Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 1 (1964)
47 (of 135)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
86
- [Vol. VI., No. 1 पुराणम�- [ܰṇa- ] ʱĀ दुहितृगामिनं प्रजापति� दृष्ट्वा देवा� परस्परमब्रुवन् यदयं प्रजापतिरकृतमद्ययावत्क�- नाप्यकृतमकर्तव्य� निषिद्धाचरणं करोतीति विचार्� तादृशं पुरुषमैच्छन् यः पुरु� एत� प्रजापतिम् [duhitṛgāmina� prajāpati� dṛṣṭvā devā� parasparamabruvan yadaya� prajāpatirakṛtamadyayāvatke- nāpyakṛtamakartavya� niṣiddhācaraṇa� karotīti vicārya tādṛśa� puruṣamaicchan ya� puruṣa eta� prajāpatim ] "आरयिष्यत� [⾱ṣyپ] " आतिं प्रापयितुं समर्थः � अन्वेषयन्तोऽन्योन्यस्मिन� तं प्रजापतिविघातक� � लब्धवन्त� � परस्पर� दृष्ट्वा एकैकस्� शक्त्यभावं निचिक्यु� � सर्वेष� देवेषु या घोरास्तन्व� शरीराण्यासन� ता� सर्व� एकधा सममेलयन् � मेलयित्व� एक� शरीरं चक्र� � ता घोरतमास्तन्व� मेलिता� सत्य एकदेवरूपता� प्रापु� � � एक� दे� एष रुद्� एव � एव� भूतत्वादेव तस्य देवस्य भूतपतिरिति भूतशब्दयुक्त� ना� संपन्नम्� � एव� ना� वे�, सोऽप� [āti� prāpayitu� samartha� | anveṣayanto'nyonyasmin ta� prajāpativighātaka� na labdhavanta� | paraspara� dṛṣṭvā ekaikasya śaktyabhāva� nicikyu� | sarveṣu deveṣu yā ghorāstanva� śarīrāṇyāsan tā� sarvā ekadhā samamelayan | melayitvā eka� śarīra� cakra� | tā ghoratamāstanvo melitā� satya ekadevarūpatā� prāpu� | sa eko deva eṣa rudra eva | eva� bhūtatvādeva tasya devasya bhūtapatiriti bhūtaśabdayukta� nāma saṃpannam| ya eva� nāma veda, so'pi ] "भवति [bhavati] " भूतिमान् भवति � तं रुद्रं देवा अवोचन् अय� प्रजापति� [bhūtimān bhavati | ta� rudra� devā avocan aya� prajāpati� ] "अकृतगण� [ṛtṇ�] " निषिद्धाचरणं कृतवान� तस्मादिम� बाणे� विध्� अर्थात� प्रहरेति � रुद्रो देवेभ्यः पशूनामाधिपत्यं अत एव रुद्रस्य पशुपतिरिति पशुशब्दयुक्त� ना� संपन्नम् � चत्र | एतन्ना�- वेदी अप� पशुमान� भवति � � रुद्रोऽभ्यायत्� बाणयुक्त� धनुरभि� आकृप्य तं प्रजापतिमविध्यत् � ऋश्यमृगरूपधर� � प्रजापतिर्विद्धः सन� ऊर्ध्वमुखः [niṣiddhācaraṇa� kṛtavān tasmādima� bāṇena vidhya arthāt prahareti | rudro devebhya� paśūnāmādhipatya� ata eva rudrasya paśupatiriti paśuśabdayukta� nāma saṃpannam | catra | etannāma- vedī api paśumān bhavati | sa rudro'bhyāyatya bāṇayukta� dhanurabhita ākṛpya ta� prajāpatimavidhyat | ṛśyamṛgarūpadhara� sa prajāpatirviddha� san ūrdhvamukha� ] "उदप्रप� [udaprapata] " � मृगशीर्षनक्षत्र- उत्पतितवान� � अमुमाकाश� जन� मृगशीर्षनक्षत्रमाचक्षते � रूपः संपन्न� � � रुद्रो मृगव्याधरूपः संपन्न� � या दुहिता रोहित् रक्तवर्ण� मृगी सा आकाश� रोहिणीनक्षत्ररूप� संपन्न� � या एव रुद्रे� प्रेपिता त्रिकाण्डा अनीकशल्यतेजनरूपावयवत्रयवती इपुः, सा आकाश� त्रिकाण्डा इस्संपन्ना | मृगरूपेण प्रजापतिना यद्रेत� मृभ्या� सिक्कम�, तदतिबहुत्वाद्भूम� पतित� सत� प्रवाह- रूपेणाधावत� � तत� क्वचिन्निम्नदेशे सरोऽभूत् � ते देवा अब्रुवन् इद� प्रजापते रेतो मादुषत� दुष्टमस्पृश्यं माभूदिति � मादुपदित्युक्त्यनुसारे� निर्दोषस्य रेतस� मादुषमित� ना� संपन्नम् � मादुपशब्दाभिधेयनिर्दोषप्रजापतिरेतो जत्वादेव मनुष्यशरीरं मानुषमित� दकारस्थाने नकारादेश� कृत्वा परोक्षेणाचक्षत� परोक्षप्रियत्वाद्देवानामित� � शतपथब्राह्मण� प्रथमकाण्ड� पष्ठपपाठके द्वितीयत्राह्मणे श्रूयत� [sa mṛgaśīrṣanakṣatra- utpatitavān | amumākāśe janā mṛgaśīrṣanakṣatramācakṣate | rūpa� saṃpanna� | | rudro mṛgavyādharūpa� saṃpanna� | yā duhitā rohit raktavarṇ� mṛgī sā ākāśe rohiṇīnakṣatrarūpā saṃpannā | yā eva rudreṇa prepitā trikāṇḍā anīkaśalyatejanarūpāvayavatrayavatī ipu�, sā ākāśe trikāṇḍā issaṃpannā | mṛgarūpeṇa prajāpatinā yadreto mṛbhyā� sikkam, tadatibahutvādbhūmau patita� sat pravāha- rūpeṇādhāvat | tat kvacinnimnadeśe saro'bhūt | te devā abruvan ida� prajāpate reto māduṣat duṣṭamaspṛśya� mābhūditi | mādupadityuktyanusāreṇa nirdoṣasya retaso māduṣamiti nāma saṃpannam | mādupaśabdābhidheyanirdoṣaprajāpatireto jatvādeva manuṣyaśarīra� mānuṣamiti dakārasthāne nakārādeśa� kṛtvā parokṣeṇācakṣate parokṣapriyatvāddevānāmiti | śatapathabrāhmaṇe prathamakāṇḍe paṣṭhapapāṭhake dvitīyatrāhmaṇe śrūyate ] "प्रजापतिर्� वै स्वा� दुहितरमभिदध्यौ दिवं वोपस� वा, मिथुन्येतय� स्यामिति ता� संबभूव � तद्व� देवानामा� आस � इत्थ� स्वा� हितरमस्माक� दुस्वसार� करोतीति � ते � देवा ऊचुर्योऽयं देवः पशूनामीष्टे —अतिसन्ध� वा अय� चरति� इत्थ� स्वा� दुहितरमस्माक� स्वसार� करोत�, विध्येममित� � तं रुद्रोऽभ्यायत्� विव्या� | प्रजापति- तत्कन्या- वृत्तान्तमीमांस� [prajāpatirha vai svā� duhitaramabhidadhyau diva� vopasa� vā, mithunyetayā syāmiti tā� saṃbabhūva | tadvai devānāmāga āsa ya ittha� svā� hitaramasmāka� dusvasāra� karotīti | te ha devā ūcuryo'ya� deva� paśūnāmīṣṭe —atisandha� vā aya� caratiya ittha� svā� duhitaramasmāka� svasāra� karoti, vidhyemamiti | ta� rudro'bhyāyatya vivyādha | prajāpati- tatkanyā- vṛttāntamīmāṃsā ] 87 Jan., 1964]
तस्य सामि रेतः प्रचस्कन्द � तथेन्नून� तदास � तस्मादेतदृषिणाऽभ्यनूक्तम�
[tasya sāmi reta� pracaskanda | tathennūna� tadāsa | tasmādetadṛṣiṇ�'bhyanūktam
] "पिता यत्स्वां दुहितरमधिष्कन् क्ष्मय� रेतः सञ्जग्मानो निषिञ्चत� [pitā yatsvā� duhitaramadhiṣkan kṣmayā reta� sañjagmāno niṣiñcat] " इत� [iti] " इत� �
अस्यायमर्थ� --- प्रजापति� स्वा� दुहितर� दिवांच� उपसंवा अभिध्यातवान् � कथम् [iti |
asyāyamartha� --- prajāpati� svā� duhitara� divāṃcā upasaṃvā abhidhyātavān | katham ] ?
एतया मिथुनी मिथुनवान� स्यामिति � एव� ध्यात्वा ता� संवभूव संगत� �
तद� दुहितृगमनं देवाना� मनसि आग� अपराधो वभूव � योऽय� देवः पशून�-
मोष्टे तं पशुपति� देवा ऊचुः, अय� प्रजापतिर्दुहिता � गन्तव्येति संघा� मर्यादाव्य�-
स्थामतिक्रम्� चरति, तस्मादपराधित्वान्निग्रहार्� इत्येन� विध्येति � तं रुद्� आकृष्य
इष� विद्धवान� � तस्य सामि अर्ध रेतः प्रस्कन्नं बभूव � अयमर्थ� [etayā mithunī mithunavān syāmiti | eva� dhyātvā tā� saṃvabhūva saṃgata� |
tad duhitṛgamana� devānā� manasi āga� aparādho vabhūva | yo'ya� deva� paśūnā-
moṣṭe ta� paśupati� devā ūcu�, aya� prajāpatirduhitā na gantavyeti saṃghā� maryādāvyava-
sthāmatikramya carati, tasmādaparādhitvānnigrahārha ityena� vidhyeti | ta� rudra ākṛṣya
iṣu viddhavān | tasya sāmi ardha reta� praskanna� babhūva | ayamartha� ] "पिता यत�
स्वा� दुहितरमधिष्कन् क्ष्मय� रेतः सञ्जग्मानो निषिञ्चत� [pitā yat
svā� duhitaramadhiṣkan kṣmayā reta� sañjagmāno niṣiñcat ] " इत� ऋषिण� मन्त्रेणानूक्त
इत� � अत्र सायणभाष्ये प्रजापति� प्राणपिण्डलोकक� लयज्ञात्माऽमिध्यातवान्
दिवं वा उपसं वा [iti ṛṣiṇ� mantreṇānūkta
iti | atra sāyaṇabhāṣye prajāpati� prāṇapiṇḍalokakā layajñātmā'midhyātavān
diva� vā upasa� vā] " लोकात्मन� दिवं कालात्मनोपसं प्राणपिण्डात्मना (ऋक्षेभ्य� )
मृगो रोहितं रोहिणीनामक� नक्षत्रं यज्ञात्मना वाचम�, कथमभिदध्यौ मिथुनी
मिथुनवान� एनया स्यामिति ता� संबभूव संगत इत� भाषितं वर्तते �
ताण्ड्� महाब्राह्मणे अष्टमाध्याये द्वितीयखण्डे [lokātmanā diva� kālātmanopasa� prāṇapiṇḍātmanā (ṛkṣebhyo )
mṛgo rohita� rohiṇīnāmaka� nakṣatra� yajñātmanā vācam, kathamabhidadhyau mithunī
mithunavān enayā syāmiti tā� saṃbabhūva saṃgata iti bhāṣita� vartate |
tāṇḍya mahābrāhmaṇe aṣṭamādhyāye dvitīyakhaṇḍe ] �श्रायन्तीयं यज्ञविभ्रष्टाय
ब्रह्मसा� कुर्यात् � � � प्रजापतिरुपसमध्येत� स्वा� दुहितरम्, तस्य रेतः
परापतत�, तदस्या� न्यषिच्य�, तदश्रोणादिदं मे मादुपदित�, तत्सदकरोत्पशूनेव
� १० � यच्छ्रायन्तीयं ब्रह्मसा� भवति श्रोणाति चैवैनं सच्चकरोत� [śrāyantīya� yajñavibhraṣṭāya
brahmasāma kuryāt || 9 || prajāpatirupasamadhyet svā� duhitaram, tasya reta�
parāpatat, tadasyā� nyaṣicyata, tadaśroṇādida� me mādupaditi, tatsadakarotpaśūneva
|| 10 || yacchrāyantīya� brahmasāma bhavati śroṇāti caivaina� saccakaroti] " इत�
श्रूयत� � अस्यार्थ� � यज्ञविभ्रष्टस्� प्रायश्चित्तरूपे� श्रायन्तीयं ब्रह्मसा� कुर्यादिति
विधा� श्रीणाते� पाकार्थात् श्रायन्तीयमितिनिर्वचनविवक्षयाख्यायिकोच्यत� प्रजापति-
रित्यादिना � पूर्वं प्रजापति� स्वदुहितरमुपसमध्येदध्यगच्छत्, तस्य रेतः परापतत�,
तदस्या� पृथिव्या� न्यपिच्य� � तदश्रीणात् परिपक्कमकरोत� केनाभिप्राये� मा
दुपत� दुष्टं मा भूदिति � तत� पक्व� रेतः सदकरोत� � तदेव विवृणोति
पशूनकरोदित� � एतच्छ्रायन्तीयमभवदिति शेषः � यद� अस्य प्रयोग� तत�
ब्रह्मसा� भवति, तत एन� यज्ञविभ्रष्ट� श्रीणाति शुद्धं करोत�, तत� सच्च यज्ञसाधक� �
करोत� [iti
śrūyate | asyārtha� � yajñavibhraṣṭasya prāyaścittarūpeṇa śrāyantīya� brahmasāma kuryāditi
vidhāya śrīṇāte� pākārthāt śrāyantīyamitinirvacanavivakṣayākhyāyikocyate prajāpati-
rityādinā | pūrva� prajāpati� svaduhitaramupasamadhyedadhyagacchat, tasya reta� parāpatat,
tadasyā� pṛthivyā� nyapicyata | tadaśrīṇāt paripakkamakarot kenābhiprāyeṇa mā
dupat duṣṭa� mā bhūditi | tat pakva� reta� sadakarot | tadeva vivṛṇoti
paśūnakaroditi | etacchrāyantīyamabhavaditi śeṣa� | yad asya prayoge tat
brahmasāma bhavati, tata ena� yajñavibhraṣṭa� śrīṇāti śuddha� karoti, tata� sacca yajñasādhaka� ca
karoti ] " इत� भाष्यत� �
ऋमन्त्रेष्वाम्नातो देवस्य पितु� स्वदुहितृगमनरूपोऽर्थ एव मैत्रायणीसंहिताया�
ब्राह्मणेष� � प्रजापते� स्वदुहितृगमनात्मना संक्षेपविस्त� प्रक्रियया वर्ण्य� इत� वर्ण�-
शैलीसाम्याद्विज्ञायत� � कि� � ऋमन्त्रेषु पिता देवो दुहिता � विशिष्� नोक्तौ �
[iti bhāṣyate |
ṛmantreṣvāmnāto devasya pitu� svaduhitṛgamanarūpo'rtha eva maitrāyaṇīsaṃhitāyā�
brāhmaṇeṣu ca prajāpate� svaduhitṛgamanātmanā saṃkṣepavistara prakriyayā varṇyata iti varṇana-
śailīsāmyādvijñāyate | ki� ca ṛmantreṣu pitā devo duhitā ca viśiṣya noktau |
]
