata� prabhṛti maitreya prajā maithunasaṃbhavā� ||79||
saṃkalpādarśanātsparśātpūrveṣāmabhavan prajā� | tapoviśeṣai� siddhānā� tadātyantatapa�-
svinām ||
]
इत� प्राचेतसदक्षादारभ्यै� मैथुनप्रजासृष्टे� प्रतिपादनात् दक्षात्पूर्व-
काले मैथुनजसृष्टेरत्यन्तमभावस्य सिद्धे�, तत्रैव पञ्चमाध्याये [iti prācetasadakṣādārabhyaiva maithunaprajāsṛṣṭe� pratipādanāt dakṣātpūrva-
kāle maithunajasṛṣṭeratyantamabhāvasya siddhe�, tatraiva pañcamādhyāye
]
स्थावरान्ताः सुराधा-
स्तु प्रज� ब्रह्मचतुर्विधाः � ब्रह्मणः कुर्वत� सृष्टि� जज्ञिर� मानसास्त� ता� �
इत� ब्रह्मणा मनसा सर्जनस्यैव प्रतिपादनात् वेदप्रतिपादितोऽय� प्रजापते� स्वदुहित�-
समागमोऽप� मानस एव � तु स्थूलः, मानसोऽपि स्वदुहितृसंगमोऽनुचित इत�
देवप्रार्थितेन रुद्रे� प्रजापतिर्दण्डित इत� तदपि लिप्यत� � मानससंगमात्प्रना-
पतेर्निस्सृत� सृष्टिहेतु� शारीरांश एव रेतस्त्वेन प्रत्यपादि �
तथ� � प्रजापते�
स्वदुहित्र� सह भौति� मैथुनं नै� संवृत्तम�, स्वसृष्टदुहित्रा प्रजापतेर्मानस� संबन्ध
एव तथ� वर्णित इत� सिध्यत� � एव� चैतदवष्टम्भे� सृष्ट्वारम्भकालि� मनुष्यस्�
स्वदुहितृगामित्वस्� समर्थनमाकाशताण्डवायत� �
कि� � यथ� [sthāvarāntā� surādhā-
stu prajā brahmacaturvidhā� | brahmaṇa� kurvata� sṛṣṭi� jajñire mānasāstu tā� ||
iti brahmaṇ� manasā sarjanasyaiva pratipādanāt vedapratipādito'ya� prajāpate� svaduhit�-
samāgamo'pi mānasa eva na tu sthūla�, mānaso'pi svaduhitṛsaṃgamo'nucita iti
devaprārthitena rudreṇa prajāpatirdaṇḍita iti tadapi lipyate | mānasasaṃgamātpranā-
paternissṛta� sṛṣṭihetu� śārīrāṃśa eva retastvena pratyapādi |
tathā ca prajāpate�
svaduhitrā saha bhautika maithuna� naiva saṃvṛttam, svasṛṣṭaduhitrā prajāpatermānasa� saṃbandha
eva tathā varṇita iti sidhyati | eva� caitadavaṣṭambhena sṛṣṭvārambhakālika manuṣyasya
svaduhitṛgāmitvasya samarthanamākāśatāṇḍavāyate |
ki� ca yathā
]
"पश्य नीलोत्पलद्वन्द्वान्निस्सरन्त� शिता� शराः [paśya nīlotpaladvandvānnissaranti śitā� śarā�] " इत्यत्�
नेत्रद्वन्द्वात्कटाक्षनिस्सरणं स्वशब्देनानुच्यमान� सत� नीलोत्पलद्वन्द्वाच्छितशर-
निस्सरणरूपेण प्रतिपाद्यते, तथ� [ityatra
netradvandvātkaṭākṣanissaraṇa� svaśabdenānucyamāna� sat nīlotpaladvandvācchitaśara-
nissaraṇarūpeṇa pratipādyate, tathā
]
"परोक्षप्रिया इव हि देवा� [parokṣapriyā iva hi devā�] " इत� उदाहृत�
ऐतरे� ब्राह्मण� ऐतरेयोपनिपदि चोक्तरीत्या तस्य तस्यार्थस्यापरोक्षरीत्या वर्णनस्य
श्रुतिशैलीसिद्धत्वात� उदाहृतशतपथब्राह्मण सायणभाप्योक्तरीत्या प्राणपिण्डलोककाल-
यज्ञात्म� प्रजापति� स्वसृष्टां दिवं लोकात्मन�, उपसं कालात्मन�, प्राणपिण्डात्मना मृगो
रोहितं रोहिणी ना� नक्षत्रं, यज्ञात्मना वाचं � संगत इत्ययमर्� एव मन्त्रेष�
स्वशब्देनानुच्यमान� पितु� स्वदुहितृगमनरूपे� परोक्षरूपे� वर्ण्यते � तत्र
विवक्षित� वास्तविक अर्थ एव मैत्रायणी संहिताब्राह्मणवचनेषु पिता प्रजापति� दुहिता
द्यौरुषा वेत्येवं रूपे� सुस्पष्ट� प्रतिपाद्यते � श्रुतितात्पर्यविषय� स्रष्टुः प्रजापते�
स्वसृष्टया दिवोपस� रोहिण्या वाचा� संगमरूपमर्थं यथावदविदित्व� कैश्चित्
लौकिकस्य पितु� लौकिकदुहितृसंबन्धं श्रुतिविवक्षित� मत्व� तं प्राचीनं सदाचार� मा
विज्ञासीदित्येतदर्थमेव ब्राह्मणग्रन्थेष� रुद्रकृतस्� दण्डविधानस्य वर्णने� तस्य
दुराचाररूपत्वं प्राख्यापीति कल्प्यते � तथ� चाने� प्रजापते� स्वसृष्ट-
[iti udāhṛte
aitareya brāhmaṇe aitareyopanipadi coktarītyā tasya tasyārthasyāparokṣarītyā varṇanasya
śrutiśailīsiddhatvāt udāhṛtaśatapathabrāhmaṇa sāyaṇabhāpyoktarītyā prāṇapiṇḍalokakāla-
yajñātmā prajāpati� svasṛṣṭāṃ diva� lokātmanā, upasa� kālātmanā, prāṇapiṇḍātmanā mṛgo
rohita� rohiṇ� nāma nakṣatra�, yajñātmanā vāca� ca saṃgata ityayamartha eva mantreṣu
svaśabdenānucyamāna� pitu� svaduhitṛgamanarūpeṇa parokṣarūpeṇa varṇyate | tatra
vivakṣito vāstavika artha eva maitrāyaṇ� saṃhitābrāhmaṇavacaneṣu pitā prajāpati� duhitā
dyauruṣ� vetyeva� rūpeṇa suspaṣṭa� pratipādyate | śrutitātparyaviṣaya� sraṣṭu� prajāpate�
svasṛṣṭayā divopasā rohiṇyā vācāca saṃgamarūpamartha� yathāvadaviditvā kaiścit
laukikasya pitu� laukikaduhitṛsaṃbandha� śrutivivakṣita� matvā ta� prācīna� sadācāra� mā
vijñāsīdityetadarthameva brāhmaṇagrantheṣu rudrakṛtasya daṇḍavidhānasya varṇanena tasya
durācārarūpatva� prākhyāpīti kalpyate | tathā cāneka prajāpate� svasṛṣṭa-
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: