Essay name: Yoga-sutra with Bhashya Vivarana (study)
Author:
Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit
This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.
Chapter 4 - Textual Examination of the Text
102 (of 124)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
12
T.S. Rukmani, Yogasūtrabhāsyavivarana of Śankara, vol.1, p.205-6 13 यथ� शिष्योऽनुशिष्यते विशिष्टप्रवृत्तिनिवृत्तिनियमद्वारे�, विशिष्टसाध्यसाधनतदङ्गनियममात्रसादृश्यादन्तेवास्यनुशासनवद्योगानुशासनमित्युच्यते � तथ� अनुशिष्टिरनुशासन�, योगोऽनुशिष्यतेऽनेनास्मिन्नित� वा योगानुशासन� शास्त्रम्। ( [yathā śiṣyo'nuśiṣyate viśiṣṭapravṛttinivṛttiniyamadvāreṇa, viśiṣṭasādhyasādhanatadaṅganiyamamātrasādṛśyādantevāsyanuśāsanavadyogānuśāsanamityucyate | tathā anuśiṣṭiranuśāsana�, yogo'nuśiṣyate'nenāsminniti vā yogānuśāsana� śāstram| (] PYSBV., p.4) 14 योगः समाधानम्� ( [yoga� samādhānam| (] Ibid., p.5) 15Ibid. 16 see the vivarana portions on Y. S. VBh., I.2.
17Ibid.
18 ख्यात्यर्थत्वाद्योगस्य � ( [khyātyarthatvādyogasya | (] PYSBV., p.4)
"VBh., under Y.S., I.25.
20 तस्यात्मानुग्रहाभावेऽप�
तस्यात्मार्थमवाप्तव्याभावात्
भूताना� चाविद्यापङ्कनिमग्नानां
संसारसागरोत्तरणोपायप्लवोपदेश्यन्तरस्याभावात्
तदनुग्रह� प्रयोजनम� �
ज्ञानधर्मोपदेशेन
येऽनन्यशरणास्तस्मिन् सर्वात्मना
निवेदितात्मानस्तान� कल्पप्रलयमहाप्रलयेषु
ईश्वरगृहीतागमज्ञानविशेषेष्वाचार्येष� प्रलीनेषु पुनःपुनर्जातकारुण्यामृतः सन� उद्धरिष्यामीति प्रवर्तत इत�
वाक्यशेष� ।। ( [ٲٳԳܲ屹'辱
ٲٳٳٲ屹
bhūtānā� cāvidyāpaṅkanimagnānā�
ṃs岵dzٳٲṇoⲹDZ貹śⲹԳٲ屹
tadanugraha� prayojanam |
ñԲDZ貹śԲ
ye'nanyaśaraṇāstasmin sarvātmanā
niveditātmānastān kalpapralayamahāpralayeṣu
īśvaragṛhītāgamajñānaviśeṣeṣvācāryeṣu pralīneṣu punaḥpunarjātakāruṇyāmṛta� san uddhariṣyāmīti pravartata iti
vākyaśeṣa� || (] PYSBV., p. 73)
2' आद� विद्वान् आदिविद्वान� ... निर्माणचित्त� संकल्पमात्रनिर्मित� योगिचित्तम� आवेशग्रहवदुपदेशनार्थम्
अधिष्ठाय भगवान्... परमर्षिरीश्वर� एव कपिलनारायणादिसंज्ञ� आसुरये प्रोवाचेति ।। ( [ādau vidvān ādividvān ... nirmāṇacitta� saṃkalpamātranirmita� yogicittam āveśagrahavadupadeśanārtham
adhiṣṭhāya bhagavān... paramarṣirīśvara� eva kapilanārāyaṇādisaṃjña� āsuraye provāceti || (] Ibid.)
22 Supra., Chapter.II, fn.211.
23vBh.- portion is as follows - आसुरये जिज्ञासमानाय तन्त्र� प्रोवाचेति ।। ( [āsuraye jijñāsamānāya tantra� provāceti || (] VBh., under
Y.S., I.25) The T.V., is completely silent about Asuri while PYSBV just
repeated some of the terms of VBh. ie, आसुरये प्रोवाचेति ।। ( [āsuraye provāceti || (] PYSBV., p. 73).
At the same time, in Y.V., it is said that - ... जिज्ञासव आसुरये तत्त्व� प्रोवाचेत्यर्थः।�
( [jijñāsava āsuraye tattva� provācetyarthaḥ||
(] Y.V., p. 81 )
248
