Essay name: Yoga-sutra with Bhashya Vivarana (study)
Author:
Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit
This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.
Chapter 4 - Textual Examination of the Text
107 (of 124)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
85
तत्र चित्तं त्रिगुणमित� व्याख्यायत� प्रख्याप्रवृत्तिस्थितिशीलत्वादित� हेतु� �
...
त्रयाणां गुणाना�
परिणामश्चित्तं भवितुमर्हत� � ( [tatra citta� triguṇamiti vyākhyāyate prakhyāpravṛttisthitiśīlatvāditi hetu� |
...
trayāṇāṃ guṇānā�
pariṇāmaścitta� bhavitumarhati | (] PYSBV., p. 10)
86Supra., Chapter.IV, p.157.
87 चित्तेन्द्रियाभावे � मृतदेशीयः कायो निरर्थकः स्यात् � ( [cittendriyābhāve ca mṛtadeśīya� kāyo nirarthaka� syāt | (] PYSBV., p. 320)
88 क्षिप्तमनिष्टविषयासञ्जने� स्तिमितम� � मूढं निर्विवेकम� � विक्षिपत� नानाक्षिप्तम� � ... एकाग्र�
तुल्यप्रत्ययप्रवाहम्� निरुद्धमित� प्रत्ययशून्य� चित्तम� ।। ( [kṣiptamaniṣṭaviṣayāsañjanena stimitam | mūḍha� nirvivekam | vikṣipata� nānākṣiptam | ... ekāgra�
tulyapratyayapravāham| niruddhamiti pratyayaśūnya� cittam || (] Ibid., p. 5)
89 "योगश्चित्तवृत्तिनिरोधः � � ( [yogaścittavṛttinirodha� | | (] Y.S., I.1)
90 91
' see Y.S., II.3-9.
'see. PYSBV., p.33.
92Ibid., p.18.
93 94.
3...क्षीरकुम्भप्रक्षिप्ताम्बुबिन्दुवत्... ( [kṣīrakumbhaprakṣiptāmbubinduvat... ( ] Ibid.)
खल� शालग्राम� किरातशतसंकीर्णे प्रतिवसन्नपि ब्राह्मण� किरातो भवति � ( [khalu śālagrāme kirātaśatasaṃkīrṇe prativasannapi brāhmaṇa� kirāto bhavati | (] T.V., under
Y.S., I.5)
95.
एव� वृत्तिसंस्कारचक्रमनिशमावर्तत� � ( [eva� vṛttisaṃskāracakramaniśamāvartate | (] VBh. under Y.S., I.5)
�गुणदोषज्ञानापेक्षत्वान्निरोध� प्रत� पुरुषप्रवृत्ते� � प्रमाणमे� हि गुणदोषज्ञानम्। � ह्यप्रमाणे�
विपर्ययस्य दुष्टत्व� गम्यते, निरोधतत्फलसाधनान� वा ज्ञायन्त� � तस्मात� प्रमाणवृत्तेरे� प्राथम्य� युक्तम्।
( [guṇadoṣajñānāpekṣatvānnirodha� prati puruṣapravṛtte� | pramāṇameva hi guṇadoṣajñānam| na hyapramāṇena
viparyayasya duṣṭatva� gamyate, nirodhatatphalasādhanāni vā jñāyante | tasmāt pramāṇavṛttereva prāthamya� yuktam|
(] PYSBV., p.33)
97.
� इन्द्रियप्रणालिकया
चित्तस्य
बाह्यवस्तूपरागात्तद्विषय�
सामान्यविशेषात्मनोऽर्थस्�
विशेषावधारणप्रधाना वृत्ति� प्रत्यक्षं प्रमाणम् � ( [Իⲹṇāl첹
cittasya
ⲹū貹岵ٳٲ屹ṣa
峾ԲⲹśṣātԴ'ٳⲹ
viśeṣāvadhāraṇapradhānā vṛtti� pratyakṣa� pramāṇam | (] VBh. under Y.S., 1.7)
98.
इन्द्रियमे� प्रनाडिकाद्वार� शब्दाद्याकारवृत्तिरूपे� परिणममानस्� चित्तस्य � अतस्तत� तेनेन्द्रियद्वारेण
सामान्यविशेषात्मकवस्तूपरागेऽपि विशेषावधारणप्रधाना सै� प्रत्यक्षं प्रमाणम् � ( [indriyameva pranāḍikādvāra� śabdādyākāravṛttirūpeṇa pariṇamamānasya cittasya | atastat tenendriyadvāreṇa
sāmānyaviśeṣātmakavastūparāge'pi viśeṣāvadhāraṇapradhānā saiva pratyakṣa� pramāṇam | (] PYSBV., p.19)
253
