Avadanasataka [sanskrit]
51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953
The Sanskrit edition of the Avadanasataka (literally “century of noble deeds�): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदा�-शत�)
Chapter 10 - Rāja
پ 10
buddho Բٰṛt ܰܰṛt Ծٲ� ūᾱٴ Ჹī ᲹٰԾ� 貹ܰ� śṣṭ� ٳ𱹲岵ⲹṣaܰḍa� kinnarairmahoragairiti 𱹲岵ⲹṣaԻܰḍa쾱ԲԲǰⲹٴ buddho ñٴ ṇy ī ī辱ṇḍٲśⲹԲԲٲⲹⲹṣaⲹ貹ṣkṇāṃ ś屹첹ṅg� ś屹ٲ� viharati jetavane 'ٳ辱ṇḍ岹峾|| tena khalu samayena Բᾱٰ첹ś ٲśٰܰܲ屹ٲ 貹貹� viruddhau ūٳ�|| atha 'ٲśٰśٳܰṅgⲹ� ṃnⲹ پⲹśⲹ� ٳⲹ� 貹ٳپⲹ� na� Բᾱٲ� 첹śԾٴ ܻⲹ||
aśrauṣīd Բᾱٰ첹ś aٲśٰśٳܰṅgⲹ� ṃnⲹ پⲹśⲹ� ٳⲹ� 貹ٳپⲹ� ca * * * * namajātaśatru� ٲⲹԾٴ ܻⲹ|| atha ñ 'ٲśٰṇ� ñ� Բᾱٲ� 첹śⲹ sarvo پⲹ� paryasto 'ś ٳⲹ� 貹ٳپⲹ� 貹ⲹٲ�| Բᾱٰ첹ś jito īٴ � 貹ᾱٲ� 貹ṛṣṻīṛt ekarathena ś屹ī� ṣṭ�| 𱹲� 屹ٰ辱||
atha Բᾱٰ첹ś� śǰ岵� śⲹ첹 첹DZ� 岹ٳٱ ٳ貹 ⲹٳٲ�| tatra ca ś屹ٲ峾Բⲹٲ� śṣṭī ḍh Դ Dz īṇaś貹 śṇaԲܻ徱ٴ śṇaԲپ貹ī| tena śܳٲ� ⲹٳ Բᾱٰ첹ś jito Բ� 貹ṛṣṻīṛt ekaratheneha ṣṭ iti śܳٱ ca punaryena Բᾱٰ첹śٱԴDZ貹ṃkٳٲ ܱ貹ṃkⲹ Բᾱٲ� 첹ś� Ჹṣ� ca ⾱ٱDZ峦| 쾱ٳ� deva śǰ첹� kriyate '� devasya 屹ٲܱṇaԳܱⲹ峾 yena 𱹲� punarapi ⲹٳṣṭṇa� 첹ṣyīپ| tena tasya Բܱṇaś� ṛt ⲹٰDZ貹ṣṭ� ܰṣa ܳٳٳٲ� ܰṣa� na 貹śⲹپ utthito ܱ貹ṣṭ||
atha ñ Բᾱٰ첹śԲ ṣa ܰṣāḥ samattata ܳٲṛṣṭāḥ śṛṇܳٲ janapradāniti| 屹ٲԱ dvau 屹ԲDzԲⲹ� ṃj貹� ܰܳٲ�| asti ī 峾 ṃg峾� tatra ye ٲ� ܰṣāsٱ ṃg峾ś ٳⲹٳٱ ye ٱ madhye ye ٰܳṛṣṭāḥ śūraܰṣāsٱ ṛṣṻٲ iti|| tataste ñ iti 徱ٲٳٲ� śܳٱ Բᾱٰ첹śٲٳ ٳܰṅgⲹ� ṃnⲹ پⲹśⲹ� ٳⲹ� 貹ٳپⲹ� ca namajātaśatrubhinirto ܻⲹ|| tato Բᾱ 첹śԲ ñ 'ٲśٰǰīٰܳⲹ sarvo پⲹ� paryasto 'ś ٳⲹ� 貹ٳپⲹ� paryasto namapyajātaśatru� īٰܳ� ᾱٲ� bhītabhagnaparāᾱٲ� 貹ṛṣṻīṛt� jīvagrā� gṛhīt ekarathe 'bhiropya yena bhagaṃstenopasaṃkrātta�| ܱ貹ṃkⲹ ٲ� 岹 ś vandit ٳٱ Ծṣīdٳپ| ٳٲԾṣaṇṇ Բᾱٰ첹ś bhagavattamityavocat| ⲹ� hi bhadatta ٲśٰܻīٰⲹ me ī amapatrasya sapatno na 峾Բ� īⲹ貹DZ貹⾱ٳ� ⲹ屹ⲹⲹٰܳ 'ⲹ� bhavati ñ峾Բپ|| ñ mahārājetyukt bhagaṃstas� � ٳ� ṣaٱ|
jayo � prasavati duḥk� śٱ 貹ᾱٲ�|
suk� śٱ hit Ჹⲹ貹Ჹⲹ||
atha ñ� Բᾱٲ� 첹śsyaitadabhavat| ⲹԳ rājⲹ� pratilabd� tadasya śṣṭԲ� | ⲹԲԱԲ� ṇa prarayeyamiti|| atha prasenajit첹ślasٲ� śṣṭԲ� ṇa prarayati|| sa kathayati| ṅkṣām � sap� me ⲹٳbhiruciٲ� ⲹԳܱⲹٱپ|| tato sarvavijite ṇṭ屹ṣaṇa� ٲ� 岹ٳٲ� me śṣṭԱ 첹� ⲹپ|| 屹ٳٱԲ śṣṭ buddhapramukho bhikṣusaṅghassap� ٱԴDZ貹ԾԳٰٲ� ca prasenajitsaparira� 屹ٳٲś śśṣu ᲹԲ� prativasatti ٱṣāṃ ūٲṃpṣaṇa� ṛt| sap� yūⲹ� 첹 ⲹٳṣṭṇa� ܰ貹ś� viharata 쾱ṃc岵ٲⲹ budd� śṇa� gacchata � ca bhikṣusaṅg� ca 峾첹ñ ᲹԲ� ñٲٳ岵ٲ� 貹ܱپ|| tena sap� saśrāvakasaṅgho ٰṇ� ٰṛt� ūԾ ca ṇiśٲṇi ś ԾᾱԾ|| ٲⲹԲ ٲ� 岹ǰԾ貹ٲⲹ ٲ� ṣṇپ ṇi� | anenā� śūԲ ٳٴdzٱԲ ⲹ貹ٲ岵Բ Ի loke ⲹ 貹ṇҲ buddho ūīṇān� sattnā� ⾱ ܰ� dz⾱ anāśvasnāmāśsayi 貹Ծṛt� parinirpayiteti||
atha bhagaṃstasya śṣṭԴ ٳܱ貹貹� 첹貹貹� ca jñāt ٲ� 屹ṣīt| khalu yasminsamaye ܻ ٳٲ� ٲ� 屹ṣkܰٳپ tasminsamaye īīٲdz屹 ṣo ܰԲԾśⲹ ś岹岵پ śܱ貹ṣṭ岵ٳپ| 岵ٳپ � ṃjī� ūٰ� ṃgٲ� ܰ� mahāܰ� ٲ貹Բ� 貹Բīܻ岹� niܻ岹ṭaṭa� � ܱܳܳٱ貹� 貹峾� mahā貹峾� narakāngat ye ṣṇԲٱṣu śītibhūt nipatatti ye śītanarakāsteṣūṣṇībhūt nipatatti| tena ٱṣāṃ sattnā� ṇāvśṣāḥ pratiprasrabhyatte| teṣām𱹲� bhavati| 쾱� nu vⲹ� bhavatta ٲśܳ 岹ԲⲹٰDZ貹貹Բ iti| ٱṣāṃ prasādasaṃjananārt� ԲԾٲ� visarjayati| ٱṣāṃ Ծٲ� ṛṣṭv� bhavati| na hyeva vⲹ� bhavatta ٲśܳ ⲹٰDZ貹貹Բ api ٱⲹū岹śԲ� sattvo 'snubhāvenāsmāka� ṇāvśṣāḥ پ iti| te nirmitte ٳٲⲹ tannarakavedanīⲹ� karma kṣapayit 𱹲Գṣyṣu پԻ� ṛhṇaٳپ yatra satnā� ᲹԲū bhavatti| ܱ貹ṣṭ岵پ ścāturmahārājikāṃsrayastriṃśānmāṃstuṣinirmāṇaratīnparanirmitavaśavartino ⾱ԲܰdzԳṇa� parītbhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇyaprasanbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndengat anitⲹ� duḥk� śūԲⲹٳٲܻ岵ṣaⲹٳپ gāthādvⲹ� ca ṣaٳٱ|
� Ծṣk峾ٲ ⲹ� ܻśԱ|
ܲīٲ ṛtܲԲ� sainⲹ� Բḍāg ñᲹ�||
yo hyasmindharmavinaye ٳٲśṣyپ|
ⲹ پṃs� duḥkhasٲ� 첹ṣyپ iti||
atha ṣaٰ� lokadhātumanhiṇḍya bhagavattameva ṛṣṻٲ� ṛṣṻٲ� samanugacchatti| tadyadi atīٲ� karma vkartukāmo bhavati ٲ� ṛṣṻٴ 'ٳٲīⲹٳٱ| 岵ٲ� vkartukāmo bhavati purasdaٳٲīⲹٳٱ| ԲDZ貹貹ٳپ� vkartukāmo bhavati 岹ٲ 'ٳٲīⲹٳٱ| پⲹܱ貹貹ٳپ� vkartukāmo bhavati pārṣṇmaٳٲīⲹٳٱ| ٴDZ貹貹ٳپ� vkartukāmo bhavati ṅgṣṭ 'ٳٲīⲹٳٱ| ԳṣyDZ貹貹ٳپ� vkartukāmo bhavati ԳܲԴٳٲīⲹٳٱ| balacakravartirājⲹ� vkartukāmo bhavati me karatale 'ٳٲīⲹٳٱ| cakravartirājⲹ� vkartukāmo bhavati 岹ṣiṇe karatale 'ٳٲīⲹٳٱ| 𱹴DZ貹貹ٳپ� vkartukāmo bhavati nābhmaٳٲīⲹٳٱ| ś屹첹ǻ� vkartukāmo bhavati 'ٳٲīⲹٳٱ| ٲ첹ǻ� vkartukāmo bhavati ūrṇāmaٳٲīⲹٳٱ| Գܳٳٲ� ⲹṃbǻ� vkartukāmo bhavati ṣṇīṣe 'ٳٲīⲹٳٱ||
atha ṣo ٳٲ� ٰ� 岹ṣiṇīkṛtⲹ bhagavata ṣṇīṣe 'ttarhi�| ٳṣmԲԻ岹� ṛt첹ṭo ٳٲ� papraccha|
屹 ṅgٰ vakttarānniṣkasita� 첹貹�|
avabhāsi yena 徱ś� samatddikareṇodaya yathaiva||
ٳś ṣaٱ|
vigatodva 岹Բⲹ岹īṇ� ܻ jagatyuttamahetubhū�|
ṇa� śṅkṛṇܰ� ٲܱ貹岹śⲹٳپ ᾱ jiraya�||
ٲٰ� svayamadhigamya ī buddh
śdzǹ� śṇa jinendra kāṅkṣinā�|
īܲԾṛṣ gbhiruܳٱ貹ԲԲ� vyapanaya saṃśⲹṃ śܲ�||
nākasmāllavaṇajalādrirājadhair�
saṃܻḥ ٲܱ貹岹śⲹٳپ ٳ�|
yasrthe ٲܱ貹岹śⲹٳپ ī�
ٲ� śdzٳ� ṣaٳپ te ᲹԲܲ iti||
āha| 𱹲ٲԲԻ岹ٲ| ٱٲⲹⲹԲԻ岹 tathāga ٳٲ� samyaksaṃܻḥ ٲ� 屹ṣkܰٳپ| 貹śⲹ ٱԲԻԱԲ śṣṭ ٲٳ岵ٲⲹ saśrāvakasaṅghasyaivaṃvid� ٰ� kṛٲṃ mahājanakāⲹ� ca ś niyuktam|| 𱹲� bhadatta|| ṣānԻ岹 śṣṭī anena śūԲ ٳٴdzٱԲ ⲹ貹ٲ岵Բ ca trikalpāsaṃkhyeyasamudānī� ǻ� ܻīⲹ mahākaruṇāparibhāvi� ṣa� pārami� paripūrbhayaprado 峾 ⲹṃbܻ ṣyپ 岹śśٳܰśⲹٰ屹ṇi첹� smṛtyupasthānairmahākaruṇa ca| ayamasya deyadharmo yo ٳپ ٳٲ岹 iti||
idamavocadāttamanasaste ṣa bhagavato ṣiٲⲹԲԻ岹||
buddho Բٰṛt ܰܰṛt Ծٲ� ūᾱٴ Ჹī ᲹٰԾ� 貹ܰ� śṣṭ� ٳ𱹲岵ⲹṣaܰḍa� kinnarairmahoragairiti 𱹲岵ⲹṣaԻܰḍa쾱ԲԲǰⲹٴ buddho ñٴ ṇy ī ī辱ṇḍٲśⲹԲԲٲⲹⲹṣaⲹ貹ṣkṇāṃ ś屹첹ṅg� ś屹ٲ� viharati jetavane 'ٳ辱ṇḍ岹峾|| tena khalu samayena Բᾱٰ첹ś ٲśٰܰܲ屹ٲ 貹貹� viruddhau ūٳ�|| atha 'ٲśٰśٳܰṅgⲹ� ṃnⲹ پⲹśⲹ� ٳⲹ� 貹ٳپⲹ� na� Բᾱٲ� 첹śԾٴ ܻⲹ||
aśrauṣīd Բᾱٰ첹ś aٲśٰśٳܰṅgⲹ� ṃnⲹ پⲹśⲹ� ٳⲹ� 貹ٳپⲹ� ca * * * *
atha Բᾱٰ첹ś� śǰ岵� śⲹ첹 첹DZ� 岹ٳٱ ٳ貹 ⲹٳٲ�| tatra ca ś屹ٲ峾Բⲹٲ� śṣṭī ḍh Դ Dz īṇaś貹 śṇaԲܻ徱ٴ śṇaԲپ貹ī| tena śܳٲ� ⲹٳ Բᾱٰ첹ś jito Բ� 貹ṛṣṻīṛt ekaratheneha ṣṭ iti śܳٱ ca punaryena Բᾱٰ첹śٱԴDZ貹ṃkٳٲ ܱ貹ṃkⲹ
atha ñ Բᾱٰ첹śԲ ṣa ܰṣāḥ samattata ܳٲṛṣṭāḥ śṛṇܳٲ janapradāniti| 屹ٲԱ dvau 屹ԲDzԲⲹ� ṃj貹� ܰܳٲ�| asti ī 峾 ṃg峾� tatra ye ٲ� ܰṣāsٱ ṃg峾ś ٳⲹٳٱ ye ٱ madhye ye ٰܳṛṣṭāḥ śūraܰṣāsٱ ṛṣṻٲ iti|| tataste ñ iti 徱ٲٳٲ� śܳٱ
jayo � prasavati duḥk� śٱ 貹ᾱٲ�|
atha ñ� Բᾱٲ� 첹ś
atha bhagaṃstasya śṣṭԴ ٳܱ貹貹� 첹貹貹� ca jñāt ٲ� 屹ṣīt| khalu yasminsamaye ܻ ٳٲ� ٲ� 屹ṣkܰٳپ tasminsamaye īīٲdz屹 ṣo ܰԲԾśⲹ ś岹岵پ śܱ貹ṣṭ岵ٳپ| 岵ٳپ � ṃjī� ūٰ� ṃgٲ� ܰ� mahāܰ� ٲ貹Բ� 貹Բīܻ岹� ni
� Ծṣk峾ٲ ⲹ� ܻśԱ|
ܲīٲ ṛtܲԲ� sainⲹ� Բḍāg ñᲹ�||
yo hyasmindharmavinaye ٳٲśṣyپ|
ⲹ پṃs� duḥkhasٲ� 첹ṣyپ iti||
atha ṣaٰ� lokadhātumanhiṇḍya bhagavattameva ṛṣṻٲ� ṛṣṻٲ� samanugacchatti| tadyadi atīٲ� karma vkartukāmo bhavati ٲ� ṛṣṻٴ 'ٳٲīⲹٳٱ| 岵ٲ� vkartukāmo bhavati purasdaٳٲīⲹٳٱ| ԲDZ貹貹ٳپ� vkartukāmo bhavati 岹ٲ 'ٳٲīⲹٳٱ| پⲹܱ貹貹ٳپ� vkartukāmo bhavati pārṣṇmaٳٲīⲹٳٱ| ٴDZ貹貹ٳپ� vkartukāmo bhavati ṅgṣṭ 'ٳٲīⲹٳٱ| ԳṣyDZ貹貹ٳپ� vkartukāmo bhavati ԳܲԴ
atha ṣo ٳٲ� ٰ� 岹ṣiṇīkṛtⲹ bhagavata ṣṇīṣe 'ttarhi�| ٳṣmԲԻ岹� ṛt첹ṭo ٳٲ� papraccha|
屹 ṅgٰ vakttarānniṣkasita� 첹貹�|
avabhāsi yena 徱ś� samatddikareṇodaya yathaiva||
ٳś ṣaٱ|
vigatodva 岹Բⲹ岹īṇ� ܻ jagatyuttamahetubhū�|
ṇa� śṅkṛṇܰ� ٲܱ貹岹śⲹٳپ ᾱ jiraya�||
ٲٰ� svayamadhigamya ī buddh
śdzǹ� śṇa jinendra kāṅkṣinā�|
īܲԾṛṣ gbhiru
nākasmāllavaṇajalādrirājadhair�
saṃܻḥ ٲܱ貹岹śⲹٳپ ٳ�|
yasrthe ٲܱ貹岹śⲹٳپ ī�
ٲ� śdzٳ� ṣaٳپ te ᲹԲܲ iti||
āha| 𱹲ٲԲԻ岹ٲ| ٱٲⲹⲹԲԻ岹 tathāga ٳٲ� samyaksaṃܻḥ ٲ� 屹ṣkܰٳپ| 貹śⲹ ٱԲԻԱԲ śṣṭ ٲٳ岵ٲⲹ saśrāvakasaṅghasyaivaṃvid� ٰ� kṛٲṃ mahājanakāⲹ� ca ś niyuktam|| 𱹲� bhadatta|| ṣānԻ岹 śṣṭī anena śūԲ ٳٴdzٱԲ ⲹ貹ٲ岵Բ ca trikalpāsaṃkhyeyasamudānī� ǻ� ܻīⲹ mahākaruṇāparibhāvi� ṣa� pārami� paripūrbhayaprado 峾 ⲹṃbܻ ṣyپ 岹śśٳܰśⲹٰ屹ṇi첹� smṛtyupasthānairmahākaruṇa ca| ayamasya deyadharmo yo ٳپ ٳٲ岹 iti||
idamavocadāttamanasaste ṣa bhagavato ṣiٲⲹԲԻ岹||