Essay name: Yoga-sutra with Bhashya Vivarana (study)
Author:
Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit
This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.
Chapter 4 - Textual Examination of the Text
101 (of 124)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
Notes and References 'यस्मिन्न स्तः कर्मविपाकौ यत आस्तां क्लेशा यस्म� नालमलङ्घ्य� निखिलानाम् � नावच्छिन्न� कालदृश� यः कलयन्त्य� लोकेशस्त� कैटभशत्रुं प्रणमामि ।। ( [yasminna sta� karmavipākau yata āstā� kleśā yasmai nālamalaṅghyā nikhilānām | nāvacchinna� kāladṛś� ya� kalayantyā lokeśasta� kaiṭabhaśatru� praṇamāmi || (] PYSBV., p. 1) 'यः सर्ववित् सर्वविभूतिशक्तिः विहीनदोषोपहितक्रियाफलः � विश्वोद्भवान्तस्थितिहेतुरीशो नमोऽस्तु तस्म� गुरव� गुरोरप� � � ( [ya� sarvavit sarvavibhūtiśakti� vihīnadoṣopahitakriyāphala� | viśvodbhavāntasthitiheturīśo namo'stu tasmai gurave gurorapi | | ( ] Ibid.) परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्� दुःखमे� सर्व विवेकिनः।। ( [pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarva vivekinaḥ|| (] Y.S., II.15) 4PYSBV., p.2. SIbid., p.3. Ibid., p.2. 'तस्मात� ससंबन्धप्रयोजन� योगानुशासनम्� ( [tasmāt sasaṃbandhaprayojana� yogānuśāsanam| (] Ibid., p.2) 8Ibid., p.211. 'Ibid., p.211. "शरीरादि पोषणाभिरतचित्तस्� कायेन्द्रियमनःखेदपरिहारपरायणस्यात्यन्तशरीराद्यात्मत्वदर्शिन� सुकुमारतरंमन्यस्� � योगो सिध्यतीति... ( [śarīrādi poṣaṇābhiratacittasya kāyendriyamanaḥkhedaparihāraparāyaṇasyātyantaśarīrādyātmatvadarśina� sukumārataraṃmanyasya na yogo sidhyatīti... ( ] Ibid., p.123) 11. प्राधान्ये� [ԲԲ ] ' योगसाधनानि � योगद्वारेण सम्यग्दर्शनसाधनान्ये� � तानि � प्राधान्येनास्मिन्पादे प्रतिपाद्यन्� इत� साधनपा� इत्युच्यते � तथ�, योगसाधनानुष्ठानप्रवृत्तस्यानुषङ्गिकविभूतेः प्रतिपादनाद्विभूतिपा� इत्युच्यते तृतीयः � तथ� सकलयोगैश्वर्यविभूतिभ्य� विरक्तस्� सर्वोपसंहारद्वारेण कैवल्यस्� प्राधान्ये� प्रदर्शनात� कैवल्यपा� इत्युच्यते चतुर्थ� � तथ�, समाधिः प्राधान्येनादावुपाख्या� इत� प्रथमः समाधिपाद इत्युच्यते ।। ( [yogasādhanāni ca yogadvāreṇa samyagdarśanasādhanānyeva | tāni ca prādhānyenāsminpāde pratipādyanta iti sādhanapāda ityucyate | tathā, yogasādhanānuṣṭhānapravṛttasyānuṣaṅgikavibhūte� pratipādanādvibhūtipāda ityucyate tṛtīya� | tathā sakalayogaiśvaryavibhūtibhyo viraktasya sarvopasaṃhāradvāreṇa kaivalyasya ԲԲ pradarśanāt kaivalyapāda ityucyate caturtha� | tathā, samādhi� prādhānyenādāvupākhyāta iti prathama� samādhipāda ityucyate || (] Ibid, p.121) 247
