365betÓéÀÖ

Devala-smriti (critical study)

by Mukund Lalji Wadekar | 1982 | 67,394 words

This essay represents an English study of the Devala-smriti—an ancient text attributed to sage Devala classified as belonging to the Dharma-Shastra branch of Indian literature which encompasses jurisprudence and religious law. This study deals with the reconstructed text of the Devalasmriti based on surviving references, emphasizing Devala’s unique...

Warning! Page nr. 135 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

-> 801 6) Tatah patisodaryam gacchet / Bahusu pratyas annam dharmikam bharmas amartham kanisthamabharyam va / Tadabhave 'pyasadaryam sapindam kulyam vasannam // Arthashastra 3/4/45-47. 7) Vandhyastame 'dhivedyabde da'same tu mrtapraja / ekadase strijanani sadyastvapriyavadini // Manusmriti IX/81. 8) Aprajam das ame varse striprajam dvadase tyajet / mrtaprajam pancadase sadyastvapriyavadinim // Baudhayana Dharmasutra II/2/4/6. 9) Varsanyastavaprajayamanamaputram vandhyam cakankseta / Das a bindum dvadasa kanyaprasavinim // Arthashastra 3/2/47-48. 10) Sudreva bharya sudrasya sa ca sva ca visah smrte / te ca sva caiva rajnasca tasca sva cagrajanmanah // Manusmriti 3/13. 11) Na brahmanaks atriyayorapadyapi hi tisthatoh / kasmimscidapi vrttante sudra bharyopadisyate // Manusmriti 3/14. B 12) Yaducyate dvijatinam sudraddaropasangrahah / Na tanmama matam yasmattatratma jayate svayam // Tisro varnanupurvyena dve tathaika yathakramam / brahmanaksatriyavisam bharya sva sudrajanmanah // Yajnavalkya-smrti I/56-57.

Warning! Page nr. 136 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

REFERENCES 1) Naste mrte pravrajite klibe ca patite patau / pancasvapatsu narinam patiranyo vidhiyate // Narada S. (Stripum. V.97) 2) Nicatvam parade sam va prasthito rajakilbisi / pranabhihanta patitastyajyah klibo'pi va patih // Arthashastra 3/2/59. 1 3) Na dvitiyasca sadhvinam kvacid bhartopadisyate / Manusmriti V.162. Panigrahanika mantrah kanyasveva pratisthitah / Manusmriti VIII.226. Sakrtkanya pradiyate // www Manusmriti IX.47. Na vivahavidhavuktam vidhavavedanam punah / � Manusmriti IX. 65. 4) Sa cedaksatayonih syadgatapratyagata'pi va / paunarbhavena bharta sa punah samskaramarhati // Manusmriti 9/176.. 5) Prositapatni panca varsanyupasita/Urdhvam pancabhyo varsebhyo bhartrsakasam gacchet // Vasishtha Dharmasutra 17/75-76. 803

Warning! Page nr. 137 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

} they Tisro brahmanasya varnanupurvyena /Dve rajanyasya // gu Eka vaisyasya / Sarvesam sudramapyeke mantravarjyam // Paraskara Grihyasutra I.4/8-11. 13) Mm.Kane, P.V., History of Dharmashastra , Vol. II, Part I, p. 552. 14) Urdhvam pitusca matusca sametya bhratarah samam bhajeran paitrkam rikthamanisaste hi jivatoh // Manusmriti IX/104. 15) Pitaryurdhvam gate putra vibhajeran dhanam kramat maturduhitaro 'bhave duhitrnam tadanvayah // " Narada S. (Daya.2) Anisvarah pitrmantah sthitapitrmatrkah putrah // 16) � Arthashastra 3/5/1. Bhurya pitamahopatta nibandho dravyameva ca / tatra syat sadrsam svamyam pituh putrasya caiva hi // --Yajnavalkya-smrti II/124. Paitamaham samanam syat pituh putrasya cobhayoh / svayam caparjite pitra na putrah svamyamarphati // Ka.S.Sa.839. Paitamahe tvarthe pitrputrayostulyam svamitvam / Vishnusmriti 17/2. 805 17) Dravyamaputrasya sodarya bhratarah sahajivino va hareyuh 1 kanyasca riktham / putravatah putrah duhitaro va dharmisthesu � vivahesu jatah / Tadabhave pita dharamanah / Pitrabhave bhrataro bhratrputrasca // Arthashastra 3/5/8-11. i

Warning! Page nr. 138 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

18) Mm.Kane, P.V., History of Dharmashastra , Vol. III, p.649, n.1232. 1 19) Aurasah ksetrajascaiva dattah krtrima eva ca / gudhotpanno 'paviddhasca dayada bandhavasca sat // kaninasca sahodhasca kritah paunarbhavasthatha // svayamdattasca saudrasca sadadayadabandhavah // 1 Manusmriti IX/159-160. 20) Mm. Kane, P.V.,History of Dharmashastra , Vol.III,p.651. 21) Aurase tutpanne savarnastriiyamsaharah / as avarna gras acchadanabhaginah // Arthashastra III/7/19-20. 806 22) Utpanne tvaurase putre caturthamsaharah sutah savarna asavarnastu grasacchadanabhajanah // 23) Kanyabhyasca pradanikam // Katyayana Smritisaroddhara 857. Arthashastra 3/5/21. Anudhanam svavittanurupena samskaram kuryat // Vishnusmriti 15/31. 24) Svabhyah svabhyastu kanyabhyah pradadyurbhratarah prthak / svatsvadamsaccaturbhagam patitah syuraditsavah // Manusmriti 9/118. Asamskrtastu samskarya bhratrbhih purvasamskrtaih / bhaginyasca nijadams addattvamsam tu turiyakam // Yajnavalkya-smrti II/127.

Warning! Page nr. 139 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Kanyakanam tvadattanam caturtho bhaga isyate / putranam tu trayo bhagah svamyam tvalpadhane smrtam // 807 Katyayana Shrautasutra 858. 25) Vibhajyamane dayadye kanyalahkaram vaivahikan stridhanam ca kanya labheta // Sankha quot.in ³§³¾°ù¾±³Ù¾±³¦²¹²Ô»å°ù¾±°ìÄå-Vyavahara, p.269. 26) Vrttirabadhyam va stridhanam // Arthashastra III/2/16. 27) Adhyagnyadhyavahanikam dattam ca pritikaramani / bhratrmatrpitrpraptam sadvidham stridhanam smrtam // Manusmriti IX.194. Pitrmatrpatibhratrdattamadhyagnupagatam / adhivedanikadyam ca stridhanam parikirtitam // bandhudattam tatha sulkamanvadheyakameva va // Yajnavalkya-smrti II/146-147. 28) Jivati bhartari mrtayah putra duhitarasca stridhanam vibhajeran aputraya duhitarah / Tadabhave bharta va bandhubhirdattam bandhava hareyuh // sulkamanvadheyamanyad Arthashastra 3/2/42-45. 29) Jananyam samsthitayam tu samam sarve sahodarah / bhajeran matrkam riktham bhaginyasca sanabhayah // * Manusmriti IX.192. Stridhanam syadapatyanam duhita ca tadamsini apratta cet samudha tu labhate manamatrakam // meng '' *

Warning! Page nr. 140 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

; 808 Brihaspati Smriti Recon. vyava. 26/31.. - Brihaspati Smriti Samam sarve sahodara matrkamrkthamarhanti kumaryasca / 1 Sankhalikhita quot. in Parashara-madhava III, p.551. Bhaginyo bandhavaih sardham vibhajeran sabhartrka stridhanasyeti dharmo'yam vibhagastu prakalpitah // Katyayana Smritisaroddhara 917. 30) Stridhanam duhitrnamaprattanamapratisthitanam ca 1 - - Gautama Dharmasutra 29. Maturduhitarah sesaurnattabhya rte'nvayah � Yajnavalkya-smrti II/117. Sarvesveva prasutayam yad dhanam tad duhitrgami / Vishnusmriti 17/21. Maturduhitaro'bhave duhitrnam tadanvayah SE Narada.S.Daya.2. Aprattayastu huhituh stridhanam parikirtitam / putrastu naiva labhate prattayam tu samams abhak / Paraskara (quot. Parashara-madhava III, p. 552) } : : 1

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: