365bet

Essay name: Yoga-sutra with Bhashya Vivarana (study)

Author: Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit

This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.

Chapter 4 - Textual Examination of the Text

Page:

101 (of 124)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 101 has not been proofread.

Notes and References 'यस्मिन्न स्तः कर्मविपाकौ यत आस्तां क्लेशा यस्म� नालमलङ्घ्य� निखिलानाम् � नावच्छिन्न� कालदृश� यः कलयन्त्य� लोकेशस्त� कैटभशत्रुं प्रणमामि ।। ( [yasminna sta� karmavipākau yata āstā� kleśā yasmai nālamalaṅghyā nikhilānām | nāvacchinna� kāladṛś� ya� kalayantyā lokeśasta� kaiṭabhaśatru� praṇamāmi || (] PYSBV., p. 1) 'यः सर्ववित् सर्वविभूतिशक्तिः विहीनदोषोपहितक्रियाफलः � विश्वोद्भवान्तस्थितिहेतुरीशो नमोऽस्तु तस्म� गुरव� गुरोरप� � � ( [ya� sarvavit sarvavibhūtiśakti� vihīnadoṣopahitakriyāphala� | viśvodbhavāntasthitiheturīśo namo'stu tasmai gurave gurorapi | | ( ] Ibid.) परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्� दुःखमे� सर्व विवेकिनः।। ( [pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarva vivekinaḥ|| (] Y.S., II.15) 4PYSBV., p.2. SIbid., p.3. Ibid., p.2. 'तस्मात� ससंबन्धप्रयोजन� योगानुशासनम्� ( [tasmāt sasaṃbandhaprayojana� yogānuśāsanam| (] Ibid., p.2) 8Ibid., p.211. 'Ibid., p.211. "शरीरादि पोषणाभिरतचित्तस्� कायेन्द्रियमनःखेदपरिहारपरायणस्यात्यन्तशरीराद्यात्मत्वदर्शिन� सुकुमारतरंमन्यस्� � योगो सिध्यतीति... ( [śarīrādi poṣaṇābhiratacittasya kāyendriyamanaḥkhedaparihāraparāyaṇasyātyantaśarīrādyātmatvadarśina� sukumārataraṃmanyasya na yogo sidhyatīti... ( ] Ibid., p.123) 11. प्राधान्ये� [ԲԲ ] ' योगसाधनानि � योगद्वारेण सम्यग्दर्शनसाधनान्ये� � तानि � प्राधान्येनास्मिन्पादे प्रतिपाद्यन्� इत� साधनपा� इत्युच्यते � तथ�, योगसाधनानुष्ठानप्रवृत्तस्यानुषङ्गिकविभूतेः प्रतिपादनाद्विभूतिपा� इत्युच्यते तृतीयः � तथ� सकलयोगैश्वर्यविभूतिभ्य� विरक्तस्� सर्वोपसंहारद्वारेण कैवल्यस्� प्राधान्ये� प्रदर्शनात� कैवल्यपा� इत्युच्यते चतुर्थ� � तथ�, समाधिः प्राधान्येनादावुपाख्या� इत� प्रथमः समाधिपाद इत्युच्यते ।। ( [yogasādhanāni ca yogadvāreṇa samyagdarśanasādhanānyeva | tāni ca prādhānyenāsminpāde pratipādyanta iti sādhanapāda ityucyate | tathā, yogasādhanānuṣṭhānapravṛttasyānuṣaṅgikavibhūte� pratipādanādvibhūtipāda ityucyate tṛtīya� | tathā sakalayogaiśvaryavibhūtibhyo viraktasya sarvopasaṃhāradvāreṇa kaivalyasya ԲԲ pradarśanāt kaivalyapāda ityucyate caturtha� | tathā, samādhi� prādhānyenādāvupākhyāta iti prathama� samādhipāda ityucyate || (] Ibid, p.121) 247

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: