Essay name: Yoga-sutra with Bhashya Vivarana (study)
Author:
Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit
This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.
Chapter 4 - Textual Examination of the Text
108 (of 124)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
99
"अनुमेयस्� तुल्यजातीयेष्वनुवृत्त� भिन्नजातीयेभ्यो व्यावृत्तः
व्यावृत्तः सम्बन्धो यः तद्विषया
सामान्यावधारणप्रधाना वृत्तिरनुमानम् � ( [anumeyasya tulyajātīyeṣvanuvṛtto bhinnajātīyebhyo vyāvṛtta�
vyāvṛtta� sambandho ya� tadviṣayā
sāmānyāvadhāraṇapradhānā vṛttiranumānam | (] VBh. under Y.S., I. 7)
100 'अनुमेयस्�
(जिज्ञासि�)धर्मविशिष्टस्य � तद्धर्मवत्तय� तुल्यजातीयेष्वनुवृत्त� सद्भावमात्रे�,
( भिन्नजातीयेभ्यः) तद्विरुद्धधर्मकेभ्यो व्यावृत्तः - तेष्वसन् इत्यर्थः � सम्बन्� इत� � ( [anumeyasya
(jijñāsita)dharmaviśiṣṭasya | taddharmavattayā tulyajātīyeṣvanuvṛtta� sadbhāvamātreṇa,
( bhinnajātīyebhya�) tadviruddhadharmakebhyo vyāvṛtta� - teṣvasan ityartha� | sambandha iti | (] PYSBV.,
p.25)
101 आप्तेन दृष्टोऽनुमित� वाऽर्थ� परत्� स्वबोधसंक्रान्तय� शब्देनोपदिश्यत�, शब्दात्तदर्थविषय� वृत्ति�
श्रोतुरागम� � ( [āptena dṛṣṭo'numito vā'rtha� paratra svabodhasaṃkrāntaye śabdenopadiśyate, śabdāttadarthaviṣayā vṛtti�
śroturāgama� | (] VBh. under Y.S., I.7)
102 आप्त� परानुजिघृक्षाप्रयुक्तो दोषरहितो दृष्टानुमितार्थः � ते� दृष्टो वा अनुमित� वार्थः परत्�
श्रोतृविशेषे स्वबोधसंक्रान्तय� स्वाधिगमसंक्रमणा� शब्देन शब्द इत� वाक्यं तत� विशिष्टार्थप्रतिपत्तेः �
तस्मात्तदुपदिष्टाद्वाक्यात्। (तदर्थविषया) वाक्यार्थविषया या चित्तवृत्तिः सा अनुमानवदेव
सामान्यावधारणप्रधाना � इत्थमाप्त्यादिधर्मग्रहणपूर्विक� श्रोतुरागम� ... � ( [āpta� parānujighṛkṣāprayukto doṣarahito dṛṣṭānumitārtha� | tena dṛṣṭo vā anumito vārtha� paratra
śrotṛviśeṣe svabodhasaṃkrāntaye svādhigamasaṃkramaṇāya śabdena śabda iti vākya� tato viśiṣṭārthapratipatte� |
tasmāttadupadiṣṭādvākyāt| (tadarthaviṣayā) vākyārthaviṣayā yā cittavṛtti� sā anumānavadeva
sāmānyāvadhāraṇapradhānā | itthamāptyādidharmagrahaṇapūrvikā śroturāgama� ... | (] PYSBV., p.30)
10 विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्।। ( [viparyayo mithyājñānamatadrūpapratiṣṭham|| (] Y.S., I.8)
'तन्मूलत्वाच्� वृत्त्यन्तराणा� तन्निरोधपूर्वमेवान्यनिरोधोपपत्ते� � ( [tanmūlatvācca vṛttyantarāṇāṃ tannirodhapūrvamevānyanirodhopapatte� | (] PYSBV., p.33)
105 In T.V., it is said that, विपर्य� इत� लक्ष्यनिर्देशः � मिथ्याज्ञानमित्याद� लक्षणम� � [viparyaya iti lakṣyanirdeśa� | mithyājñānamityādi lakṣaṇam |] ; In
Y.V., विपर्य� इत� लक्ष्यनिर्देशो मिथ्याज्ञानमित� लक्षणम� � मिथ्येत्यस्य विवरणमतद्रूपप्रतिष्ठमिति �
[viparyaya iti lakṣyanirdeśo mithyājñānamiti lakṣaṇam | mithyetyasya vivaraṇamatadrūpapratiṣṭhamiti |
] But at the same time, in PYSBV. विपर्ययो मिथ्याज्ञानमित� पर्यायकथनम� �
अतद्रूपप्रतिष्ठमित� लक्षणोक्ति� � � ( [viparyayo mithyājñānamiti paryāyakathanam |
atadrūpapratiṣṭhamiti lakṣaṇokti� | | ( ] under Y.S., I.8)
106pYSBV., p.33.
107.
108 109
'यथाभूतार्थव्यतिरेकेण हि विकल्पनं विकल्प� � ( [yathābhūtārthavyatirekeṇa hi vikalpana� vikalpa� | (] Ibid., p.35)
सा निद्रा सुषुप्तावस्थ� � ( [sā nidrā suṣuptāvasthā | ( ] Ibid., p.38)
'under VBh., on Y.S., 1.10.
110Y.S., I.38.
254
