365bet

Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds�): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदा�-शत�)

Chapter 41 - Guḍaśāla

貹ñ |

ḍaśپ 41|

buddho 󲹲Բٰṛt ܰܰṛt Ծٲ� ūᾱٴ Ჹī Ჹٰ󲹲Ծ� 貹ܰ� śṣṭ󾱲� ٳ󲹱󲹾𱹲岵ⲹṣaܰḍa� kinnarairmahoragairiti 𱹲岵ⲹṣāsܰḍa쾱ԲԲǰⲹٴ buddho 󲹲 ñٴ ṇy ī ī辱ṇḍٲśⲹԲԲٲⲹⲹ󲹾ṣaⲹ貹ṣkṇāṃ ś屹첹ṅg Ჹṛh viharati 걹Ա 첹Ի岹첹Ծ|| 󲹲 'Գܳٳٲ ⲹṃbǻ󾱰󾱲ṃbܻ ٲṣm� śٰܻܳ岵ⲹ峾ⲹ� پñ ṛt na 屹ٱ辱ṇḍ첹� 貹ǰṣy屹 屹ԲԲ첹پⲹٱⲹ ekasattvamapi na dz屹 iti| ٲٲ屹ṣmٳٲ Բ 첹峦ԲԲ첹� ٲ� 첹峦ٳپⲹٲ� ٲ�| tau tatra ٳٱ� 󲹲ٲ󲹳峾ٱ貹� ṛṣṭv 岵ٲⲹ ٲṛṇ� 貹ṣa峾dzⲹٲ� te 'pi śܳٱ ṃv𲵲貹ⲹٳٱ| tatastau ٲ岹ṣṭԲ� ٲٳ屹� 󲹰ś� kuruto ⲹԱ ٳٱ śṣa󾱲󲹳ٳپ 󲹰śṇa첹ٳś Ჹī󲹱ٳپ||

屹岹貹ṇa ṣmԳ峾ܻ岵ⲹԲ� ٲ� ԲԲṣītٲ� 貹ٲūṭaⲹ� ܻṛśaܰṣi� ūī󾱻DZ貹ܰ� śṃc󲹲ԲԲīٲ� ⲹᱹٲ첹ᱹīūٲ� ⲹٳٲٲ� Ի岹ٳٲ� ḥk� ī� 󲹰� 첹ṭu峾� 岹峾Գܲ󲹱ٳٲ� yena Դdz屹ūٱԲ ٱԱṇḍԲ� tadapi ṛcṇās岹ⲹٳٲ|| ٲٲ� ٳ󲹱� ٲ� papraccha| 쾱� te karma ṛt� Բṃv� ḥk� ī� 󲹰� 첹ṭu峾� 岹� vedayasa iti|| preta | 徱ٲ hi samudrate na īԲ prayojanam| 󲹲ٳٲٲٳ� 貹ṛc sa te ī� 첹dzپ� 첹ṣyīپ|| ٳṣmԳ峾ܻ岵ⲹԴDzԲ 󲹲ṃsٱԴDZ貹ṃkٳٲ�||

tena khalu samayena 󲹲pratisaṃlayanādyutthāya ٲṛṇ� 貹ṣa� ܰܰ� 󲹰� śⲹپ ṣaܻ� 󱹾Աḍa첹Ա첹ś ca 貹ṣa󲹲ٲ� sakāśānܰܰ� 󲹰� śṛṇdzٲⲹԾⲹԲԻⲹ�| tato ܻ 󲹲ٳٲ� ū辱Բ<� priyālāpina> īپ岵ٲ徱Բ� ٲūṅgś| tatra 󲹲āyuṣmatta� 峾ܻ岵ⲹԲ岹dz| ehi ܻ岵ⲹԲ 岵ٲ� te ܳٲٱٲ岵󲹲īپ|| ܻ岵ⲹԲ | 岵峾ⲹ� bhadatta pretacārikāyāstatr� ٲṣa� ūī󾱻DZ貹ܰ� 貹ٴDZ貹ܰṣi� śṃc󲹲ԲԲ� ܰԻ� paramadurgandham| ca|

śṣk첹ṇṭṣṭ󲹱ṭa� ܻḥk󾱳ٲ� ṛdśDZ貹ñśⲹ�|
śṃc󲹲ԲԲܰ 徱� ܲūṣmūīṛśānԲ� ṛśa�||
ԲԲ� śṃc󲹲ԲԴ ٳ󾱲ⲹٳٰܳٲ�|
첹ṇiǰś Ի岹Բ󾱻屹پ||
ܲܰṣa ٳٴ ⲹԲīḍiٲ�|
ٲ� Ի岹Դ ḥk� vedati 岹峾||
쾱� tena praṛt� 貹� martyaloke ܻṇaپ||
󲹲| 貹ī ܻ岵ⲹԲ sa preta icchasi tasya 첹dzپ� śdzٳܳ|| 𱹲� bhadatta|| tena hi ܻ岵ⲹԲ śṛṇ ca ṣṭ ca manasi kuru ṣiṣy|

ūٲū� ܻ岵ⲹԲ Ჹṛh nagare 'Բⲹٲ� śṣṭī ḍh 󲹲Դ Dz īṇaś貹 śṇa󲹲Բܻ徱ٴ śṇa󲹲Բپ貹ī| tasya 貹ñٰṇīkṣuśśԾ yatra ṣu� īḍyٱ| asati ca ܻnāmutpāde pratyekaܻ loka utpadyatte īԳܰ첹貹� ٳٲśⲹԲ󲹰 첹岹ṣiṇīy lokasya|| 屹岹Բⲹٲ� pratyekabuddho īnadīnānukampī ٳٲśⲹԲī sa ūԱ Ծⲹ ٰīⲹ Ჹṛh� 辱ṇḍⲹ 屹ṣa| sa ca 󲹻岹ٳٲ� ṣaⲹ󾱲 ṛṣṭa�| tasya Աṣu ܱ貹徱ṣṭ�| sa śṣṭ󾱲ś� ⲹٲԲś峾ܱ貹ṃkٳٲ� śṣṭ󾱲 ca sa pratyekabuddho ṛṣṭa� ⲹ徱첹śٳٲ徱첹ś| ṛṣṭv śṣṭ󾱲 ܰٲ�| ⲹⲹ prayojanamiti|| ٲ첹ܻ� kathayati| ṛh貹ٱ ṣuԱپ|| tatastena ṛh貹پ ṛt첹ܰṣañ 岹ٳ ⲹṣu� prayaccheti| sa ca ṛh貹پ� kenacideva 첹ṇīyԲ 󾱰ⲹ ṃpٳ󾱳ٲ�|| atha tasya ܰṣaⲹ 貹ī dravye ٲⲹܳٱ貹ԲԲ� yadyahamasya ܲԲṣa 岵ṣyīپ| ٱԾṣṭپٰⲹٲԲṇa 󾱳ٲپ屹ⲹԾ첹ṣṇܲ 'ٲⲹٳٲū貹ٱⲹ󲹰ⲹ� 貹� ٳٲܳٱⲹ sa pratyeka buddha ܰٲ�| re 󾱰ṣo ٰ� dehi� te 峾īپ|| asamanvāhṛtyārhacchrāvakapratyekaܻnā� ñԲ岹śԲ� na pravartata iti| īnadīnānukampitayā ṛtⲹܰṣo 'ⲹԳܲ� kartavya iti ٲٱٰܱ貹峾ٲ|| tato 'sau ܰ峦 nirghṛṇahṛdayastadgṛītvā پܱٲ� ś� ٳٱ 屹ṇa ū⾱ٱ ܱ貹īṣu峦ⲹ tasmai pratyekaܻyānupradadau| tena ṃlṣiٲ| sa cittayati bahvanena ٲ貹 貹� ṛtپ| sa ٲٳٱ ǰ⾱ٱ ٳٲ�||

󲹲| 쾱� manyase ܻ岵ⲹԲ yo 'sau tena Բ tena samayena ṛt첹ܰṣa ī岹ⲹ� sa ٲ�| tasya 첹ṇo Բ ṃs 'Բٳٲ� ḥk󲹳ԳܲūٲԾī辱 ٲūٲ� ṛṣṭaٲ� ḥk󲹳Գܲ󲹱پ| ٲٳٲ te ܻ岵ⲹԲ ٲⲹṇҲ ⲹٳٲⲹ� ⲹٳ 𱹲ṃvidhā ṣ� na syurye pretasya| iti hi ܻ岵ⲹԲ ٳٲṛṣṇān� 첹ṇāmٳٲṛṣṇo ٳٲśܰ峾ٳٲśܰ ⲹپśṇāṃ vyatimiśrasٲٳٲ te ܻ岵ⲹԲ ٳٲṛṣṇān 첹ṇyⲹ ⲹپśṇi ٳٲśܰṣv𱹲 첹Dz� 첹ṇīy ity𱹲� te ܻ岵ⲹԲ śṣiٲⲹ||

idamavocad󲹲āttamanā ṣmԳ峾ܻ岵ⲹԴ 'nye ca ܰḍād bhagavato ṣiٲⲹԲԻ岹||
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: