365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 1 (1964)

Page:

47 (of 135)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 47 has not been proofread.

86
- [Vol. VI., No. 1 पुराणम�- [ܰṇa- ] ʱĀ दुहितृगामिनं प्रजापति� दृष्ट्वा देवा� परस्परमब्रुवन् यदयं प्रजापतिरकृतमद्ययावत्क�- नाप्यकृतमकर्तव्य� निषिद्धाचरणं करोतीति विचार्� तादृशं पुरुषमैच्छन् यः पुरु� एत� प्रजापतिम् [duhitṛgāmina� prajāpati� dṛṣṭvā devā� parasparamabruvan yadaya� prajāpatirakṛtamadyayāvatke- nāpyakṛtamakartavya� niṣiddhācaraṇa� karotīti vicārya tādṛśa� puruṣamaicchan ya� puruṣa eta� prajāpatim ] "आरयिष्यत� [⾱ṣyپ] " आतिं प्रापयितुं समर्थः � अन्वेषयन्तोऽन्योन्यस्मिन� तं प्रजापतिविघातक� � लब्धवन्त� � परस्पर� दृष्ट्वा एकैकस्� शक्त्यभावं निचिक्यु� � सर्वेष� देवेषु या घोरास्तन्व� शरीराण्यासन� ता� सर्व� एकधा सममेलयन् � मेलयित्व� एक� शरीरं चक्र� � ता घोरतमास्तन्व� मेलिता� सत्य एकदेवरूपता� प्रापु� � � एक� दे� एष रुद्� एव � एव� भूतत्वादेव तस्य देवस्य भूतपतिरिति भूतशब्दयुक्त� ना� संपन्नम्� � एव� ना� वे�, सोऽप� [āti� prāpayitu� samartha� | anveṣayanto'nyonyasmin ta� prajāpativighātaka� na labdhavanta� | paraspara� dṛṣṭvā ekaikasya śaktyabhāva� nicikyu� | sarveṣu deveṣu yā ghorāstanva� śarīrāṇyāsan tā� sarvā ekadhā samamelayan | melayitvā eka� śarīra� cakra� | tā ghoratamāstanvo melitā� satya ekadevarūpatā� prāpu� | sa eko deva eṣa rudra eva | eva� bhūtatvādeva tasya devasya bhūtapatiriti bhūtaśabdayukta� nāma saṃpannam| ya eva� nāma veda, so'pi ] "भवति [bhavati] " भूतिमान् भवति � तं रुद्रं देवा अवोचन् अय� प्रजापति� [bhūtimān bhavati | ta� rudra� devā avocan aya� prajāpati� ] "अकृतगण� [ṛtṇ�] " निषिद्धाचरणं कृतवान� तस्मादिम� बाणे� विध्� अर्थात� प्रहरेति � रुद्रो देवेभ्यः पशूनामाधिपत्यं अत एव रुद्रस्य पशुपतिरिति पशुशब्दयुक्त� ना� संपन्नम् � चत्र | एतन्ना�- वेदी अप� पशुमान� भवति � � रुद्रोऽभ्यायत्� बाणयुक्त� धनुरभि� आकृप्य तं प्रजापतिमविध्यत् � ऋश्यमृगरूपधर� � प्रजापतिर्विद्धः सन� ऊर्ध्वमुखः [niṣiddhācaraṇa� kṛtavān tasmādima� bāṇena vidhya arthāt prahareti | rudro devebhya� paśūnāmādhipatya� ata eva rudrasya paśupatiriti paśuśabdayukta� nāma saṃpannam | catra | etannāma- vedī api paśumān bhavati | sa rudro'bhyāyatya bāṇayukta� dhanurabhita ākṛpya ta� prajāpatimavidhyat | ṛśyamṛgarūpadhara� sa prajāpatirviddha� san ūrdhvamukha� ] "उदप्रप� [udaprapata] " � मृगशीर्षनक्षत्र- उत्पतितवान� � अमुमाकाश� जन� मृगशीर्षनक्षत्रमाचक्षते � रूपः संपन्न� � � रुद्रो मृगव्याधरूपः संपन्न� � या दुहिता रोहित् रक्तवर्ण� मृगी सा आकाश� रोहिणीनक्षत्ररूप� संपन्न� � या एव रुद्रे� प्रेपिता त्रिकाण्डा अनीकशल्यतेजनरूपावयवत्रयवती इपुः, सा आकाश� त्रिकाण्डा इस्संपन्ना | मृगरूपेण प्रजापतिना यद्रेत� मृभ्या� सिक्कम�, तदतिबहुत्वाद्भूम� पतित� सत� प्रवाह- रूपेणाधावत� � तत� क्वचिन्निम्नदेशे सरोऽभूत् � ते देवा अब्रुवन् इद� प्रजापते रेतो मादुषत� दुष्टमस्पृश्यं माभूदिति � मादुपदित्युक्त्यनुसारे� निर्दोषस्य रेतस� मादुषमित� ना� संपन्नम् � मादुपशब्दाभिधेयनिर्दोषप्रजापतिरेतो जत्वादेव मनुष्यशरीरं मानुषमित� दकारस्थाने नकारादेश� कृत्वा परोक्षेणाचक्षत� परोक्षप्रियत्वाद्देवानामित� � शतपथब्राह्मण� प्रथमकाण्ड� पष्ठपपाठके द्वितीयत्राह्मणे श्रूयत� [sa mṛgaśīrṣanakṣatra- utpatitavān | amumākāśe janā mṛgaśīrṣanakṣatramācakṣate | rūpa� saṃpanna� | | rudro mṛgavyādharūpa� saṃpanna� | yā duhitā rohit raktavarṇ� mṛgī sā ākāśe rohiṇīnakṣatrarūpā saṃpannā | yā eva rudreṇa prepitā trikāṇḍā anīkaśalyatejanarūpāvayavatrayavatī ipu�, sā ākāśe trikāṇḍā issaṃpannā | mṛgarūpeṇa prajāpatinā yadreto mṛbhyā� sikkam, tadatibahutvādbhūmau patita� sat pravāha- rūpeṇādhāvat | tat kvacinnimnadeśe saro'bhūt | te devā abruvan ida� prajāpate reto māduṣat duṣṭamaspṛśya� mābhūditi | mādupadityuktyanusāreṇa nirdoṣasya retaso māduṣamiti nāma saṃpannam | mādupaśabdābhidheyanirdoṣaprajāpatireto jatvādeva manuṣyaśarīra� mānuṣamiti dakārasthāne nakārādeśa� kṛtvā parokṣeṇācakṣate parokṣapriyatvāddevānāmiti | śatapathabrāhmaṇe prathamakāṇḍe paṣṭhapapāṭhake dvitīyatrāhmaṇe śrūyate ] "प्रजापतिर्� वै स्वा� दुहितरमभिदध्यौ दिवं वोपस� वा, मिथुन्येतय� स्यामिति ता� संबभूव � तद्व� देवानामा� आस � इत्थ� स्वा� हितरमस्माक� दुस्वसार� करोतीति � ते � देवा ऊचुर्योऽयं देवः पशूनामीष्टे —अतिसन्ध� वा अय� चरति� इत्थ� स्वा� दुहितरमस्माक� स्वसार� करोत�, विध्येममित� � तं रुद्रोऽभ्यायत्� विव्या� | प्रजापति- तत्कन्या- वृत्तान्तमीमांस� [prajāpatirha vai svā� duhitaramabhidadhyau diva� vopasa� vā, mithunyetayā syāmiti tā� saṃbabhūva | tadvai devānāmāga āsa ya ittha� svā� hitaramasmāka� dusvasāra� karotīti | te ha devā ūcuryo'ya� deva� paśūnāmīṣṭe —atisandha� vā aya� caratiya ittha� svā� duhitaramasmāka� svasāra� karoti, vidhyemamiti | ta� rudro'bhyāyatya vivyādha | prajāpati- tatkanyā- vṛttāntamīmāṃsā ] 87 Jan., 1964]
तस्य सामि रेतः प्रचस्कन्द � तथेन्नून� तदास � तस्मादेतदृषिणाऽभ्यनूक्तम�
[tasya sāmi reta� pracaskanda | tathennūna� tadāsa | tasmādetadṛṣiṇ�'bhyanūktam
]
"पिता यत्स्वां दुहितरमधिष्कन् क्ष्मय� रेतः सञ्जग्मानो निषिञ्चत� [pitā yatsvā� duhitaramadhiṣkan kṣmayā reta� sañjagmāno niṣiñcat] " इत� [iti] " इत� �
अस्यायमर्थ� --- प्रजापति� स्वा� दुहितर� दिवांच� उपसंवा अभिध्यातवान् � कथम् [iti |
asyāyamartha� --- prajāpati� svā� duhitara� divāṃcā upasaṃvā abhidhyātavān | katham
]
?
एतया मिथुनी मिथुनवान� स्यामिति � एव� ध्यात्वा ता� संवभूव संगत� �
तद� दुहितृगमनं देवाना� मनसि आग� अपराधो वभूव � योऽय� देवः पशून�-
मोष्टे तं पशुपति� देवा ऊचुः, अय� प्रजापतिर्दुहिता � गन्तव्येति संघा� मर्यादाव्य�-
स्थामतिक्रम्� चरति, तस्मादपराधित्वान्निग्रहार्� इत्येन� विध्येति � तं रुद्� आकृष्य
इष� विद्धवान� � तस्य सामि अर्ध रेतः प्रस्कन्नं बभूव � अयमर्थ� [etayā mithunī mithunavān syāmiti | eva� dhyātvā tā� saṃvabhūva saṃgata� |
tad duhitṛgamana� devānā� manasi āga� aparādho vabhūva | yo'ya� deva� paśūnā-
moṣṭe ta� paśupati� devā ūcu�, aya� prajāpatirduhitā na gantavyeti saṃghā� maryādāvyava-
sthāmatikramya carati, tasmādaparādhitvānnigrahārha ityena� vidhyeti | ta� rudra ākṛṣya
iṣu viddhavān | tasya sāmi ardha reta� praskanna� babhūva | ayamartha�
]
"पिता यत�
स्वा� दुहितरमधिष्कन् क्ष्मय� रेतः सञ्जग्मानो निषिञ्चत� [pitā yat
svā� duhitaramadhiṣkan kṣmayā reta� sañjagmāno niṣiñcat
]
" इत� ऋषिण� मन्त्रेणानूक्त
इत� � अत्र सायणभाष्ये प्रजापति� प्राणपिण्डलोकक� लयज्ञात्माऽमिध्यातवान्
दिवं वा उपसं वा [iti ṛṣiṇ� mantreṇānūkta
iti | atra sāyaṇabhāṣye prajāpati� prāṇapiṇḍalokakā layajñātmā'midhyātavān
diva� vā upasa� vā
]
" लोकात्मन� दिवं कालात्मनोपसं प्राणपिण्डात्मना (ऋक्षेभ्य� )
मृगो रोहितं रोहिणीनामक� नक्षत्रं यज्ञात्मना वाचम�, कथमभिदध्यौ मिथुनी
मिथुनवान� एनया स्यामिति ता� संबभूव संगत इत� भाषितं वर्तते �
ताण्ड्� महाब्राह्मणे अष्टमाध्याये द्वितीयखण्डे [lokātmanā diva� kālātmanopasa� prāṇapiṇḍātmanā (ṛkṣebhyo )
mṛgo rohita� rohiṇīnāmaka� nakṣatra� yajñātmanā vācam, kathamabhidadhyau mithunī
mithunavān enayā syāmiti tā� saṃbabhūva saṃgata iti bhāṣita� vartate |
tāṇḍya mahābrāhmaṇe aṣṭamādhyāye dvitīyakhaṇḍe
]
श्रायन्तीयं यज्ञविभ्रष्टाय
ब्रह्मसा� कुर्यात् � � � प्रजापतिरुपसमध्येत� स्वा� दुहितरम्, तस्य रेतः
परापतत�, तदस्या� न्यषिच्य�, तदश्रोणादिदं मे मादुपदित�, तत्सदकरोत्पशूनेव
� १० � यच्छ्रायन्तीयं ब्रह्मसा� भवति श्रोणाति चैवैनं सच्चकरोत� [śrāyantīya� yajñavibhraṣṭāya
brahmasāma kuryāt || 9 || prajāpatirupasamadhyet svā� duhitaram, tasya reta�
parāpatat, tadasyā� nyaṣicyata, tadaśroṇādida� me mādupaditi, tatsadakarotpaśūneva
|| 10 || yacchrāyantīya� brahmasāma bhavati śroṇāti caivaina� saccakaroti
]
" इत�
श्रूयत� � अस्यार्थ� � यज्ञविभ्रष्टस्� प्रायश्चित्तरूपे� श्रायन्तीयं ब्रह्मसा� कुर्यादिति
विधा� श्रीणाते� पाकार्थात् श्रायन्तीयमितिनिर्वचनविवक्षयाख्यायिकोच्यत� प्रजापति-
रित्यादिना � पूर्वं प्रजापति� स्वदुहितरमुपसमध्येदध्यगच्छत्, तस्य रेतः परापतत�,
तदस्या� पृथिव्या� न्यपिच्य� � तदश्रीणात् परिपक्कमकरोत� केनाभिप्राये� मा
दुपत� दुष्टं मा भूदिति � तत� पक्व� रेतः सदकरोत� � तदेव विवृणोति
पशूनकरोदित� � एतच्छ्रायन्तीयमभवदिति शेषः � यद� अस्य प्रयोग� तत�
ब्रह्मसा� भवति, तत एन� यज्ञविभ्रष्ट� श्रीणाति शुद्धं करोत�, तत� सच्च यज्ञसाधक� �
करोत� [iti
śrūyate | asyārtha� � yajñavibhraṣṭasya prāyaścittarūpeṇa śrāyantīya� brahmasāma kuryāditi
vidhāya śrīṇāte� pākārthāt śrāyantīyamitinirvacanavivakṣayākhyāyikocyate prajāpati-
rityādinā | pūrva� prajāpati� svaduhitaramupasamadhyedadhyagacchat, tasya reta� parāpatat,
tadasyā� pṛthivyā� nyapicyata | tadaśrīṇāt paripakkamakarot kenābhiprāyeṇa mā
dupat duṣṭa� mā bhūditi | tat pakva� reta� sadakarot | tadeva vivṛṇoti
paśūnakaroditi | etacchrāyantīyamabhavaditi śeṣa� | yad asya prayoge tat
brahmasāma bhavati, tata ena� yajñavibhraṣṭa� śrīṇāti śuddha� karoti, tata� sacca yajñasādhaka� ca
karoti
]
" इत� भाष्यत� �
ऋमन्त्रेष्वाम्नातो देवस्य पितु� स्वदुहितृगमनरूपोऽर्थ एव मैत्रायणीसंहिताया�
ब्राह्मणेष� � प्रजापते� स्वदुहितृगमनात्मना संक्षेपविस्त� प्रक्रियया वर्ण्य� इत� वर्ण�-
शैलीसाम्याद्विज्ञायत� � कि� � ऋमन्त्रेषु पिता देवो दुहिता � विशिष्� नोक्तौ �
[iti bhāṣyate |
ṛmantreṣvāmnāto devasya pitu� svaduhitṛgamanarūpo'rtha eva maitrāyaṇīsaṃhitāyā�
brāhmaṇeṣu ca prajāpate� svaduhitṛgamanātmanā saṃkṣepavistara prakriyayā varṇyata iti varṇana-
śailīsāmyādvijñāyate | ki� ca ṛmantreṣu pitā devo duhitā ca viśiṣya noktau |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: