365bet

Purana Bulletin

710,357 words

The “Purana Bulletin� is an academic journal published by the Indira Gandhi National Centre for the Arts (IGNCA) in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. The Puranas are an important part of Hindu scriptures in Sa...

A Note on the article on the Siva-purana

A Note on the article on the Siva-purana [sivapuranavisayakam vaktavyam] / By Pt. Rajeshwar Shastri Dravid. Principal, Sanga-Veda Vidyalaya, Varanasi. / 191-193

Warning! Page nr. 197 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

[Elsewhere in this issue of the 'Purana' is published a Sanskrit article entitled 'sivapuraniyam darsanam '. There the writer of this article while discussing the date of the Siva-Purana has stated that as the Siva-Purana mentions 'Siva - Sutras', the date of the composition of the Siva-Purana must be later than that of the Siva - Sutras. But the writer of the present note, Panditaraja Dravida (who is also on the Editorial Board of the 'Purana') has criticised the above statement about the date of the SivaPurana, by asserting that the author of the SivaPurana was a Rsi, and so he had foreseen the Siva. sutras also, and therefore the Siva-Purana cannot be said to have been composed later than the Siva-sutras. ] pratyaksamekam carvakah, pratyaksanumane iti bauddhah, rajanitau tu 'pratyaksa- paroksanumeya hi rajavrttih ' ityarthasastravacanat pratyaksaparoksanumanani pramanani | ityevam sthitau kevalam pratyaksanumanapramanavadimatanusarena sivapuranavisaye navina- matanuyayinam lekho yadyapi nasangatah, tathapi bauddhajaina vaidikasammatarajanitiritya viruddhayate, paroksatmaka pratibhapramanaviruddhatvat | evam sthite rajanitisammato- 'tratyah paksa upasthapyate | vidyatapah samadhinah prakrsto dharmavisesah suksmavyavahitabhavisyadadigocaramapi jnanamutpadayati | tadeva jnanam pratibhapratibhapadamyamucyate | taduktam prasasta- padabhasye - "amnayavidhatrnamusinamatitanagatavartamanesvatindriyesvarthesu dharmadisu granthopanibaddhesvanupanibaddhesu catmamanasoh samyogaddharmavisesacca yatpratibham yathartha- nivedanam jnanamutpadyate, tadarsamityacaksate | tattu prastarena devarsinam tatha

Warning! Page nr. 198 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

192 puranam - PURANA [Vol. VII., No. 1 kadacillaukikanam yatha kanyaka braviti "svo me bhrata ''ganteti hrdayam me kathaya- titi " iti | atra nyayakandali- "dharmavisesaditi, visisyata iti viseso dharmam eva viseso, dharmaviseso vidyatapah samadhinah prakrsto dharmastasmatpratibhodayah " iti | atra " yatha kanyaka braviti " tyayamamso darsanarhah | "yato medhavirudrakumaradasadayo jatyandhah kavayah sruyante | janmandha rupasya yathavadvarnanam cakrah " iti kavyamimamsayamuktam | tatratyopi grantho darsanahah | etadrsapratibhavasa | devanasanarupam tapo vidhaya bharatiyanetrbhirgandhimahodayaih svarajyamadhigatam | "agala buddhi baniya " ityabhanakanusarena bhavisyadarthasya nissankam jnanam vina vaisya nonnatimadhigacchanti | : 'viprah pascimabuddhayah ' iti tu kesancit murkhatamantara jagadraksanam na bhavedityetadartham pratibhahinatvam tatra nirmiyate | evam sthitau satyam 'vyasasya cirajicitvamiti lekhanusarena dirghasamadhibhajam cirayusamrsinam bhavisyacchiva- sutradidarsanam na jatamiti katham vaktu m sakyate ? bhrgusamhitagranthanusarena ca ci0 vartamanakasirajakumarasya janma- darsanamasmin varse bhavisyatiti dvitrivarsebhyah purvameva niscitamasit | ata eva kasikhandepyayam samvada agato darsanarha iti krtva likhyate umovaca- kincitprastumana natha ! svasandehapanuttaye | ( 1 ) mudrita caukhambha sirija, san 1930, pr0 sam0 621 | ( 2 ) varanaseya samskrta vi0, caukhamba vidyabhavana mudrita, san 1963 pr0 sam0 628 | ( 3 ) caukhamba vidyabhavana mudrita, san 1964 pr0 sam0 30 |

Warning! Page nr. 199 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Jan., 1965] sivapuranavisayakam vaktavyam vada khedo yadi na te trikalajnanakovida || 1 || tada bhagiratho raja kva kva bhagirathi tada | yada visnustapastepe cakrapuskarinitate || siva uvaca - sandeho'tra na kartavyo visalaksi sadamale | srutau smrtau puranesu kalatrayamudiryate || bhutam bhavi bhavaccapi samsayam ma vrtha krthah | ' iti | 193 atah pramanikamurdhanyahemadryadinibamdhoddhrtasya sivapuranasya nirmanam siva- sutranirmananantaram abhuditi kathanam lekhakasya kevalam pratyaksanumanavaditvam prakasayati | tatha ca rajanitisammatasya viruddha paksasyapyapalapitumasakyatvat lekhakonnitah sivapuranavisayakah kalanirnayo nirnayatvena grahitunna sakyate | pratipadya- saivagamatantresu matabhedasvopasanapakse vaikalpitaya sambhavantyeveti tadavastambhena kalanirnaya karanamasakyam | tatha ca cintya evayam lekhah | iti - rajesvarasastri dravida (1) venkatesvara mudrita pu0, pr0 160 a0 28, samvat 1964 | 25

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: