365bet

Essay name: Yoga-sutra with Bhashya Vivarana (study)

Author: Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit

This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.

Chapter 4 - Textual Examination of the Text

Page:

108 (of 124)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 108 has not been proofread.

99
"अनुमेयस्� तुल्यजातीयेष्वनुवृत्त� भिन्नजातीयेभ्यो व्यावृत्तः
व्यावृत्तः सम्बन्धो यः तद्विषया
सामान्यावधारणप्रधाना वृत्तिरनुमानम् � ( [anumeyasya tulyajātīyeṣvanuvṛtto bhinnajātīyebhyo vyāvṛtta�
vyāvṛtta� sambandho ya� tadviṣayā
sāmānyāvadhāraṇapradhānā vṛttiranumānam | (
]
VBh. under Y.S., I. 7)
100 'अनुमेयस्�
(जिज्ञासि�)धर्मविशिष्टस्य � तद्धर्मवत्तय� तुल्यजातीयेष्वनुवृत्त� सद्भावमात्रे�,
( भिन्नजातीयेभ्यः) तद्विरुद्धधर्मकेभ्यो व्यावृत्तः - तेष्वसन् इत्यर्थः � सम्बन्� इत� � ( [anumeyasya
(jijñāsita)dharmaviśiṣṭasya | taddharmavattayā tulyajātīyeṣvanuvṛtta� sadbhāvamātreṇa,
( bhinnajātīyebhya�) tadviruddhadharmakebhyo vyāvṛtta� - teṣvasan ityartha� | sambandha iti | (
]
PYSBV.,
p.25)
101 आप्तेन दृष्टोऽनुमित� वाऽर्थ� परत्� स्वबोधसंक्रान्तय� शब्देनोपदिश्यत�, शब्दात्तदर्थविषय� वृत्ति�
श्रोतुरागम� � ( [āptena dṛṣṭo'numito vā'rtha� paratra svabodhasaṃkrāntaye śabdenopadiśyate, śabdāttadarthaviṣayā vṛtti�
śroturāgama� | (
]
VBh. under Y.S., I.7)
102 आप्त� परानुजिघृक्षाप्रयुक्तो दोषरहितो दृष्टानुमितार्थः � ते� दृष्टो वा अनुमित� वार्थः परत्�
श्रोतृविशेषे स्वबोधसंक्रान्तय� स्वाधिगमसंक्रमणा� शब्देन शब्द इत� वाक्यं तत� विशिष्टार्थप्रतिपत्तेः �
तस्मात्तदुपदिष्टाद्वाक्यात्। (तदर्थविषया) वाक्यार्थविषया या चित्तवृत्तिः सा अनुमानवदेव
सामान्यावधारणप्रधाना � इत्थमाप्त्यादिधर्मग्रहणपूर्विक� श्रोतुरागम� ... � ( [āpta� parānujighṛkṣāprayukto doṣarahito dṛṣṭānumitārtha� | tena dṛṣṭo vā anumito vārtha� paratra
śrotṛviśeṣe svabodhasaṃkrāntaye svādhigamasaṃkramaṇāya śabdena śabda iti vākya� tato viśiṣṭārthapratipatte� |
tasmāttadupadiṣṭādvākyāt| (tadarthaviṣayā) vākyārthaviṣayā yā cittavṛtti� sā anumānavadeva
sāmānyāvadhāraṇapradhānā | itthamāptyādidharmagrahaṇapūrvikā śroturāgama� ... | (
]
PYSBV., p.30)
10 विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्।। ( [viparyayo mithyājñānamatadrūpapratiṣṭham|| (] Y.S., I.8)
'तन्मूलत्वाच्� वृत्त्यन्तराणा� तन्निरोधपूर्वमेवान्यनिरोधोपपत्ते� � ( [tanmūlatvācca vṛttyantarāṇāṃ tannirodhapūrvamevānyanirodhopapatte� | (] PYSBV., p.33)
105 In T.V., it is said that, विपर्य� इत� लक्ष्यनिर्देशः � मिथ्याज्ञानमित्याद� लक्षणम� � [viparyaya iti lakṣyanirdeśa� | mithyājñānamityādi lakṣaṇam |] ; In
Y.V., विपर्य� इत� लक्ष्यनिर्देशो मिथ्याज्ञानमित� लक्षणम� � मिथ्येत्यस्य विवरणमतद्रूपप्रतिष्ठमिति �
[viparyaya iti lakṣyanirdeśo mithyājñānamiti lakṣaṇam | mithyetyasya vivaraṇamatadrūpapratiṣṭhamiti |
]
But at the same time, in PYSBV. विपर्ययो मिथ्याज्ञानमित� पर्यायकथनम� �
अतद्रूपप्रतिष्ठमित� लक्षणोक्ति� � � ( [viparyayo mithyājñānamiti paryāyakathanam |
atadrūpapratiṣṭhamiti lakṣaṇokti� | | (
]
under Y.S., I.8)
106pYSBV., p.33.
107.
108 109
'यथाभूतार्थव्यतिरेकेण हि विकल्पनं विकल्प� � ( [yathābhūtārthavyatirekeṇa hi vikalpana� vikalpa� | (] Ibid., p.35)
सा निद्रा सुषुप्तावस्थ� � ( [sā nidrā suṣuptāvasthā | ( ] Ibid., p.38)
'under VBh., on Y.S., 1.10.
110Y.S., I.38.
254

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: