365bet

Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds�): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदा�-शत�)

Chapter 10 - Rāja

پ 10

buddho 󲹲Բٰṛt ܰܰṛt Ծٲ� ūᾱٴ Ჹī Ჹٰ󲹲Ծ� 貹ܰ� śṣṭ󾱲� ٳ󲹱󲹾𱹲岵ⲹṣaܰḍa� kinnarairmahoragairiti 𱹲岵ⲹṣaԻ󲹰ܰḍa쾱ԲԲǰⲹٴ buddho 󲹲 ñٴ ṇy ī ī辱ṇḍٲśⲹԲԲٲⲹⲹ󲹾ṣaⲹ貹ṣkṇāṃ ś屹첹ṅg� ś屹ٲ� viharati jetavane 'ٳ󲹱辱ṇḍ岹峾|| tena khalu samayena Բᾱٰ첹ś ٲśٰܰܲ屹ٲ 貹貹� viruddhau ūٳ�|| atha 'ٲśٰśٳܰṅgⲹ� ṃnⲹ 󲹲پⲹśⲹ� ٳ󲹰ⲹ� 貹ٳپⲹ� na� Բᾱٲ� 첹ś󾱲Ծٴ ܻⲹ||

aśrauṣīd Բᾱٰ첹ś aٲśٰśٳܰṅgⲹ� ṃnⲹ 󲹲پⲹśⲹ� ٳ󲹰ⲹ� 貹ٳپⲹ� ca * * * * namajātaśatru� ٲⲹ󾱲Ծٴ ܻⲹ|| atha ñ 'ٲśٰṇ� ñ� Բᾱٲ� 첹śⲹ sarvo 󲹲پⲹ� paryasto 'ś ٳ󲹰ⲹ� 貹ٳپⲹ� 貹ⲹٲ�| Բᾱٰ첹ś jito īٴ 󲹲� 貹ᾱٲ� 貹ṛṣṻīṛt ekarathena ś屹ī� ṣṭ�| 𱹲� 屹ٰ辱||

atha Բᾱٰ첹ś� śǰ岵� śⲹ첹 첹DZ� 岹ٳٱ ٳ貹 ⲹٳ󾱳ٲ�| tatra ca ś屹ٲ峾Բⲹٲ� śṣṭī ḍh 󲹲Դ Dz īṇaś貹 śṇa󲹲Բܻ徱ٴ śṇa󲹲Բپ貹ī| tena śܳٲ� ⲹٳ Բᾱٰ첹ś jito 󲹲Բ� 貹ṛṣṻīṛt ekaratheneha ṣṭ iti śܳٱ ca punaryena Բᾱٰ첹śٱԴDZ貹ṃkٳٲ ܱ貹ṃkⲹ Բᾱٲ� 첹ś� Ჹṣ� ca 󲹲⾱ٱDZ峦| 쾱ٳ� deva śǰ첹� kriyate ' devasya 屹ٲܱṇaԳܱⲹ峾 yena 𱹲� punarapi ⲹٳṣṭṇa� 첹ṣyīپ| tena tasya Բܱṇaś� ṛt ⲹٰDZ貹ṣṭ� ܰṣa ܳٳٳ󾱳ٲ� ܰṣa� na 貹śⲹپ utthito ܱ貹ṣṭ||

atha ñ Բᾱٰ첹śԲ ṣa ܰṣāḥ samattata ܳٲṛṣṭāḥ śṛṇܳٲ janapradāniti| 屹ٲԱ dvau 屹ԲDzԲⲹ� ṃj貹� ܰܳٲ�| asti ī ṃg峾� tatra ye ٲ� ܰṣāsٱ ṃg峾ś ٳⲹٳٱ ye ٱ madhye ye ٰܳṛṣṭāḥ śūraܰṣāsٱ ṛṣṻٲ iti|| tataste ñ iti 徱ٲٳٲ� śܳٱ Բᾱٰ첹śٲٳ ٳܰṅgⲹ� ṃnⲹ 󲹲پⲹśⲹ� ٳ󲹰ⲹ� 貹ٳپⲹ� ca namajātaśatrubhinirto ܻⲹ|| tato Բᾱ 첹śԲ ñ 'ٲśٰǰīٰܳⲹ sarvo 󲹲پⲹ� paryasto 'ś ٳ󲹰ⲹ� 貹ٳپⲹ� paryasto namapyajātaśatru� īٰܳ� ᾱٲ� bhītabhagnaparāᾱٲ� 貹ṛṣṻīṛt� jīvagrā� gṛhīt ekarathe 'bhiropya yena bhagaṃstenopasaṃkrātta�| ܱ貹ṃkⲹ 󲹲ٲ� ś vandit ٳٱ Ծṣīdٳپ| ٳٲԾṣaṇṇ Բᾱٰ첹ś bhagavattamityavocat| ⲹ� hi bhadatta ٲśٰܻī󲹰ٰⲹ me ī amapatrasya sapatno na 𳦳峾Բ� īⲹ貹DZ貹⾱ٳ� ⲹ屹ⲹⲹٰܳ 'ⲹ� bhavati ñ峾Բپ|| ñ mahārājetyukt bhagaṃstas� ٳ� ṣaٱ|

jayo prasavati duḥk� śٱ 貹ᾱٲ�|
suk� śٱ hit Ჹⲹ貹Ჹⲹ||

atha ñ� Բᾱٲ� 첹śsyaitadabhavat| ⲹԳ rājⲹ� pratilabd� tadasya śṣṭ󾱲Բ� | ⲹԲԱ󲹳Բ� ṇa prarayeyamiti|| atha prasenajit첹ślasٲ� śṣṭ󾱲Բ� ṇa prarayati|| sa kathayati| ṅkṣām sap� me ⲹٳbhiruciٲ� ⲹԳܱⲹ󲹳ٱپ|| tato sarvavijite ṇṭ屹ṣaṇa� ٲ� 岹ٳٲ� me śṣṭ󾱲Ա 󲹳첹� ⲹپ|| 屹ٳٱԲ śṣṭ󾱲 buddhapramukho bhikṣusaṅghassap� 󲹰ٱԴDZ貹ԾԳٰٲ� ca prasenajitsaparira� 屹ٳٲś śśṣu ᲹԲ� prativasatti ٱṣāṃ ūٲṃpṣaṇa� ṛt| sap� yūⲹ� ⲹٳṣṭṇa� ܰ󲹲貹ś� viharata 쾱ṃc岵ٲⲹ budd� śṇa� gacchata 󲹰� ca bhikṣusaṅg� ca 峾첹ñ ᲹԲ� ñٲٳ岵ٲ� 貹ܱ󱹲پ|| tena sap� 󲹲saśrāvakasaṅgho 󲹳 ٰṇ� ٰṛt� ūԾ ca ṇiśٲ󲹲ṇi ś ԾᾱԾ|| 󲹲ٲⲹԲ 󲹲ٲ� 岹ǰԾ貹ٲⲹ ٲ� ṣṇپ ṇi� | anenā� śūԲ ٳٴdzٱԲ ⲹ󲹰貹ٲ岵Բ Ի loke 貹ṇҲ buddho ūīṇān� sattnā� ܰ� dz⾱ anāśvasnāmāśsayi 貹Ծṛt� parinirpayiteti||

atha bhagaṃstasya śṣṭ󾱲Դ ٳܱ貹貹� 첹貹貹� ca jñāt ٲ� 屹ṣīt| 󲹰 khalu yasminsamaye ܻ 󲹲ٳٲ� ٲ� 屹ṣkܰٳپ tasminsamaye īīٲdz󾱳屹 ṣo ܰԲԾśⲹ ś岹󲹲岵󲹳پ śܱ貹ṣṭ岵󲹳ٳپ| 󲹲岵󲹳ٳپ ṃjī� ūٰ� ṃgٲ� ܰ� mahāܰ� ٲ貹Բ� 貹Բīܻ岹� ni ܻ岹ṭaṭa� 󲹳󲹱� ܱܳܳٱ貹� 貹峾� mahā貹峾� narakāngat ye ṣṇԲٱṣu śītibhūt nipatatti ye śītanarakāsteṣūṣṇībhūt nipatatti| tena ٱṣāṃ sattnā� ṇāvśṣāḥ pratiprasrabhyatte| teṣām𱹲� bhavati| 쾱� nu vⲹ� bhavatta ٲśܳ 岹ԲⲹٰDZ貹貹Բ iti| ٱṣāṃ prasādasaṃjananārt� 󲹲ԲԾٲ� visarjayati| ٱṣāṃ Ծٲ� ṛṣṭv� bhavati| na hyeva vⲹ� bhavatta ٲśܳ ٰDZ貹貹Բ api ٱⲹū岹śԲ� sattvo 'snubhāvenāsmāka� ṇāvśṣāḥ پ iti| te nirmitte ٳٲ󾱱ⲹ tannarakavedanīⲹ� karma kṣapayit 𱹲Գṣyṣu پԻ� ṛhṇaٳپ yatra satnā� ᲹԲū bhavatti| ܱ貹ṣṭ岵󲹳پ ścāturmahārājikāṃsrayastriṃśānmāṃstuṣinirmāṇaratīnparanirmitavaśavartino 󳾲⾱Բ󳾲ܰdz󾱳Գ󳾲ṇa� parītbhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇyaprasanbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndengat anitⲹ� duḥk� śūԲⲹٳٲܻ岵ṣaⲹٳپ gāthādvⲹ� ca ṣaٳٱ|

󲹻󱹲� Ծṣk峾ٲ ⲹ󱹲� ܻśԱ|
ܲīٲ ṛtܲԲ� sainⲹ� Բḍāg ñᲹ�||
yo hyasmindharmavinaye ٳٲśṣyپ|
پṃs� duḥkhasٲ� 첹ṣyپ iti||

atha ṣaٰ󲹲󲹲� lokadhātumanhiṇḍya bhagavattameva ṛṣṻٲ� ṛṣṻٲ� samanugacchatti| tadyadi 󲹲atīٲ� karma vkartukāmo bhavati 󲹲ٲ� ṛṣṻٴ 'ٳٲīⲹٳٱ| 岵ٲ� vkartukāmo bhavati purasdaٳٲīⲹٳٱ| ԲDZ貹貹ٳپ� vkartukāmo bhavati 岹ٲ 'ٳٲīⲹٳٱ| پⲹܱ貹貹ٳپ� vkartukāmo bhavati pārṣṇmaٳٲīⲹٳٱ| ٴDZ貹貹ٳپ� vkartukāmo bhavati ṅgṣṭ 'ٳٲīⲹٳٱ| ԳṣyDZ貹貹ٳپ� vkartukāmo bhavati ԳܲԴٳٲīⲹٳٱ| balacakravartirājⲹ� vkartukāmo bhavati me karatale 'ٳٲīⲹٳٱ| cakravartirājⲹ� vkartukāmo bhavati 岹ṣiṇe karatale 'ٳٲīⲹٳٱ| 𱹴DZ貹貹ٳپ� vkartukāmo bhavati nābhmaٳٲīⲹٳٱ| ś屹첹ǻ� vkartukāmo bhavati 'ٳٲīⲹٳٱ| ٲ첹ǻ� vkartukāmo bhavati ūrṇāmaٳٲīⲹٳٱ| Գܳٳٲ� ⲹṃbǻ� vkartukāmo bhavati ṣṇīṣe 'ٳٲīⲹٳٱ||

atha ṣo 󲹲ٳٲ� ٰ� 岹ṣiṇīkṛtⲹ bhagavata ṣṇīṣe 'ttarhi�| ٳṣmԲԻ岹� ṛt첹ṭo 󲹲ٳٲ� papraccha|

ṅg󲹲ٰ vakttarānniṣkasita� 첹貹�|
avabhāsi yena 徱ś� samatddikareṇodaya yathaiva||
ٳś ṣaٱ|
vigatodva 岹Բⲹ岹īṇ� ܻ jagatyuttamahetubhū�|
ṇa� śṅk󲹳ṛṇܰ� ٲܱ貹岹śⲹٳپ jiraya�||
ٲٰ� svayamadhigamya ī buddh
śdzǹ� śṇa jinendra kāṅkṣinā�|
ī󾱰ܲԾṛṣ gbhiruܳٱ貹ԲԲ� vyapanaya saṃśⲹṃ śܲ�||
nākasmāllavaṇajalādrirājadhair�
saṃܻḥ ٲܱ貹岹śⲹٳپ ٳ�|
yasrthe ٲܱ貹岹śⲹٳپ ī�
ٲ� śdzٳ� 󾱱ṣaٳپ te ᲹԲܲ iti||

󲹲āha| 𱹲ٲԲԻ岹ٲ| ٱٲⲹⲹԲԻ岹 tathāga 󲹳ٳٲ� samyaksaṃܻḥ ٲ� 屹ṣkܰٳپ| 貹śⲹ ٱԲԻԱԲ śṣṭ󾱲 ٲٳ岵ٲⲹ saśrāvakasaṅghasyaivaṃvid� ٰ� kṛٲṃ mahājanakāⲹ� ca ś niyuktam|| 𱹲� bhadatta|| ṣānԻ岹 śṣṭī anena śūԲ ٳٴdzٱԲ ⲹ󲹰貹ٲ岵Բ ca trikalpāsaṃkhyeyasamudānī� ǻ� ܻīⲹ mahākaruṇāparibhāvi� ṣa� pārami� paripūrbhayaprado ⲹṃbܻ 󲹱ṣyپ 岹ś󾱰śٳܰ󾱰śⲹٰ󾱰屹ṇi첹� smṛtyupasthānairmahākaruṇa ca| ayamasya deyadharmo yo ٳپ ٳٲ岹 iti||

idamavocad󲹲āttamanasaste 󾱰ṣa bhagavato ṣiٲⲹԲԻ岹||
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: