Essay name: Devala-smriti (critical study)
Author:
Mukund Lalji Wadekar
Affiliation: Maharaja Sayajirao University of Baroda / Department of Sanskrit Pali and Prakrit
This essay represents an English study of the Devala-smriti—an ancient text attributed to sage Devala classified as belonging to the Dharma-Shastra branch of Indian literature which encompasses jurisprudence and religious law. This study deals with the reconstructed text of the Devala-smriti based on surviving references, emphasizing Devala’s unique viewpoints on social, religious, and philosophical aspects, particularly the Sankhya and Yoga philosophies.
Chapter 9 - The distinctive features of the Devalasmriti
135 (of 165)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
-> 801 6) Tatah patisodaryam gacchet / Bahusu pratyas annam dharmikam
bharmas amartham kanisthamabharyam vā / Tadabhave 'pyasadaryam
sapindam kulyam vāsannam //
Arth.S.3/4/45-47.
7) Vandhyastame 'dhivedyabde da'same tu mrtaprajā /
ekādase strijananī sadyastvapriyavādinī //
Manu.S. IX/81.
8) Aprajām das ame varse striprajām dvādase tyajet /
mrtaprajām pancadase sadyastvapriyavadinīm //
B.D.S. II/2/4/6.
9) Varsanyastāvaprajāyamānāmaputrām vandhyām cakankseta /
Das a bindum dvādasa kanyāprasavinīm //
Arth.S.3/2/47-48.
10) Sudreva bharyā sūdrasya sa ca svā ca viśah smrte /
te ca svā caiva rājñasca tasca svā cāgrajanmanah //
Manu.S.3/13.
11) Na brahmanaks atriyayòrāpadyapi hi tisthatoh /
kasmimscidapi vrttante sudra bharyopadisyate //
-
Manu.S.3/14.
B
12) Yaducyate dvijatinam sudraddaropasangrahah /
Na tanmama matam yasmattatrātmā jāyate svayam //
Tisro varnanupurvyena dve tathaikā yathakramam /
brahmanaksatriyavisām bharya svā sūdrajanmanah //
-
../56�57.
