Harivamsa [appendix] [sanskrit]
101,601 words
The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.
Chapter 11
vaiÅ›aṃpÄyana uvaca tau tu vá¹›ndÄvanaá¹� prÄptau vasudevasutÄv ubhau || 1 ||
[Analyze grammar]
ceraturvatsayÅ«thÄni cÄrayantau svarÅ«piṇau || 2 ||
[Analyze grammar]
praviÅ›ya ca mahÄraṇyaá¹� tadÄ vá¹›ndÄvanaá¹� vanam || 3 ||
[Analyze grammar]
remire suciraá¹� kÄlaá¹� yatheá¹£á¹aá¹� sahakeÅ›avÄá¸� || 4 ||
[Analyze grammar]
gÄvaÅ›ca kṣīrasaṃpannÄ mahiá¹£yaÅ›ca sunirvá¹›tÄá¸� || 5 ||
[Analyze grammar]
tasmin kÄle tadÄ ceruá¸� savatsÄÅ›ca yathÄsukham || 6 ||
[Analyze grammar]
cacÄra ca yadÄ kṛṣṇastadÄ vá¹›ndÄvanevane || 5 ||
[Analyze grammar]
atha trayodaÅ›e vará¹£e vardhamÄne ca keÅ›ave || 7 ||
[Analyze grammar]
saṃprÄpto gharmasamayaá¸� kṛṣṇe vá¹›ndÄvane sthite || 8 ||
[Analyze grammar]
gate ca bhÄskare kÄá¹£á¹hÄmuttarÄá¹� tÄ«kṣṇadÄ«dhitau || 9 ||
[Analyze grammar]
marÄ«cyo diká¹£u sarvÄsu prasá¹›tÄstÄ«kṣṇavarcasaá¸� || 10 ||
[Analyze grammar]
lobhayantyo má¹›gÄñchaÅ›vattÄ«kṣṇaraÅ›mau divÄkare || 11 ||
[Analyze grammar]
dÄvadagdhavibhinnebhyaá¸� kÄ«cakebhyo vinirgatÄá¸� || 12 ||
[Analyze grammar]
saptÄrciá¹£o giriá¹� dagdhamudabhÅ«vannitastataá¸� || 13 ||
[Analyze grammar]
ruravastaraká¹£avaÅ›caiva daghdadehÄ davÄnalaiá¸� || 14 ||
[Analyze grammar]
kuñjarÄ gharghararavÄ gharmakÄlavilolitÄá¸� || 15 ||
[Analyze grammar]
gharmavÄtasamÄkrÄntÄ vinedurvisvaraá¹� ravam || 16 ||
[Analyze grammar]
kṛṣṇalÄá¸� pÄkanirbhinnÄ vanavÄyuvidÄritÄá¸� || 17 ||
[Analyze grammar]
petuÅ›ca sarvataá¸� pá¹›thvÄ«á¹� raktapÄtÄ ivÄdriá¹£u || 18 ||
[Analyze grammar]
reṇavo bahulÄ bhÅ«mernetramÄrgavirodhinaá¸� || 19 ||
[Analyze grammar]
tamÄṃsÄ«va hi gopÄnÄá¹� dṛṣá¹iá¹� pidadhire muhuá¸� || 20 ||
[Analyze grammar]
gopÄÅ› gharmasaṃtaptÄ madhyaá¹� yÄte divÄkare || 21 ||
[Analyze grammar]
vaneá¹£u drumamÅ«leá¹£u gÄÅ›ca saṃkÄlya tasthire || 22 ||
[Analyze grammar]
gopyaá¸� kumbhÄ«á¸� samÄdÄya nÄ«raiá¸� pÅ«rṇÄḥ samantataá¸� || 23 ||
[Analyze grammar]
uṣṇaraÅ›mikaraistaptÄÅ›chÄyÄmÄÅ›ritya tasthire || 24 ||
[Analyze grammar]
vastrairjalÄrdraiá¸� satataá¹� vÄhayantyaá¸� kucÄnpá¹›thÅ«n || 25 ||
[Analyze grammar]
Âá²¹±ô²¹²ú¾±²Ô»åÅ«²Ô»åá¹›t¾±²µ²¹³ÙÄåñ³¦³óÄ«³Ù²¹±ôÄå²Ô²¹³¾²¹±ôÄå²Ô³¾³Ü³ó³Üá¸� || 26 ||
[Analyze grammar]
ÄdÄya pathi gopÄlÄ ÄsyaÅ›oá¹£aá¹� nirÄsire || 27 ||
[Analyze grammar]
mṛṇÄlairdehajaá¹� rÅ«ká¹£aá¹� nÄ«á¸asthÄÅ›ca vihaṃgamÄá¸� || 28 ||
[Analyze grammar]
atyuṣṇagharghararavÄá¸� Å›uá¹£kaparṇanivÄsinaá¸� || 29 ||
[Analyze grammar]
vinedurbhṛśasaṃtaptÄ dÄvarÅ«ká¹£aiá¸� samÄhatÄá¸� || 30 ||
[Analyze grammar]
puá¹£pairvaibhÄ«takairbhinnÄ janaprÄṇaharaiá¸� samam || 31 ||
[Analyze grammar]
kiṃpÄkaphalagandhÄá¸hyÄá¸� kÄlayanto má¹›gadvijÄn || 32 ||
[Analyze grammar]
ita� kvacittata� sadyastato'nyatra tata� puna� || 33 ||
[Analyze grammar]
vÄtÄ vavurmahÄvegÄá¸� kÄlayanto rajo diÅ›aá¸� || 34 ||
[Analyze grammar]
Ägneyaá¹� teja evaitatprasá¹›taá¹� mÄdhavasya ha || 35 ||
[Analyze grammar]
vardhamÄne mahÄgharme jagataá¸� Å›oá¹£ahetuke || 36 ||
[Analyze grammar]
keÅ›ave jagatÄá¹� pÄle sthite vá¹›ndÄvane vane || 37 ||
[Analyze grammar]
vyÄdhirgopakule tatra babhÅ«va tumulo mahÄn || 38 ||
[Analyze grammar]
vyÄdhayo vividhÄkÄrÄ goá¹£u gopÄlakeá¹£u ca || 39 ||
[Analyze grammar]
prÄdurbabhÅ«vurbahavo gharmakÄla upasthite || 40 ||
[Analyze grammar]
mahiá¹£ÄÅ›ca bhṛśaá¹� taptÄ jvarÄtÄ«sÄramÅ«rchitÄá¸� || 41 ||
[Analyze grammar]
sahasÄ prapatanti sma vajrabhinnÄ nagÄ iva || 42 ||
[Analyze grammar]
stabdhalomÄká¹£ipaká¹£mÄṇo lambakarṇaÅ›irodharÄá¸� || 43 ||
[Analyze grammar]
sravadaká¹£imukhaghrÄṇÄ� dantaiá¸� kaá¹akaá¹Äyitaiá¸� || 44 ||
[Analyze grammar]
prÄsvapanpraÅ›ritamukhÄ ghrÄṇadantaiá¸� prasÄritaiá¸� || 44 ||
[Analyze grammar]
apÅ«rvavarṇÄḥ paÅ›avo necchanto yavasaá¹� tṛṇam || 45 ||
[Analyze grammar]
abhÄ«kṣṇaá¹� capalÄá¹…gÄÅ›ca parinimnÄká¹£imaṇá¸alÄá¸� || 46 ||
[Analyze grammar]
krandamÄnÄÅ›ca tiá¹£á¹hanti Å›ayitÄÅ›ca sahasraÅ›aá¸� || 47 ||
[Analyze grammar]
bhūmau paripatanti sma sraṃsayanta� śakṛntyapi || 48 ||
[Analyze grammar]
evaṃvidhairahobhiśca pañcaṣaiśca dinairabhūt || 49 ||
[Analyze grammar]
mahiá¹£ÄṇÄá¹� gavÄá¹� cÄpi dÄruṇaá¹� má¹›tyusaṃśayam || 50 ||
[Analyze grammar]
apÅ«rvamevaá¹� sahasÄ gopÄlÄnÄmabhÅ«dbhayam || 51 ||
[Analyze grammar]
pÄlayÄne tu govinde gopÄlaiá¸� saha gogaṇam || 52 ||
[Analyze grammar]
savatsÄnÄá¹� gavÄmevaá¹� vyÄdhayaÅ›ca pá¹›thagvidhÄá¸� || 53 ||
[Analyze grammar]
aprajñÄtÄá¸� pradṛśyante vá¹›ddhagopÄlapaṇá¸itaiá¸� || 54 ||
[Analyze grammar]
mantraiÅ›ca bheá¹£ajairmukhyairbhiá¹£ajaá¸� Å›Ästrayuktibhiá¸� || 55 ||
[Analyze grammar]
yatamÄnÄÅ›ca gopÄlÄ na Å›ekustÄnnivÄritum || 56 ||
[Analyze grammar]
ká¹›tvÄ cÄá¹…geá¹£u dahanaá¹� sirÄvedhÄṃśca tadvidaá¸� || 57 ||
[Analyze grammar]
kurvÄṇÄ� bahudhÄ yatnaá¹� na vyÄdhÄ«npraticakrire || 58 ||
[Analyze grammar]
tato viá¹£aṇṇamabhavadgopÄlÄnÄá¹� tadÄ kulam || 59 ||
[Analyze grammar]
savá¹›ddhabÄlaá¹� sastrÄ«kaá¹� vyÄkroÅ›advyÄdhinÄ svayam || 60 ||
[Analyze grammar]
bhṛśamÄrtamabhÅ«ttrastaá¹� saṃnipÄtajvarÄrditam || 61 ||
[Analyze grammar]
sarvamarmÄtigatayÄ mahÄvedanayÄ yutam || 62 ||
[Analyze grammar]
pÄ«á¸itÄá¸� piá¹akÄbhiÅ›ca grathitÄá¸� sarvatastanum || 63 ||
[Analyze grammar]
sirÄsthimÄṃsaá¹� nirbhidya prÄdurbhÅ«taá¸� savedanaiá¸� || 64 ||
[Analyze grammar]
²Ô¾±á¹£k°ù¾±²âÄå²ú³ó¾±²õ³Ù²¹³Ù³óÄå²Ô²âÄå²ú³ó¾±°ù±¹²âÄå»å³ó¾±²ú³ó¾±°ù²ú³óṛśa±èÄ«á¸i³ÙÄåá¸� || 65 ||
[Analyze grammar]
vipannÄ vá¸dhagopÄlÄá¸� sagoyÅ«thÄstvavÄpatan || 66 ||
[Analyze grammar]
gopÄlÄÅ›ca tathÄnye ca ye ca tadvanavÄsinaá¸� || 67 ||
[Analyze grammar]
sarve paripatanti sma pibanto yamunÄjalam || 68 ||
[Analyze grammar]
yamunÄtÄ«rajenÄÅ›u spṛṣá¹Äḥ sarve ca vÄyunÄ || 69 ||
[Analyze grammar]
tadÄ gopagaṇÄn sarvÄn sa vyÄdhiá¸� samapadyata || 69 ||
[Analyze grammar]
jvaritÄá¸� kecidÄpeturapare yaká¹£miṇo'bhavan || 69 ||
[Analyze grammar]
anye'tisÄrasaṃyuktÄ yamunÄvÄyuvÄ«jitÄá¸� || 69 ||
[Analyze grammar]
evaá¹� bahuvidhÄkÄrÄ vyÄdhayo goá¹£u viá¹£á¹hitÄá¸� || 69 ||
[Analyze grammar]
kecinmá¹›tÄá¸� samÄpeturmariá¹£yantastathÄpare || 69 ||
[Analyze grammar]
±¹²âÄå»å³ó¾±°ùÅ«±è²¹¾±°ù²ú²¹³ó³Ü±¹¾±»å³ó²¹¾±°ù²ú³óṛśa³¾Äå°ù³ÙÄå²õ³Ù²¹»åÄå²ú³ó²¹±¹²¹²Ô || 70 ||
[Analyze grammar]
sarÄ«sá¹›pÄÅ›ca vyÄlÄ ye má¹›gÄá¸� sarve ca paká¹£iṇaá¸� || 71 ||
[Analyze grammar]
prÄṇino vividhÄkÄrÄ yÄmunaá¹� vanamÄÅ›ritÄá¸� || 72 ||
[Analyze grammar]
te sarve má¹›tasaṃkalpÄ má¹›tÄÅ›caiva sahasraÅ›aá¸� || 73 ||
[Analyze grammar]
gopÄlÄá¸� saha gobhiÅ›ca paripeturdiÅ›o daÅ›a || 74 ||
[Analyze grammar]
sarve saṃghÅ«rṇanayanÄ niÅ›ceá¹£á¹Ä mÅ«rchitÄ bhṛśam || 75 ||
[Analyze grammar]
peturvanacarÄ rÄjañjÄ«vanto'pi má¹›tÄ yathÄ || 76 ||
[Analyze grammar]
apÄnamÅ«tradvÄrebhyo mukhanÄsÄká¹£ikarṇataá¸� || 77 ||
[Analyze grammar]
śoṇita� lomakūpebhyo jantava� sasṛjurbahu || 78 ||
[Analyze grammar]
sarveá¹£Äṃ prÄṇinÄmantaá¸� samantÄtsavraṇairmukhaiá¸� || 79 ||
[Analyze grammar]
aÅ›akyamambu vÄhartuá¹� kiá¹� punarbhojanÄdikam || 80 ||
[Analyze grammar]
dantÄÅ›ca vipraśīryante keá¹£Äṃcinna ca bhÄá¹£aṇam || 81 ||
[Analyze grammar]
rasanodgÄ«ryate kaṇá¹haiá¸� samantÄtsavraṇairapi || 82 ||
[Analyze grammar]
durgandhaá¹� duḥsahaá¹� tatra prÄdurÄsÄ«dviÅ›eá¹£ataá¸� || 83 ||
[Analyze grammar]
sarveá¹£u samavÄyeá¹£u duá¹£preká¹£yaá¹� ca samantataá¸� || 84 ||
[Analyze grammar]
ÄkroÅ›abahulaá¹� cÄsÄ«tsarvato yamunÄtaá¹e || 85 ||
[Analyze grammar]
naragomá¹›gayÅ«thÄnÄmÄrtÄnÄá¹� sarvatodiÅ›am || 86 ||
[Analyze grammar]
nÄhÄraá¹� bhuñjate gÄvo nauá¹£adhaá¹� na ca khÄdanam || 87 ||
[Analyze grammar]
Å›vÄsamÄtraá¹� vrajaá¹� sarvaá¹� Å›ayitaá¹� gogaṇaiá¸� saha || 88 ||
[Analyze grammar]
evaá¹� gate vraje tasmiñchvÄsamÄtre sthite ná¹›pa || 89 ||
[Analyze grammar]
atha kṛṣṇaÅ›ca rÄmaÅ›ca kaiÅ›cidgopaiá¸� sahÄparaiá¸� || 90 ||
[Analyze grammar]
pá¹›thaganyatra saṃvÄsamÄdÄvevÄbhyarocatÄm || 91 ||
[Analyze grammar]
bÄlo'pi buddhyÄ saṃcintya kṛṣṇaá¸� kamalalocanaá¸� || 92 ||
[Analyze grammar]
idamatretikartavyamiti niÅ›citavÄnprabhuá¸� || 93 ||
[Analyze grammar]
kroÅ›amÄtramatikramya parvatenÄntarÄ«ká¹›taá¸� || 94 ||
[Analyze grammar]
paraḥśatai� svasakhibhirnīroga� samapadyata || 95 ||
[Analyze grammar]
má¹›cchilÄÅ›arkarÄvá¹›ká¹£a tṛṇakÄá¹£á¹halatÄguṇaiá¸� || 96 ||
[Analyze grammar]
bhuvaá¸� saṃsthÄnamÄlokya khÄnayÄmÄsa medinÄ«m || 97 ||
[Analyze grammar]
utpÄdya salilaá¹� kṛṣṇaá¸� svayÅ«thyaiá¸� saha gogaṇaiá¸� || 98 ||
[Analyze grammar]
tajjala� sa piban kṛṣṇo nīroga� samapadyata || 99 ||
[Analyze grammar]
taddṛṣá¹vÄnye ca gopÄlÄá¸� Å›aktyÄlpatarayÄ yutÄá¸� || 100 ||
[Analyze grammar]
praÄṇamanutiá¹£á¹hanti teá¹£Äṃ kṛṣṇo'bhavadgatiá¸� || 101 ||
[Analyze grammar]
nandagopo yaÅ›odÄ ca putrau dṛṣá¹vÄ nirÄkulau || 102 ||
[Analyze grammar]
bhṛśamÄrtiyutau cÄstÄmantaḥprÄ«tiyutÄvapi || 103 ||
[Analyze grammar]
bandhuvargo'pi sumahÄnnandagopasya cÄbhavat || 104 ||
[Analyze grammar]
tamaveká¹£ya bhṛśaá¹� tapto nÄbhavatkṛṣṇasaṃnidhau || 105 ||
[Analyze grammar]
anena bandhuvargeṇa saha me godhanena ca || 106 ||
[Analyze grammar]
mriyeyaá¹� cÄhamapyatretyevaá¹� matirajÄyata || 107 ||
[Analyze grammar]
atha kṛṣṇaÅ›ca rÄmaÅ›ca jvaritau pitarau tadÄ || 108 ||
[Analyze grammar]
śrutvaivam paramodvignau vyathitau kila tau sthitau || 109 ||
[Analyze grammar]
bandhuvargaá¹� ca sakalaá¹� godhanaá¹� ca tathÄgatam || 110 ||
[Analyze grammar]
dṛṣá¹vÄ paramasaṃtrÄsamÄgatau balakeÅ›avau || 111 ||
[Analyze grammar]
atha tasyÄmavasthÄyÄá¹� gopÄlÄnÄá¹� vayotigaá¸� || 112 ||
[Analyze grammar]
videhÄdÄgataá¸� kaÅ›cittasmin kolÄhale kila || 113 ||
[Analyze grammar]
sa bandhuvargaá¹� saṃpreká¹£ya godhanaá¹� ca tathÄgatam || 114 ||
[Analyze grammar]
provÄcÄmá¹›tasaṃkalpaá¹� vÄkyaá¹� vidvÄn sabhÄgataá¸� || 115 ||
[Analyze grammar]
vayaá¹� paśūn samÄÅ›ritya jÄ«vÄmo vigatajvarÄá¸� || 116 ||
[Analyze grammar]
paśūnÄá¹� ca patirdevaá¸� sarvathÄ vṛṣhabhadhvajaá¸� || 117 ||
[Analyze grammar]
tasyÄrcanavidhiá¹� śīghraá¹� kurudhvaá¹� govṛṣasya ca || 118 ||
[Analyze grammar]
yena Å›ÄntimavÄpsyÄmo na mantrauá¹£adhapauá¹£á¹ikaiá¸� || 119 ||
[Analyze grammar]
brÄhmaṇÄñchrutasaṃpannÄn samÄhÅ«ya yathÄvidhi || 120 ||
[Analyze grammar]
asmin saṃnihite sthÄne samyagarcÄma Å›aṃkaram || 121 ||
[Analyze grammar]
ityuktÄá¸� kulavá¹›ddhena te gopÄá¸� kṛṣṇamÄÅ›ritÄá¸� || 122 ||
[Analyze grammar]
tathÄ cakrurdvijendrÄṃśca samÄhÅ«yÄrcanÄvidaá¸� || 123 ||
[Analyze grammar]
³Ü±è²¹³óÄå°ù²¹¾±°ù²Ô²¹³¾²¹²õ°ìÄå°ù²¹¾±°ù²¹°ù³¦²¹²ÔÄå²ú³ó¾±°ù²¹²Ô±ð°ì²¹»å³óÄå || 124 ||
[Analyze grammar]
suprÄ«tamanaso viprÄstathÄ cakruryathÄkramam || 125 ||
[Analyze grammar]
havirbhiá¸� pÄyasaiÅ›cÄpi ghá¹›tena payasÄmbunÄ || 126 ||
[Analyze grammar]
saṃtarpayanto viÅ›veÅ›aá¹� hutvÄ cÄgnau ṛṣadhvajam || 127 ||
[Analyze grammar]
devÄ«á¹� skandagaṇÄṃścaiva govṛṣaá¹� nandikeÅ›varam || 128 ||
[Analyze grammar]
vinÄyakaá¹� ca saṃpÅ«jya stutibhiÅ›cÄstuvan haram || 129 ||
[Analyze grammar]
mantrairmÄheÅ›varairevaá¹� Å›Äntimaá¹…galayuktibhiá¸� || 130 ||
[Analyze grammar]
pÅ«jayanti sma viprendrÄstadbhaktÄ bhaktavatsalam || 131 ||
[Analyze grammar]
puṣpairgandhaiśca dhūpaiśca dīpaiścaiva samantata� || 132 ||
[Analyze grammar]
pá¹›thakpá¹›thaksamarcanti brÄhmaṇÄ� vedapÄragÄá¸� || 133 ||
[Analyze grammar]
arcÄ mÅ«rdhni ká¹›tÄstisraá¸� saptarÄtraá¹� ca saṃtatam || 134 ||
[Analyze grammar]
pá¹›thaggoghá¹›tadhÄrÄstu yathÄvidhyupapÄditÄá¸� || 135 ||
[Analyze grammar]
teá¹£vevÄhaḥsu viprendrÄá¸� saṃhitÄdhyayane ratÄá¸� || 136 ||
[Analyze grammar]
tribhirvedaistathÄ cakrurmahÄdevaprasaktaye || 137 ||
[Analyze grammar]
gÄnaiÅ›ca kecidgÄyanti Å›aṃkaraá¹� vṛṣabhadhvajam || 138 ||
[Analyze grammar]
ná¹›tyanti ca viÅ›eá¹£eṇa rudraprÄ«tyarthamudyatÄá¸� || 139 ||
[Analyze grammar]
²ú³ó°ùÅ«°ìá¹£e±è²¹¾±°ù²¹°ìá¹£a±¹¾±°ìá¹£e±è²¹¾±°ù³¾³Ü°ì³óÄå²Ô²Ô²¹²â²¹²Ô²¹²õÅ«³¦²¹°ì²¹¾±á¸� || 140 ||
[Analyze grammar]
hastavinyÄsayogaiÅ›ca pÄdaghÄtaiÅ›ca bhÄgataá¸� || 141 ||
[Analyze grammar]
ná¹›ttaá¹� kurvatsu vipreá¹£u Å›ivasya pramukhe tadÄ || 142 ||
[Analyze grammar]
saptame'hani madhÄhne prodbhÅ«taá¹� mahadadbhutam || 143 ||
[Analyze grammar]
teá¹£Ämeko dvijendrastu vedavedÄá¹…gapÄragaá¸� || 144 ||
[Analyze grammar]
unmatta iva saṃjajñe sÄá¹á¹ahÄsaá¸� punaá¸� punaá¸� || 145 ||
[Analyze grammar]
divyaá¹� ná¹›ttaá¹� samÄlebhe divyaá¹� geyaá¹� tathaiva ca || 146 ||
[Analyze grammar]
mÄheÅ›vareṇa bhÅ«tena samÄviá¹£á¹o vimohitaá¸� || 147 ||
[Analyze grammar]
vismitÄá¸� sarva evÄsaṃstasmin sadasi ye sthitÄá¸� || 148 ||
[Analyze grammar]
sa ca vai divyaná¹›ttÄnte devÄveśī vaco'bravÄ«t || 149 ||
[Analyze grammar]
asminmuhÅ«rte kailÄsÄdÄgataá¸� parameá¹£á¹hinaá¸� || 150 ||
[Analyze grammar]
Å›Äsanaá¹� samupÄdÄya mÅ«rdhnÄ sarvajagadguroá¸� || 151 ||
[Analyze grammar]
vartamÄnaá¹� paśūnÄá¹� ca gopÄlÄnÄá¹� ca saṃkaá¹am || 152 ||
[Analyze grammar]
vane nivasatÄá¹� jñÄtvÄ prÄṇinÄá¹� ca mahadbhayam || 153 ||
[Analyze grammar]
yuá¹£madarcÄviÅ›eá¹£Äcca sauá¹£á¹havÄcceha karmaṇaá¸� || 154 ||
[Analyze grammar]
vaco govṛṣabhaktyÄ ca paśūnÄá¹� patirabravÄ«t || 155 ||
[Analyze grammar]
Å›aá¹…kukarṇÄÅ›u gatvÄ tvaá¹� yamunÄtÄ«ravÄsinÄm || 156 ||
[Analyze grammar]
ÄrtÄnÄá¹� brÅ«hi madvÄkyaá¹� samÄviÅ›ya dvijottamam || 157 ||
[Analyze grammar]
sarvaprÄṇiá¹£u sarvatra dvÄparÄnte mahÄsuraá¸� || 158 ||
[Analyze grammar]
manuá¹£yaloke bhogÄrthaá¹� dṛṣá¹vÄ bandhÅ«nanekaÅ›aá¸� || 159 ||
[Analyze grammar]
jÄtaá¸� kÄlaá¸� kalirnÄma virocanasuto balÄ« || 160 ||
[Analyze grammar]
anujÄto baleá¸� pÅ«rvamasurendro mahÄbalaá¸� || 161 ||
[Analyze grammar]
viá¹£avá¹›ká¹£aá¸� kapittho'bÅ«tkÄlindyÄ daká¹£iṇe taá¹e || 162 ||
[Analyze grammar]
prabhÅ«taskandhaviá¹apaá¸� khagamairanupÄsitaá¸� || 163 ||
[Analyze grammar]
parivÄrÄstamÄÅ›ritya bahubhá¹›tyÄstadÄÅ›rayÄá¸� || 164 ||
[Analyze grammar]
viá¹£akaṇá¹akino vá¹›ká¹£Ä� latÄ vallyaÅ›ca jajñire || 165 ||
[Analyze grammar]
tasya bhÄryÄá¸� sapaká¹£ÄÅ›ca sahasratanayÄstathÄ || 166 ||
[Analyze grammar]
gobhÅ«tÄ vatsabhÅ«tÄÅ›ca caranti yamunÄtaá¹e || 167 ||
[Analyze grammar]
nirgopÄ vanagÄvastÄ darpayuktÄ savatsakÄá¸� || 168 ||
[Analyze grammar]
nirgopÄÅ›ca tathÄ gÄvaá¸� savatsÄá¸� sarvato vane || 168 ||
[Analyze grammar]
viá¹£avá¹›ká¹£asya ca phalamupayuñjanti nirvá¹›tÄá¸� || 169 ||
[Analyze grammar]
sa ca dvÄdaÅ›avará¹£Änte vá¹›ká¹£aá¸� puá¹£paphalÄkulaá¸� || 170 ||
[Analyze grammar]
tadÄ bhavanti rogÄÅ›ca tadgandharasamÅ«rchitÄá¸� || 171 ||
[Analyze grammar]
sa tu puá¹£pitamÄtreṇa bhavetphalayuto drumaá¸� || 172 ||
[Analyze grammar]
visá¹›jan kaá¹ukaá¹� gandhaá¹� vyÄdhÄ«nÄmÄkaraá¹� muhuá¸� || 173 ||
[Analyze grammar]
purÄ tadvanamutsá¹›jya jÄ«vanti prÄṇino bhayÄt || 174 ||
[Analyze grammar]
drumÄṇÄṃ ca bhavedvyÄdhirvá¹›ká¹£ÄveÅ›asamusthitaá¸� || 175 ||
[Analyze grammar]
asmin kÄle hi gopÄlÄá¸� prÄyaÅ›astadvanaá¹� gatÄá¸� || 176 ||
[Analyze grammar]
gobhiá¸� saha caranti sma te vá¹›ká¹£asyÄvidÅ«rataá¸� || 177 ||
[Analyze grammar]
paryÄyÄddvÄdaÅ›ÄdbÄnÄmasmin kÄle kramÄgate || 178 ||
[Analyze grammar]
vá¹›ká¹£aÅ›ca puá¹£paphalavÄn kapitthaá¸� samajÄyata || 179 ||
[Analyze grammar]
vyÄdhayaÅ›ca jvarÄdÄ«ni bahurÅ«pÄṇi jajñire || 179 ||
[Analyze grammar]
atyÄsannatayÄ kaá¹£á¹amabhÅ«datranivÄsinÄm || 180 ||
[Analyze grammar]
anyaccÄha mahÄdevo nandagopasutÄv ubhau || 181 ||
[Analyze grammar]
viṣa� ca viṣavṛkṣa� ca śaktau śīghramapohitum || 182 ||
[Analyze grammar]
itaá¸� paraá¹� vyÄdhayaÅ›ca na bhavantÄ«ha pÅ«rvavat || 183 ||
[Analyze grammar]
sabhá¹›tyo viá¹£avá¹›ká¹£aÅ›ca ubhÄbhyÄá¹� caiva eva hi || 183 ||
[Analyze grammar]
chedite vyÄdhayastasminna jÄyante sma pÅ«rvavat || 183 ||
[Analyze grammar]
gÄvo gopÄÅ›ca jÄ«vantu prasÄdÄtparameá¹£á¹hinaá¸� || 184 ||
[Analyze grammar]
ahaá¹� tatra gamiá¹£yÄmi yatrÄste parameÅ›varaá¸� || 185 ||
[Analyze grammar]
ambikÄkucakastÅ«rÄ« paá¹…kÄá¹…kitabhujÄntaraá¸� || 186 ||
[Analyze grammar]
ityuktvÄveÅ›ito vipraá¸� saṃjñÄá¹� svÄmÄptavÄṃstadÄ || 187 ||
[Analyze grammar]
ityuktvÄntarhitaá¸� syÄcca Å›aá¹…kukarṇo mahÄbaḹaá¸� || 187 ||
[Analyze grammar]
atha sarve tu gopÄlÄá¸� saṃpreká¹£anta parasparam || 188 ||
[Analyze grammar]
rÄmakṛṣṇau viÅ›eá¹£eṇa preká¹£ante sma mudÄyutÄá¸� || 189 ||
[Analyze grammar]
teá¹£Ämiá¹…gitamÄkÄraá¹� jñÄtvÄ kṛṣṇaá¸� svabÄndhavÄn || 190 ||
[Analyze grammar]
idamÄha vaco dhÄ«mÄnmadhuraá¹� madhurÄká¹›tiá¸� || 191 ||
[Analyze grammar]
abÄlo bÄlarÅ«peṇa mohayan sarvamÄnuá¹£Än || 191 ||
[Analyze grammar]
Å›ÄsanÄddevadevasya vayaá¹� sarve viá¹£adrumam || 192 ||
[Analyze grammar]
yÄsyÄmo gopavá¹›ddhÄÅ›ca tiá¹£á¹hantvatra sabÄlakÄá¸� || 193 ||
[Analyze grammar]
ityuktvÄ sahasÄ kṛṣṇaá¸� ká¹›tvÄ viprÄnpradaká¹£iṇam || 194 ||
[Analyze grammar]
devÄlayaá¹� ca taddhÄ«mÄnprayayau yamunÄvanam || 195 ||
[Analyze grammar]
saṃkará¹£aṇena sahitÄ yuvÄno gopapuṃgavÄá¸� || 196 ||
[Analyze grammar]
siṃhanÄdaá¹� prakurvantaá¸� kṛṣṇasya purato yayuá¸� || 197 ||
[Analyze grammar]
muktarogÄ gaṇapateá¸� paÅ›cÄdÄgamanÄddhareá¸� || 198 ||
[Analyze grammar]
pṛṣá¹hataá¸� sarvagopÄlÄ brÄhmaṇÄÅ›ca tamanvayuá¸� || 199 ||
[Analyze grammar]
vicinvÄnÄ yathoddiá¹£á¹aá¹� sarvatra yamunÄtaá¹e || 200 ||
[Analyze grammar]
ÄghrÄya tiktaá¹� rÅ«ká¹£amaá¹� ca durgandhaá¹� ghrÄṇaduḥsaham || 201 ||
[Analyze grammar]
tamapaśyannadītīre prabhūta� vṛkṣamucchritam || 202 ||
[Analyze grammar]
dÅ«rÄdevÄmbaratale vanasyopari ketuvat || 203 ||
[Analyze grammar]
á¹akkaiá¸� kuntaiá¸� kuá¹hÄraiÅ›ca khanitrairaparairdá¹›á¸haiá¸� || 204 ||
[Analyze grammar]
chittvÄ te tadvanaá¹� ghoramatidurvedhamÄyasaiá¸� || 205 ||
[Analyze grammar]
»å°ù³Ü³¾²¹±¹²¹±ô±ôÄ«±ô²¹³ÙÄå°ùÅ«±è²¹¾±°ù»åÄå²Ô²¹±¹²¹¾±°ù²¹²ú³ó¾±°ù²¹°ìá¹£i³Ù²¹³¾ || 206 ||
[Analyze grammar]
viá¹£avá¹›ká¹£Äṃśca tÄṃśchittvÄ tÄv ubhau rÄmakeÅ›avau || 207 ||
[Analyze grammar]
jagmatustasya vá¹›ká¹£asya samÄ«paá¹� prÄṇividviá¹£aá¸� || 208 ||
[Analyze grammar]
tau ta� dadṛśaturdaitya� vṛkṣabhūtamavasthitam || 209 ||
[Analyze grammar]
triṃśadvyÄmÄyataskandhaá¹� tadardhapariṇÄhinam || 210 ||
[Analyze grammar]
atyucchritaá¹� mahÄÅ›Äkhaá¹� sarvaprÄṇinirÄÅ›rayam || 211 ||
[Analyze grammar]
á¹›te tatputradÄrÄṃśca ye jÄ«vanti tamÄÅ›ritÄá¸� || 211 ||
[Analyze grammar]
tau samÄ«ká¹£yÄÅ›u gtahane savatsÄ madagarvitÄá¸� || 212 ||
[Analyze grammar]
adṛṣá¹amÄnuá¹£Äḥ pÅ«rvaá¹� gÄvastasthuá¸� kutÅ«halÄt || 213 ||
[Analyze grammar]
tÄv ubhÄvapi saṃpreká¹£ya rÄmakṛṣṇau viá¹£adrumam || 214 ||
[Analyze grammar]
pakvairapakvairbÄlaiÅ›ca sarvataá¸� saṃvá¹›taá¸� phalaiá¸� || 215 ||
[Analyze grammar]
atho viṣaphala� chettumudyatau narapuṃgavau || 215 ||
[Analyze grammar]
saṃrabdhau kÄá¹£á¹hapÄá¹£Äṇaiá¸� Å›ÄtayÄmÄsatuá¸� phalam || 216 ||
[Analyze grammar]
ucchritya bÄhÅ« vipulau nirbhujya daÅ›anacchadam || 217 ||
[Analyze grammar]
viká¹£epaá¹� cakratuá¸� khaṇá¸aiá¸� kÄá¹£á¹hÄnÄmaÅ›manÄmapi || 218 ||
[Analyze grammar]
dhanvinÄmapyavadhyÄni dÅ«ratvÄdgaganecaraiá¸� || 218 ||
[Analyze grammar]
phalÄnyaÅ›Ätayatkṛṣṇo hastÄbhhyÄá¹� kÄá¹£á¹haÅ›aá¹…kubhiá¸� || 219 ||
[Analyze grammar]
hastagrÄhyÄnanekÄṃśca kÄá¹£á¹hÄnpÄá¹£ÄṇasaṃcayÄn || 220 ||
[Analyze grammar]
pradaduá¸� satvarÄ gopÄstayorhasteá¹£u sarvataá¸� || 221 ||
[Analyze grammar]
udyamyÄhatya tairevamÅ«rdhvavakrÄv ubhÄvapi || 222 ||
[Analyze grammar]
phalÄni kubhamÄtrÄṇi pÄtayÄá¹� cakratuá¸� ká¹£itau || 223 ||
[Analyze grammar]
tau bá¹›hadbhiá¸� samÄghnantau bahuÅ›ÄkhÄsvanekadhÄ || 224 ||
[Analyze grammar]
pÄtyamÄnaiá¸� phalaiÅ›caiva cakratustumulaá¹� svanam || 225 ||
[Analyze grammar]
gopÄÅ›ca neduá¸� saṃhṛṣá¹Ä� nedatustau ca siṃhavat || 226 ||
[Analyze grammar]
phalaÅ›ÄtanajaÅ›cÄsÄ«dekÄ«bhÅ«to mahÄravaá¸� || 227 ||
[Analyze grammar]
tÄÅ›ca gÄvo bhṛśodvignÄ Äsuraá¹� bhÄvamÄÅ›ritÄá¸� || 228 ||
[Analyze grammar]
dṛṣá¹avantyaÅ›caśṛṇvantyaá¸� prÄgadṛṣá¹aÅ›rutaá¹� vane || 229 ||
[Analyze grammar]
ghorÄ bhayÄnakÄ gÄvaá¸� savatsÄstÄnabhidrutÄá¸� || 230 ||
[Analyze grammar]
nihantuá¹� niÅ›citÄ bhÅ«tvÄ goppÄlÄnabhisaṃgatÄá¸� || 231 ||
[Analyze grammar]
dantairviá¹£Äṇaiá¸� pÄdaiÅ›ca laá¹…gÅ«lairmastakaiá¸� khuraiá¸� || 232 ||
[Analyze grammar]
samÄhatya nijaghrustÄn sakṛṣṇamusalÄyudhÄn || 233 ||
[Analyze grammar]
hanyamÄnÄ vane gopÄá¸� paÅ›ubhirbhÄ«mavikramaiá¸� || 234 ||
[Analyze grammar]
aśaknuvantaste tatra viprajagmurdiśo daśa || 235 ||
[Analyze grammar]
humbhÄravÄÅ›ca nÄdÄÅ›ca ceá¹£á¹ÄÅ›ca vividhÄ guṇÄḥ || 236 ||
[Analyze grammar]
yathÄ syuá¸� saurabheyÄṇÄṃ na santyÄsÄá¹� tathÄ kvacit || 237 ||
[Analyze grammar]
gavÄá¹� bhÄvocitaá¸� kṛṣṇastatsarvamupalaká¹£ya ca || 238 ||
[Analyze grammar]
svayaá¹� ca gopo medhÄvÄ« bÄlo'pi nipuṇaá¸� sadÄ || 239 ||
[Analyze grammar]
vijñÄya dÄnavagaṇaá¹� tato gorÅ«padhÄriṇam || 240 ||
[Analyze grammar]
ÄkÄrairiá¹…gitairyuktyÄ niÅ›citaá¸� sa tu buddhimÄn || 241 ||
[Analyze grammar]
sÄlaá¹� gá¹›hÄ«tvÄ tatraiva sthito hyatibalastadÄ || 241 ||
[Analyze grammar]
tasminmuhÅ«rte catvÄro vatsabhÅ«tÄá¸� kaleá¸� sutÄá¸� || 242 ||
[Analyze grammar]
samÄghnan sahasÄ kṛṣṇaá¹� lalÄá¹aiÅ›caraṇaiá¸� khuraiá¸� || 243 ||
[Analyze grammar]
sa tÄ«kṣṇamÄhataá¸� kṛṣṇo vatsaistairvÄ«tasaṃbhramaá¸� || 244 ||
[Analyze grammar]
hastÄbhyÄmabhijagrÄha saṃhatÄnvÄtaraṃhasaá¸� || 245 ||
[Analyze grammar]
teá¹£Äṃ balena vijñÄya teá¹£u hastagateá¹£u ca || 246 ||
[Analyze grammar]
daityÄ niḥsaṃśayamiti harirniÅ›citavÄnayam || 247 ||
[Analyze grammar]
tatká¹£aṇÄdavicÄryaiva prÄrabdhaá¹� kÄryamÄtmanaá¸� || 248 ||
[Analyze grammar]
na cicchedÄntare kṛṣṇo hastaprÄptÄnavismitaá¸� || 248 ||
[Analyze grammar]
ekaikameá¹£Äṃ ciká¹£epa pÄdÄn saṃgá¹›hya lÄ«layÄ || 249 ||
[Analyze grammar]
daká¹£iṇena kareṇaiva gá¹›hÄ«tvÄ cetarÄnapi || 250 ||
[Analyze grammar]
evaá¹� vatsairabhighnantaá¹� sarve vatsÄ viá¹£adrumam || 251 ||
[Analyze grammar]
kṛṣṇaá¹� dṛṣá¹vÄbhyadhÄvanta visá¹›jyÄnyÄnvimarditum || 252 ||
[Analyze grammar]
tÄn sarvÄnekahastena saṃdhÄrya sa mahÄdyutiá¸� || 253 ||
[Analyze grammar]
apareṇÄhanadvatsairucchritya balavÄndrumam || 254 ||
[Analyze grammar]
tataá¸� saṃbhÅ«ya te vatsÄá¸� sarvataÅ›ca samÄdravan || 255 ||
[Analyze grammar]
samÄhananta saṃrabdhÄá¸� pÄdairdantaiÅ›ca mastakaiá¸� || 256 ||
[Analyze grammar]
tÄn hatvÄ balavÄn kṛṣṇaá¸� pÄdajÄnvaṃsakÅ«rparaiá¸� || 257 ||
[Analyze grammar]
vidhÅ«yÄpÄtayadbhÅ«mau svakÄryamanutasthivÄn || 258 ||
[Analyze grammar]
ná¹›tyanniva babhau kṛṣṇaá¸� kurvannabhinayakriyÄm || 259 ||
[Analyze grammar]
śarīreṇa samagreṇa kṛṣṇa� kamalalocana� || 260 ||
[Analyze grammar]
tenotsṛṣá¹aiÅ›ca tairvatsaiá¸� sÄravadbhiranekadhÄ || 261 ||
[Analyze grammar]
babhañjurvá¹›ká¹£aÅ›ÄkhÄstaá¹� hanyamÄnÄ balÄ«yasÄ || 262 ||
[Analyze grammar]
ugramuccaistaraá¹� bhÅ«yo vatsadrumasamÄgame || 263 ||
[Analyze grammar]
prÄdurÄsÄtikaá¹ukaá¹� tanmahÄbhairavaá¹� ravam || 264 ||
[Analyze grammar]
vá¹›ká¹£aÅ›ÄkhÄvibhinnÄá¹…gÄá¸� kÄleyaste mahÄsurÄá¸� || 265 ||
[Analyze grammar]
petuá¸� pá¹›thivyÄá¹� svairdehaiá¸� Å›avabhÅ«tÄ mahÄsurÄá¸� || 266 ||
[Analyze grammar]
phalaiÅ›ca sahitÄá¸� Å›ÄkhÄá¸� Å›ÄkhÄbhiá¸� sahitÄá¸� Å›avÄá¸� || 267 ||
[Analyze grammar]
tatrÄsÄ«d rudhiraklinnÄ bhÅ«miá¸� kiṃcitká¹£aṇÄntare || 268 ||
[Analyze grammar]
tasmin kolÄhale vá¹›tte gÄvastadvatsamÄtaraá¸� || 269 ||
[Analyze grammar]
abhipetuá¸� samudvighnÄá¸� sarvÄstÄ yatra te sthitÄá¸� || 270 ||
[Analyze grammar]
tÄ ÄpatantÄ«revÄdau balavÄn rohiṇīsutaá¸� || 271 ||
[Analyze grammar]
bhartsyan kÄá¹£á¹haghÄtaiÅ›ca bhrÄmayan sarvatodiÅ›am || 272 ||
[Analyze grammar]
hanyamÄnÄn sutÄndṛṣá¹vÄ pragadṛṣá¹aÅ›rutena ca || 273 ||
[Analyze grammar]
tÄn sarvÄnekahastena saṃdhÄpya sumahÄbalam || 273 ||
[Analyze grammar]
apareṇÄhananvatsabhyo tyabala || 273 ||
[Analyze grammar]
mahÄrevaṇa sodvignÄá¸� svayaá¹� cÄpi bhṛśÄhatÄá¸� || 274 ||
[Analyze grammar]
tÄá¸� samucchritalÄá¹…gÅ«lÄá¸� stabdhakarṇaÅ›irodharÄá¸� || 275 ||
[Analyze grammar]
bhayÄdañcitalomÄno viviÅ›uá¸� sarvato vanam || 276 ||
[Analyze grammar]
asurÄá¸� paÅ›avastÄsÄmanvayo niá¹£phalo bhuvi || 277 ||
[Analyze grammar]
adyÄpi saṃcarantyeva mahÄraṇye janÄvá¹›te || 278 ||
[Analyze grammar]
vaiÅ›aṃpÄyana uvÄca atha dÄmodaraá¸� śīghraá¹� hastaprÄpÄá¹…asaṃhatim || 279 ||
[Analyze grammar]
diká¹£u sarvÄsu vatsÄnÄá¹� ká¹£ipanvá¹›ká¹£e babhañja ha || 280 ||
[Analyze grammar]
ubhÄbhyÄmapi hastÄbhyÄá¹� yugapacca pá¹›thakca saá¸� || 281 ||
[Analyze grammar]
ekagrÄhaiÅ›ca bahubhir tairvatsairvá¹›ká¹£amÄhanat || 282 ||
[Analyze grammar]
ká¹£ipyamÄṇaistato vá¹›ká¹£o vatsairbhagno'tha viṣṇunÄ || 283 ||
[Analyze grammar]
sÄravanto hatÄ vá¹›ká¹£Ä� vatsÄÅ›ca nihatÄstathÄ || 284 ||
[Analyze grammar]
aÅ›eá¹£ameva vatsÄnÄá¹� ká¹£ayaá¹� nÄ«tvÄ janÄdanaá¸� || 285 ||
[Analyze grammar]
nanÄda siṃhavatkṛṣṇaá¸� saṃkará¹£aṇasahÄyavÄn || 286 ||
[Analyze grammar]
samÄsannaÅ›arÄ«rÄste Å›avabhÅ«tÄÅ›ca dÄnavÄá¸� || 287 ||
[Analyze grammar]
sarvato viṣavṛkṣasya śerate dharaṇītale || 288 ||
[Analyze grammar]
dÄruṇaiÅ›ca vapurbhistairbhagnairaá¹…gairanekadhÄ || 289 ||
[Analyze grammar]
ÄplutÄ rudhiraugheṇa virejurvismayÄvahÄá¸� || 290 ||
[Analyze grammar]
dṛṣá¹vÄ tatkarma kṛṣṇasya vismitÄstatra ye sthitÄá¸� || 291 ||
[Analyze grammar]
asÄdhyaá¹� sumahatkÄryaá¹� ká¹›tvÄ kṛṣṇo vyavasthitaá¸� || 292 ||
[Analyze grammar]
atha pÅ«rvajamÄmantrya kṛṣṇaá¸� kamalalocanaá¸� || 293 ||
[Analyze grammar]
Å›eá¹£aá¹� vá¹›ká¹£aá¹� samunmathya gopÄlairadahatsaha || 294 ||
[Analyze grammar]
viá¹£akaṇá¹akino vá¹›ká¹£Ästatra ye tÄnvyanÄ«naÅ›at || 295 ||
[Analyze grammar]
tato vallyaÅ›ca bhÅ«yiá¹£á¹hÄ ye ca gulmÄstadÄÅ›ritÄá¸� || 296 ||
[Analyze grammar]
chittvÄ saṃgá¹›hya tÄn sarvÄnbhagno yatra viá¹£adrumaá¸� || 297 ||
[Analyze grammar]
tatra parvatavad rÄÅ›iá¹� ká¹›tvÄgniá¹� samupÄnayat || 298 ||
[Analyze grammar]
samÅ«laskandhaviá¹apaá¹� viá¹£avá¹›ká¹£amaÅ›eá¹£ataá¸� || 299 ||
[Analyze grammar]
adahatpatitaiá¸� sÄrdhaá¹� phalaiá¸� puá¹£paiá¸� Å›avaistathÄ || 300 ||
[Analyze grammar]
adahattadvanaá¹� sarvaá¹� saparvatamahÄdrumam || 301 ||
[Analyze grammar]
bhÅ«yiá¹£á¹haá¹� grīṣmakÄle tu Å›uá¹£kaparṇatṛṇolapam || 302 ||
[Analyze grammar]
puá¹£paparṇatṛṇopetaá¹� bhasmÄ«bhÅ«taá¹� janÄrdanaá¸� || 302 ||
[Analyze grammar]
bhasmÄvaÅ›eá¹£aá¹� saṃdahya Å›Änte tasminvibhÄvasau || 303 ||
[Analyze grammar]
ÄkÄÅ›Ätpuá¹£pavṛṣá¹iÅ›ca papÄta dharaṇītale || 304 ||
[Analyze grammar]
vavau vÄyuá¸� sukhasparÅ›aá¸� praÅ›Äntamabhavad rajaá¸� || 305 ||
[Analyze grammar]
devaduṃdubhayo nedurnÄ«rujaá¹� cÄbhavadvanam || 306 ||
[Analyze grammar]
tato rÄmaÅ›ca kṛṣṇaÅ›ca pÅ«jyamÄnau mudÄ yutau || 307 ||
[Analyze grammar]
gopÄlairbrahmaṇaiá¸� sÄrdhaá¹� pratiyÄtau mahÄvanÄt || 308 ||
[Analyze grammar]
samÅ«laghÄtaá¹� saṃdahya siddhÄrthÄstaá¹� mahÄdrumam || 309 ||
[Analyze grammar]
gopÄlÄá¸� ká¹›takarmÄṇaÅ›cakruá¸� siṃhadhvaniá¹� muhuá¸� || 310 ||
[Analyze grammar]
praviÅ›ya yamunÄá¹� gopÄ jalakrÄ«á¸ÄstvanekaÅ›aá¸� || 311 ||
[Analyze grammar]
sakṛṣṇÄ� gopamukhyÄÅ›ca cakrurnityavihÄriṇaá¸� || 312 ||
[Analyze grammar]
jalavÄdyÄnyanekÄni vÄdayantaá¸� parasparam || 313 ||
[Analyze grammar]
cakruá¸� Å›iká¹£ÄviÅ›eá¹£Äṃśca vyÄyÄmÄṃśca jalÄÅ›rayÄn || 314 ||
[Analyze grammar]
ná¹›tyantaá¸� praharantaÅ›ca gÄyanto gopadÄrakÄá¸� || 315 ||
[Analyze grammar]
Äliá¹…gantaá¸� pramuditÄ laá¹…ghayantaá¸� parasparam || 316 ||
[Analyze grammar]
yuddhamÄrgaá¹� ca saṃyÅ«hya cakruryuddhakramaá¹� muhuá¸� || 317 ||
[Analyze grammar]
jalagÅ«á¸haÅ›arÄ«rÄste cerurnadyÄmadhogatÄá¸� || 318 ||
[Analyze grammar]
antaÅ›copari toyasya rÄmakṛṣṇau mudÄ yutau || 319 ||
[Analyze grammar]
praÅ›asyamÄnau gopÄlaiá¸� svÄmitvamupajagmatuá¸� || 320 ||
[Analyze grammar]
athÄparÄhṇasamaye viÅ›eá¹£itajalakriyau || 321 ||
[Analyze grammar]
samutteraturīśau tau sayÅ«thÄviva yÅ«thapau || 322 ||
[Analyze grammar]
nandagopaniyogena tatrÄsÄ«tpÅ«rvameva hi || 323 ||
[Analyze grammar]
parikalpitamannÄdyaá¹� putrayorutsave sati || 324 ||
[Analyze grammar]
tatastasya niyogÄcca suddhamÄhÄramÄhá¹›tam || 325 ||
[Analyze grammar]
nyavedayaṃśca tatraiá¹£Äṃ gopanÄryaá¸� sadÄrakÄá¸� || 326 ||
[Analyze grammar]
tatra tau vimale vastre paridhÄya svalaṃká¹›tau || 327 ||
[Analyze grammar]
ÄjahruraÅ›anaá¹� mṛṣá¹amamá¹›taá¹� vibudhÄ iva || 328 ||
[Analyze grammar]
bhaká¹£yaá¹� bhojyaá¹� ca peyaá¹� ca vidhivadvyañjanÄnvitam || 329 ||
[Analyze grammar]
bhakṣyabhojye coṣyalehye vividhairvyañjanairyute || 329 ||
[Analyze grammar]
Ähá¹›tyÄcamya tatraiva kiṃcitkÄlaṃviÅ›aÅ›ramuá¸� || 330 ||
[Analyze grammar]
tatra maá¹…galasaṃyuktÄá¸� Å›akunÄ yamunÄtaá¹e || 331 ||
[Analyze grammar]
Å›ivÄÅ›ca lokasiddhyarthaá¹� Å›ivÄ vÄco vavÄÅ›ire || 332 ||
[Analyze grammar]
tataÅ›ca rÄmakṛṣṇau tau gopaiá¸� krÄ«á¸ÄparÄyaṇau || 332 ||
[Analyze grammar]
tata utthÄya gopÄlÄá¸� svadeÅ›Änprati niryayauá¸� || 333 ||
[Analyze grammar]
goniveÅ›aá¹� mudÄ yuktÄá¸� sÄyÄhne vÄ«takalmaá¹£Äḥ || 334 ||
[Analyze grammar]
ná¹›tyantaá¸� prahasantÅ›ca dhÄvantaÅ›ca parasparam || 335 ||
[Analyze grammar]
Äliá¹…gantaá¸� pramuditÄ laá¹…ghayantastathÄpare || 336 ||
[Analyze grammar]
sabhrÅ«vilasitÄá¹� vīṇÄṃ vÄdayantastathÄpare || 337 ||
[Analyze grammar]
saveṇaśṛṅgavetrÄá¹� ca vÄ«nÄá¹� ca vÄdayaṃstathÄ || 337 ||
[Analyze grammar]
pratiyÄtÄá¸� sukhaá¹� gopÄá¸� sukaṇá¹hÄ madhurasvarÄá¸� || 338 ||
[Analyze grammar]
paá¹ahÄnÄá¹� ninÄdaÅ›ca veṇuvīṇÄvimiÅ›ritaá¸� || 339 ||
[Analyze grammar]
samantataá¸� prÄdurÄsÄ«tká¹›to gopairmudÄnvitaiá¸� || 340 ||
[Analyze grammar]
evaá¹� saṃbhÅ«tamatulaá¹� Å›abdaá¹� kurvan kumÄrakÄá¸� || 341 ||
[Analyze grammar]
prahará¹£amatulaá¹� labdhvÄ bhejire vÄsameva te || 342 ||
[Analyze grammar]
gatasya tasya devasya dharmakÄlo mahÄnabhÅ«t || 342 ||
[Analyze grammar]
alpodako mahÄraudraá¸� sarvaprÄṇinirÄÅ›rayaá¸� || 342 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 11
Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)
With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]
Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)
1568 pages
Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)
હરિવંશપà«àª°àª¾àª�
Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)
à°¶à±à°°à±€ వారివంశవà±à°°à°°à°¾à°£à°‚ [Gollapudi Veeraswamy Son]
Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)
शà¥à¤°à¥€à¤¹à¤°à¤¿à¤µà¤‚शपà¥à¤°à¤¾à¤� [Dharmik Prakashan Sanstha, Mumbai]
Harivamsa Purana
by Ras Bihari Lal and Sons (2012)
Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]
Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)
Text with English Notes and Index; [Eastern Book Linkers]