Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 1 (1964)
48 (of 135)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
88
पुराणम� - [purāṇam - ] PURANA
[Vol. VI., No. 1
अतस्तौ काविति जिज्ञासा स्वरससिद्ध� � सा पितर� प्रजापतित्वे� दुहितर�
द्युत्वेनोपस्त्वेन वा ज्ञातयोः शाम्यत� � अत� सामान्यत उक्तस्� देवस्य पितु�
प्रजापतिरूपे विशेषे सामान्यत उक्ताय� दुहितु� धुरूपे उपोरूप� वा विशेषे
पर्यवसान� न्यायत� सिध्यत� � अय� सामान्यविशेषन्यायो लोकसिद्ध� �
किंच, ऋमन्त्रेषु संक्षेपे� प्रतिपादित� ऽयमर्थ एव मैत्रायणी संहिता ब्राह्मणवचने-
विस्तरेण विक्रियत इत� स्फुटं प्रतीयत� � संक्षिप्तं वर्णनं व्याख्येयकल्पम�,
विस्तृतं वर्णनं व्याख्यानकल्पम� � व्याख्येयस्य विवक्षितमेवार्थं व्याख्यानं विवृणोति
� तु व्याख्येयाविक्षितमर्थमित्युत्सर्गसिद्धम् � यत्त� व्याख्यानं व्याख्येयाविवक्षित-
मर्थ� व्याख्येये आरोप्य विवृणोति तदपव्याख्यान� गण्यते � प्रकृत� संक्षेपविस्त�-
प्रक्रियया प्रकृतमर्थ� प्रतिपादयतामृज्यन्त्राणा� ब्राह्मणादिवचनानां � स्वरसत आपतन�
विवरणवित्रियमाणभाव� निराकर्तुं � शक्यते � शतपथब्राह्मण� प्रजापते� स्वदुहित�-
समागमरूप� वृत्तान्ते संवादकत्वे� ऋमन्त्र] उदाहृत इत� स्पष्टम् � ब्राह्मणादिक-
मृङ्मन्त्रविवक्षितमेवार्थं विवृणोति, � तु तदविवक्षितमर्थ� तस्मिन्नारोप्य विवृणोतोति
ऋजुबुद्धिभिः प्रत्येत� � युक्तम� � अन्यथा ह्यपव्याख्यानत� प्रसज्ये�
तथ� � निरुक्तन्यायैरस्मिन् वृत्तान्ते मीमांसित� स्वदुहितृगन्ता � पिता देवः
प्रजापति�, देवस्य प्रजापतेर्गम्यत्वे� प्रस्तुत� दुहिता � मतभेदे� द्यौरुपा वेति
निश्चीयत� सा दुहिता काचिन्मानुपीति नै� सिध्यत�, तत्प्रज्ञापकाभावात� � तस्य�
दुहितुर्मनुप्यस्त्रीत्वकल्पन� उदाहृतवेदवचनविरुद्धत्वादनादेयै� �
कि� � ऐतरे� ब्राहाणे मृगरूपेण प्रजापतिना मृग्या� सिक्तस्य भूमौ पतितस्�
सरोभावमुपेतस्य मादुपत� [atastau kāviti jijñāsā svarasasiddhā | sā pitari prajāpatitvena duhitari
dyutvenopastvena vā jñātayo� śāmyati | ata� sāmānyata uktasya devasya pitu�
prajāpatirūpe viśeṣe sāmānyata uktāyā duhitu� dhurūpe uporūpe vā viśeṣe
paryavasāna� nyāyata� sidhyati | aya� sāmānyaviśeṣanyāyo lokasiddha� |
kiṃca, ṛmantreṣu saṃkṣepeṇa pratipādito 'yamartha eva maitrāyaṇ� saṃhitā brāhmaṇavacane-
vistareṇa vikriyata iti sphuṭa� pratīyate | saṃkṣipta� varṇana� vyākhyeyakalpam,
vistṛta� varṇana� vyākhyānakalpam | vyākhyeyasya vivakṣitamevārtha� vyākhyāna� vivṛṇoti
na tu vyākhyeyāvikṣitamarthamityutsargasiddham | yattu vyākhyāna� vyākhyeyāvivakṣita-
martha� vyākhyeye āropya vivṛṇoti tadapavyākhyāna� gaṇyate | prakṛte saṃkṣepavistara-
prakriyayā prakṛtamartha� pratipādayatāmṛjyantrāṇāṃ brāhmaṇādivacanānā� ca svarasata āpatan
vivaraṇavitriyamāṇabhāvo nirākartu� na śakyate | śatapathabrāhmaṇe prajāpate� svaduhit�-
samāgamarūpe vṛttānte saṃvādakatvena ṛmantra] udāhṛta iti spaṣṭam | brāhmaṇādika-
mṛṅmantravivakṣitamevārtha� vivṛṇoti, na tu tadavivakṣitamartha� tasminnāropya vivṛṇototi
ṛjubuddhibhi� pratyetu � yuktam | anyathā hyapavyākhyānatā prasajyeta
tathā ca niruktanyāyairasmin vṛttānte mīmāṃsite svaduhitṛgantā sa pitā deva�
prajāpati�, devasya prajāpatergamyatvena prastutā duhitā ca matabhedena dyaurupā veti
niścīyate sā duhitā kācinmānupīti naiva sidhyati, tatprajñāpakābhāvāt | tasyā
duhiturmanupyastrītvakalpanā udāhṛtavedavacanaviruddhatvādanādeyaiva |
ki� ca aitareya brāhāṇe mṛgarūpeṇa prajāpatinā mṛgyā� siktasya bhūmau patitasya
sarobhāvamupetasya mādupat] " इत� देवै� संकल्पितस्� रेतस� मानुपशरीरात्मन�
परिणतस्य मादुपस्य मानुषत्वेन परोक्षरीत्या प्रतिपाद्यमानस्य निरूपणात� प्रजापते-
मृगीसंगमोत्तरमेव मनुष्यसृष्टिर्जातेति सिध्यत�, ताण्ड्� महाब्राह्मणानुसारे� तादृ�-
रेतस� पशुसृष्टिर्जातेत� सिध्यत� � पशुमनुष्यसृष्टेः पूर्वभावित्वेन वर्णित�
� प्रजापते� स्वदुहितृसमागम� कथमप� सृष्ट्यारम्भका लिकमनुष्यस्य पितु� स्वदुहित�-
मनप्यस्त्री संगमरूपो भवित� नार्हत� �
[iti devai� saṃkalpitasya retaso mānupaśarīrātmanā
pariṇatasya mādupasya mānuṣatvena parokṣarītyā pratipādyamānasya nirūpaṇāt prajāpate-
mṛgīsaṃgamottarameva manuṣyasṛṣṭirjāteti sidhyati, tāṇḍya mahābrāhmaṇānusāreṇa tādṛśa-
retasa� paśusṛṣṭirjāteti sidhyati | paśumanuṣyasṛṣṭe� pūrvabhāvitvena varṇita�
sa prajāpate� svaduhitṛsamāgama� kathamapi sṛṣṭyārambhakā likamanuṣyasya pitu� svaduhit�-
manapyastrī saṃgamarūpo bhavitu nārhati |
] 1 कि� �, श्रीविष्णुपुराणे प्रथमेऽश� पञ्चदशेऽध्याये प्राचेतसदक्षचरित�
[ki� ca, śrīviṣṇupurāṇe prathame'śe pañcadaśe'dhyāye prācetasadakṣacarite
] "यदाऽस्� सृजमानस्� � व्यवर्धन्त ता� प्रनाः � तत� सञ्चिन्त्य � पुनः सृष्टिहेतो�
[yadā'sya sṛjamānasya na vyavardhanta tā� pranā� | tata� sañcintya sa puna� sṛṣṭiheto�
] Jan., 1964]
प्रजापति-तत्कन्या-वृत्तान्तमॶमांस�
[貹پ-ٲٰ첹Բ-ṛtԳٲīṃs
] 89 प्रजापति� � ८९ � मैथुनेनै� धर्मेण सिसृक्षुर्विविधा� प्रजाः � असिक्कीमावहत्
कन्यां वीरणस्� प्रजापते� � ९० � तत� प्रभृत� मैत्रे� प्रज� मैथुनसंभवा� ॥७९॥
संकल्पादर्शनात्स्पर्शात्पूर्वेषामभवन� प्रजाः � तपोविशेषैः सिद्धाना� तदात्यन्ततपं-
स्विनाम् � [prajāpati� || 89 || maithunenaiva dharmeṇa sisṛkṣurvividhā� prajā� | asikkīmāvahat
kanyā� vīraṇasya prajāpate� || 90 || tata� prabhṛti maitreya prajā maithunasaṃbhavā� ||79||
saṃkalpādarśanātsparśātpūrveṣāmabhavan prajā� | tapoviśeṣai� siddhānā� tadātyantatapa�-
svinām ||] � इत� प्राचेतसदक्षादारभ्यै� मैथुनप्रजासृष्टे� प्रतिपादनात् दक्षात्पूर्व-
काले मैथुनजसृष्टेरत्यन्तमभावस्य सिद्धे�, तत्रैव पञ्चमाध्याये [iti prācetasadakṣādārabhyaiva maithunaprajāsṛṣṭe� pratipādanāt dakṣātpūrva-
kāle maithunajasṛṣṭeratyantamabhāvasya siddhe�, tatraiva pañcamādhyāye ] �स्थावरान्ताः सुराधा-
स्तु प्रज� ब्रह्मचतुर्विधाः � ब्रह्मणः कुर्वत� सृष्टि� जज्ञिर� मानसास्त� ता� �
इत� ब्रह्मणा मनसा सर्जनस्यैव प्रतिपादनात् वेदप्रतिपादितोऽय� प्रजापते� स्वदुहित�-
समागमोऽप� मानस एव � तु स्थूलः, मानसोऽपि स्वदुहितृसंगमोऽनुचित इत�
देवप्रार्थितेन रुद्रे� प्रजापतिर्दण्डित इत� तदपि लिप्यत� � मानससंगमात्प्रना-
पतेर्निस्सृत� सृष्टिहेतु� शारीरांश एव रेतस्त्वेन प्रत्यपादि �
तथ� � प्रजापते�
स्वदुहित्र� सह भौति� मैथुनं नै� संवृत्तम�, स्वसृष्टदुहित्रा प्रजापतेर्मानस� संबन्ध
एव तथ� वर्णित इत� सिध्यत� � एव� चैतदवष्टम्भे� सृष्ट्वारम्भकालि� मनुष्यस्�
स्वदुहितृगामित्वस्� समर्थनमाकाशताण्डवायत� �
कि� � यथ� [sthāvarāntā� surādhā-
stu prajā brahmacaturvidhā� | brahmaṇa� kurvata� sṛṣṭi� jajñire mānasāstu tā� ||
iti brahmaṇ� manasā sarjanasyaiva pratipādanāt vedapratipādito'ya� prajāpate� svaduhit�-
samāgamo'pi mānasa eva na tu sthūla�, mānaso'pi svaduhitṛsaṃgamo'nucita iti
devaprārthitena rudreṇa prajāpatirdaṇḍita iti tadapi lipyate | mānasasaṃgamātpranā-
paternissṛta� sṛṣṭihetu� śārīrāṃśa eva retastvena pratyapādi |
tathā ca prajāpate�
svaduhitrā saha bhautika maithuna� naiva saṃvṛttam, svasṛṣṭaduhitrā prajāpatermānasa� saṃbandha
eva tathā varṇita iti sidhyati | eva� caitadavaṣṭambhena sṛṣṭvārambhakālika manuṣyasya
svaduhitṛgāmitvasya samarthanamākāśatāṇḍavāyate |
ki� ca yathā ] "पश्य नीलोत्पलद्वन्द्वान्निस्सरन्त� शिता� शराः [paśya nīlotpaladvandvānnissaranti śitā� śarā�] " इत्यत्�
नेत्रद्वन्द्वात्कटाक्षनिस्सरणं स्वशब्देनानुच्यमान� सत� नीलोत्पलद्वन्द्वाच्छितशर-
निस्सरणरूपेण प्रतिपाद्यते, तथ� [ityatra
netradvandvātkaṭākṣanissaraṇa� svaśabdenānucyamāna� sat nīlotpaladvandvācchitaśara-
nissaraṇarūpeṇa pratipādyate, tathā ] "परोक्षप्रिया इव हि देवा� [parokṣapriyā iva hi devā�] " इत� उदाहृत�
ऐतरे� ब्राह्मण� ऐतरेयोपनिपदि चोक्तरीत्या तस्य तस्यार्थस्यापरोक्षरीत्या वर्णनस्य
श्रुतिशैलीसिद्धत्वात� उदाहृतशतपथब्राह्मण सायणभाप्योक्तरीत्या प्राणपिण्डलोककाल-
यज्ञात्म� प्रजापति� स्वसृष्टां दिवं लोकात्मन�, उपसं कालात्मन�, प्राणपिण्डात्मना मृगो
रोहितं रोहिणी ना� नक्षत्रं, यज्ञात्मना वाचं � संगत इत्ययमर्� एव मन्त्रेष�
स्वशब्देनानुच्यमान� पितु� स्वदुहितृगमनरूपे� परोक्षरूपे� वर्ण्यते � तत्र
विवक्षित� वास्तविक अर्थ एव मैत्रायणी संहिताब्राह्मणवचनेषु पिता प्रजापति� दुहिता
द्यौरुषा वेत्येवं रूपे� सुस्पष्ट� प्रतिपाद्यते � श्रुतितात्पर्यविषय� स्रष्टुः प्रजापते�
स्वसृष्टया दिवोपस� रोहिण्या वाचा� संगमरूपमर्थं यथावदविदित्व� कैश्चित्
लौकिकस्य पितु� लौकिकदुहितृसंबन्धं श्रुतिविवक्षित� मत्व� तं प्राचीनं सदाचार� मा
विज्ञासीदित्येतदर्थमेव ब्राह्मणग्रन्थेष� रुद्रकृतस्� दण्डविधानस्य वर्णने� तस्य
दुराचाररूपत्वं प्राख्यापीति कल्प्यते � तथ� चाने� प्रजापते� स्वसृष्ट-
[iti udāhṛte
aitareya brāhmaṇe aitareyopanipadi coktarītyā tasya tasyārthasyāparokṣarītyā varṇanasya
śrutiśailīsiddhatvāt udāhṛtaśatapathabrāhmaṇa sāyaṇabhāpyoktarītyā prāṇapiṇḍalokakāla-
yajñātmā prajāpati� svasṛṣṭāṃ diva� lokātmanā, upasa� kālātmanā, prāṇapiṇḍātmanā mṛgo
rohita� rohiṇ� nāma nakṣatra�, yajñātmanā vāca� ca saṃgata ityayamartha eva mantreṣu
svaśabdenānucyamāna� pitu� svaduhitṛgamanarūpeṇa parokṣarūpeṇa varṇyate | tatra
vivakṣito vāstavika artha eva maitrāyaṇ� saṃhitābrāhmaṇavacaneṣu pitā prajāpati� duhitā
dyauruṣ� vetyeva� rūpeṇa suspaṣṭa� pratipādyate | śrutitātparyaviṣaya� sraṣṭu� prajāpate�
svasṛṣṭayā divopasā rohiṇyā vācāca saṃgamarūpamartha� yathāvadaviditvā kaiścit
laukikasya pitu� laukikaduhitṛsaṃbandha� śrutivivakṣita� matvā ta� prācīna� sadācāra� mā
vijñāsīdityetadarthameva brāhmaṇagrantheṣu rudrakṛtasya daṇḍavidhānasya varṇanena tasya
durācārarūpatva� prākhyāpīti kalpyate | tathā cāneka prajāpate� svasṛṣṭa-
]
