Avadanasataka [sanskrit]
51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953
The Sanskrit edition of the Avadanasataka (literally “century of noble deeds�): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदा�-शत�)
Chapter 41 - Guḍaśāla
貹ñ �|
ḍaśپ 41|
buddho Բٰṛt ܰܰṛt Ծٲ� ūᾱٴ Ჹī ᲹٰԾ� 貹ܰ� śṣṭ� ٳ𱹲岵ⲹṣaܰḍa� kinnarairmahoragairiti 𱹲岵ⲹṣāsܰḍa쾱ԲԲǰⲹٴ buddho ñٴ ṇy ī ī辱ṇḍٲśⲹԲԲٲⲹⲹṣaⲹ貹ṣkṇāṃ ś屹첹ṅg Ჹṛh viharati 걹Ա 첹Ի岹첹Ծ|| ⲹ 'Գܳٳٲ ⲹṃbǻṃbܻ ٲṣm� śٰܻܳ岵ⲹ峾ⲹ� پñ ṛt na 屹ٱ辱ṇḍ첹� 貹ǰṣy屹 屹ԲԲ첹پⲹٱⲹ ekasattvamapi na dz屹 iti| ٲٲ屹ṣmٳٲ Բ � 첹峦ԲԲ첹� ٲ� 첹峦ٳپⲹٲ� ٲ�| tau tatra ٳٱ� ٲ峾ٱ貹� ṛṣṭv 岵ٲⲹ ٲṛṇ� 貹ṣa峾dzⲹٲ� te 'pi śܳٱ ṃv貹ⲹٳٱ| tatastau ٲ岹ṣṭԲ� ٲٳ屹� ś� kuruto ⲹԱ ٳٱ śṣaٳپ śṇa첹ٳś Ჹīٳپ||
屹岹貹ṇa ṣmԳ峾ܻ岵ⲹԲ� ٲ� ԲԲṣītٲ� 貹ٲūṭaⲹ� ܻṛśaܰṣi� ūīDZ貹ܰ� śṃcԲԲīٲ� ⲹᱹٲ첹ᱹīūٲ� ⲹٳٲٲ� Ի岹ٳٲ� ḥk� ī� � 첹ṭu峾� 岹峾Գܲٳٲ� yena Դdz屹ūٱԲ ٱԱṇḍԲ� tadapi ṛcṇās岹ⲹٳٲ|| ٲٲ� ٳ� ٲ� papraccha| 쾱� te � karma ṛt� Բṃv� ḥk� ī� � 첹ṭu峾� 岹� vedayasa iti|| preta | 徱ٲ hi samudrate na īԲ prayojanam| ٳٲٲٳ� 貹ṛc sa te ī� 첹dzپ� 첹ṣyīپ|| ٳṣmԳ峾ܻ岵ⲹԴDzԲ ṃsٱԴDZ貹ṃkٳٲ�||
tena khalu samayena pratisaṃlayanādyutthāya ٲṛṇ� 貹ṣa� ܰܰ� � śⲹپ ṣaܻ� Աḍa첹Ա첹ś ca 貹ṣaٲ� sakāśānܰܰ� � śṛṇdzٲⲹԾⲹԲԻⲹ�| tato ܻ ٳٲ� ū辱Բ<� priyālāpina> īپ岵ٲ徱Բ� ٲūṅgś| tatra āyuṣmatta� 峾ܻ岵ⲹԲ岹dz| ehi ܻ岵ⲹԲ 岵ٲ� te ܳٲٱٲ岵īپ|| ܻ岵ⲹԲ | 岵峾ⲹ� bhadatta pretacārikāyāstatr� ٲṣa� ūīDZ貹ܰ� 貹ٴDZ貹ܰṣi� śṃcԲԲ� ܰԻ� paramadurgandham| ca|
śṣk첹ṇṭṣṭṭa� ܻḥkٲ� ṛdśDZ貹ñśⲹ�|
śṃcԲԲܰ 徱� ܲūṣmūīṛśānԲ� ṛśa�||
ԲԲ� śṃcԲԴ ٳⲹٳٰܳٲ�|
첹ṇiǰś Ի岹Բ屹پ||
ܲܰṣa 辱 ٳٴ ⲹԲīḍiٲ�|
ٲ� Ի岹Դ ḥk� vedati 岹峾||
쾱� tena praṛt� 貹� martyaloke ܻṇaپ||
| 貹ī ܻ岵ⲹԲ sa preta icchasi tasya 첹dzپ� śdzٳܳ|| 𱹲� bhadatta|| tena hi ܻ岵ⲹԲ śṛṇ ca ṣṭ ca manasi kuru ṣiṣy|
ūٲū� ܻ岵ⲹԲ Ჹṛh nagare 'Բⲹٲ� śṣṭī ḍh Դ Dz īṇaś貹 śṇaԲܻ徱ٴ śṇaԲپ貹ī| tasya 貹ñٰṇīkṣuśśԾ yatra ṣu� īḍyٱ| asati ca ܻnāmutpāde pratyekaܻ loka utpadyatte īԳܰ첹貹� ٳٲśⲹԲ 첹岹ṣiṇīy lokasya|| 屹岹Բⲹٲ� pratyekabuddho īnadīnānukampī ٳٲśⲹԲī sa ūԱ Ծⲹ ٰīⲹ Ჹṛh� 辱ṇḍⲹ 屹ṣa| sa ca 岹ٳٲ� ṣaⲹ ṛṣṭa�| tasya Աṣu ܱ貹徱ṣṭ�| sa śṣṭś� ⲹٲԲś峾ܱ貹ṃkٳٲ� śṣṭ ca sa pratyekabuddho ṛṣṭa� ⲹ徱첹śٳٲ徱첹ś| ṛṣṭv śṣṭ ܰٲ�| ⲹⲹ prayojanamiti|| ٲ첹ܻ� kathayati| ṛh貹ٱ ṣuԱپ|| tatastena ṛh貹پ ṛt첹ܰṣañ 岹ٳ ⲹṣu� prayaccheti| sa ca ṛh貹پ� kenacideva 첹ṇīyԲ ⲹ ṃpٳٲ�|| atha tasya ܰṣaⲹ 貹ī dravye ٲⲹܳٱ貹ԲԲ� yadyahamasya � ܲԲṣa 岵ṣyīپ| ٱԾṣṭپٰⲹٲԲṇa ٲپ屹ⲹԾ첹ṣṇܲ 'ٲⲹٳٲū貹ٱⲹⲹ� 貹� ٳٲܳٱⲹ sa pratyeka buddha ܰٲ�| re ṣo ٰ� dehi� te 峾īپ|| asamanvāhṛtyārhacchrāvakapratyekaܻnā� ñԲ岹śԲ� na pravartata iti| īnadīnānukampitayā ṛtⲹܰṣo 'ⲹԳܲ� kartavya iti ٲٱٰܱ貹峾ٲ|| tato 'sau ܰ峦 nirghṛṇahṛdayastadgṛītvā پܱٲ� ś� ٳٱ 屹ṇa ū⾱ٱ ܱ貹īṣu峦ⲹ tasmai pratyekaܻyānupradadau| tena ṃlṣiٲ| sa cittayati bahvanena ٲ貹 貹� ṛtپ| sa ٲٳٱ ǰ⾱ٱ ٳٲ�||
| 쾱� manyase ܻ岵ⲹԲ yo 'sau tena Բ tena samayena ṛt첹ܰṣa ī岹ⲹ� sa ٲ�| tasya 첹ṇo Բ ṃs 'Բٳٲ� ḥkԳܲūٲԾī辱 ٲūٲ� ṛṣṭaٲ� ḥkԳܲپ| ٲٳٲ te ܻ岵ⲹԲ ٲⲹṇҲ ⲹٳٲⲹ� ⲹٳ 𱹲ṃvidhā ṣ� na syurye pretasya| iti hi ܻ岵ⲹԲ ٳٲṛṣṇān� 첹ṇāmٳٲṛṣṇo 첹 ٳٲśܰ峾ٳٲśܰ ⲹپśṇāṃ vyatimiśrasٲٳٲ te ܻ岵ⲹԲ ٳٲṛṣṇān 첹ṇyⲹ ⲹپśṇi ٳٲśܰṣv𱹲 첹Dz� 첹ṇīy ity𱹲� te ܻ岵ⲹԲ śṣiٲⲹ||
idamavocadāttamanā ṣmԳ峾ܻ岵ⲹԴ 'nye ca ܰḍād bhagavato ṣiٲⲹԲԻ岹||
ḍaśپ 41|
buddho Բٰṛt ܰܰṛt Ծٲ� ūᾱٴ Ჹī ᲹٰԾ� 貹ܰ� śṣṭ� ٳ𱹲岵ⲹṣaܰḍa� kinnarairmahoragairiti 𱹲岵ⲹṣāsܰḍa쾱ԲԲǰⲹٴ buddho ñٴ ṇy ī ī辱ṇḍٲśⲹԲԲٲⲹⲹṣaⲹ貹ṣkṇāṃ ś屹첹ṅg Ჹṛh viharati 걹Ա 첹Ի岹첹Ծ|| ⲹ 'Գܳٳٲ ⲹṃbǻṃbܻ ٲṣm� śٰܻܳ岵ⲹ峾ⲹ� پñ ṛt na 屹ٱ辱ṇḍ첹� 貹ǰṣy屹 屹ԲԲ첹پⲹٱⲹ ekasattvamapi na dz屹 iti| ٲٲ屹ṣmٳٲ Բ � 첹峦ԲԲ첹� ٲ� 첹峦ٳپⲹٲ� ٲ�| tau tatra ٳٱ� ٲ峾ٱ貹� ṛṣṭv 岵ٲⲹ ٲṛṇ� 貹ṣa峾dzⲹٲ� te 'pi śܳٱ ṃv貹ⲹٳٱ| tatastau ٲ岹ṣṭԲ� ٲٳ屹� ś� kuruto ⲹԱ ٳٱ śṣaٳپ śṇa첹ٳś Ჹīٳپ||
屹岹貹ṇa ṣmԳ峾ܻ岵ⲹԲ� ٲ� ԲԲṣītٲ� 貹ٲūṭaⲹ� ܻṛśaܰṣi� ūīDZ貹ܰ� śṃcԲԲīٲ� ⲹᱹٲ첹ᱹīūٲ� ⲹٳٲٲ� Ի岹ٳٲ� ḥk� ī� � 첹ṭu峾� 岹峾Գܲٳٲ� yena Դdz屹ūٱԲ ٱԱṇḍԲ� tadapi ṛcṇās岹ⲹٳٲ|| ٲٲ� ٳ� ٲ� papraccha| 쾱� te � karma ṛt� Բṃv� ḥk� ī� � 첹ṭu峾� 岹� vedayasa iti|| preta | 徱ٲ hi samudrate na īԲ prayojanam| ٳٲٲٳ� 貹ṛc sa te ī� 첹dzپ� 첹ṣyīپ|| ٳṣmԳ峾ܻ岵ⲹԴDzԲ ṃsٱԴDZ貹ṃkٳٲ�||
tena khalu samayena pratisaṃlayanādyutthāya ٲṛṇ� 貹ṣa� ܰܰ� � śⲹپ ṣaܻ� Աḍa첹Ա첹ś ca 貹ṣaٲ� sakāśānܰܰ� � śṛṇdzٲⲹԾⲹԲԻⲹ�| tato ܻ ٳٲ� ū辱Բ<� priyālāpina> īپ岵ٲ徱Բ� ٲūṅgś| tatra āyuṣmatta� 峾ܻ岵ⲹԲ岹dz| ehi ܻ岵ⲹԲ 岵ٲ� te ܳٲٱٲ岵īپ|| ܻ岵ⲹԲ | 岵峾ⲹ� bhadatta pretacārikāyāstatr� ٲṣa� ūīDZ貹ܰ� 貹ٴDZ貹ܰṣi� śṃcԲԲ� ܰԻ� paramadurgandham| ca|
śṣk첹ṇṭṣṭṭa� ܻḥkٲ� ṛdśDZ貹ñśⲹ�|
śṃcԲԲܰ 徱� ܲūṣmūīṛśānԲ� ṛśa�||
ԲԲ� śṃcԲԴ ٳⲹٳٰܳٲ�|
첹ṇiǰś Ի岹Բ屹پ||
ܲܰṣa 辱 ٳٴ ⲹԲīḍiٲ�|
ٲ� Ի岹Դ ḥk� vedati 岹峾||
쾱� tena praṛt� 貹� martyaloke ܻṇaپ||
| 貹ī ܻ岵ⲹԲ sa preta icchasi tasya 첹dzپ� śdzٳܳ|| 𱹲� bhadatta|| tena hi ܻ岵ⲹԲ śṛṇ ca ṣṭ ca manasi kuru ṣiṣy|
ūٲū� ܻ岵ⲹԲ Ჹṛh nagare 'Բⲹٲ� śṣṭī ḍh Դ Dz īṇaś貹 śṇaԲܻ徱ٴ śṇaԲپ貹ī| tasya 貹ñٰṇīkṣuśśԾ yatra ṣu� īḍyٱ| asati ca ܻnāmutpāde pratyekaܻ loka utpadyatte ī
| 쾱� manyase ܻ岵ⲹԲ yo 'sau tena Բ tena samayena ṛt첹ܰṣa ī岹ⲹ� sa ٲ�| tasya 첹ṇo Բ ṃs 'Բٳٲ� ḥkԳܲūٲԾī辱 ٲūٲ� ṛṣṭaٲ� ḥkԳܲپ| ٲٳٲ te ܻ岵ⲹԲ ٲⲹṇҲ ⲹٳٲⲹ� ⲹٳ 𱹲ṃvidhā ṣ� na syurye pretasya| iti hi ܻ岵ⲹԲ ٳٲṛṣṇān� 첹ṇāmٳٲṛṣṇo 첹 ٳٲśܰ峾ٳٲśܰ ⲹپśṇāṃ vyatimiśrasٲٳٲ te ܻ岵ⲹԲ ٳٲṛṣṇān 첹ṇyⲹ ⲹپśṇi ٳٲśܰṣv𱹲 첹Dz� 첹ṇīy ity𱹲� te ܻ岵ⲹԲ śṣiٲⲹ||
idamavocadāttamanā ṣmԳ峾ܻ岵ⲹԴ 'nye ca ܰḍād bhagavato ṣiٲⲹԲԻ岹||