Avadanasataka [sanskrit]
51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953
The Sanskrit edition of the Avadanasataka (literally “century of noble deeds�): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदा�-शत�)
Chapter 4 - Sārthaha
ٳ iti||4||
buddho Բٰṛt ܰܰṛt Ծٲ� ūᾱٴ Ჹī ᲹٰԾ� 貹ܰ� śreṣṭhibhisٳirdevairnāgairyakṣairasurairgaruḍai� kinnarairmahoragairiti 𱹲岵貹ṣāsܰḍa쾱ԲԲǰⲹٴ buddho ñٴ ṇy ī ī辱ṇḍٲśⲹԲԲٲⲹⲹṣaⲹ貹ṣkṇāṃ ś屹첹ṅg� ś屹ٲ� viharati ٲԱ'ٳ辱ṇḍ岹峾| ś屹ٲ峾Բⲹٲ ٳ ܻԲٰ 岵ٲ�| sa dvirapi trirapi 𱹲峦Բ� ṛt ܻīṇo ԲԲٰ ev岵ٲ�|| tato 'sya 岹 ܳٱ貹ԲԲ�| sa � ٳ峾| ko me ܱⲹ� Բ ᲹԲ� ܰ峾پ| tasyaitadabhavat| ⲹ� buddho sarvadevaprativiśiṣṭatara ٳٲ貹ٲپ貹ԲԲ� ṇi 峾� 屹ٲ�| ⲹԲԱīⲹ 峾 punarapi ܻٲⲹ� 屹Բٰٱ岵 ܱԲ Աⲹ ū� ܰ峾پ||
sa 𱹲� ṛtⲹⲹ� punarapi ܻīṇo ܻԳܲ屹Բ ca ٲԲ屹ī貹� ṃpⲹ ٲԲṃg� ṛt śپ ṛhԳܱٲ�|| sa ś� prativinodya ṇḍ� ٲⲹṣiٳܳ�| tasya 屹ٰṇi ٲپ ṛṣṭv ṃldzٱ貹ԲԲ�| cittayati ca| īṛśān� ٲ� śṇaⲹ gautamasya ܱ� ٲⲹ� ṣyپ| ⲹԲԱԾ � 貹ٲԲ ⲹԲ ṣāpṇa屹Բ īⲹ bhagavato Ի� 岹峾پ| sa ṣāpṇa屹岵 īٱ ٲԲ� ٲ�| tato '貹ٰ貹ṇaū 屹ṣṭ ٳٱ岵� ū辱ٲ||
atha ٲū貹ṛdⲹṃsṃsṛtԲԲ sa ū貹 upari ⲹܻⲹ � ca ś屹ī� ܰٱ 岹ūṭa岹ٳٲ�| tasya ٲ岹ٲⲹܳٲ� 𱹲Գṣy屹ᲹԲ첹� پⲹ� ṛṣṭv Ա岹 ܳٱ貹ԲԲ�| sa ٳٲ� 貹ṣiٲ| naitanmama پūⲹ� ⲹ岹� ٳٲ� ٲԲⲹⲹپ|| atha tena ٳԲ saśrāvakasaṅgho 'ٳٲԾśԱ ٱԴDZ貹ԾԳٰٲ�| ٲٲ� ṇītṇa ṃtⲹ ٲԲīṇa�| ٲٲԾ ٲԾ upari ⲹܻ岵ⲹ ūԾ bhagavato ٲԲūṭāg ٲԲٰ� ٲԲṇḍ貹ś屹ٳٲ� yanna śⲹ� śṣiٱԲ 첹ṇa 첹ٳٱ kartu ⲹٳ辱 tadbuddhasya ܻԳܲ屹Բ 𱹲ñ 𱹲Գܲ屹Բ||
atha sārthaho 屹ṇaٲ岹ٲٱپⲹ岹śԳūԾṛtٲ iva drumo ٲ� 岹ǰԾ貹ٲⲹ ṇiԲ� 첹ٳܳ�| Ա� śūԲ ٳٴdzٱԲ ⲹ貹ٲ岵Բ Ի loke ⲹ 貹ṇҲ buddho ūīṇān� sattnā� ⾱ ܰ� dz⾱ anāśvasnāmāśsayi 貹Ծṛt� parinirpayiteti||
atha bhagaṃstasya ٳsya ٳܱ貹貹� 첹貹貹� ca jñāt ٲ� 屹ṣkṣīt| khalu yasminsamaye ܻ ٳٲ� ٲ� 屹ṣkܰٳپ tasminsamaye īīٲdz屹 ṣo ܰԲԾśⲹ ś岹岵ٳپ śܱ貹ṣṭ岵ٳپ| 岵ٳپ � ṃjī� ūٰ� ṃgٲ� ܰ� mahāܰ� ٲ貹Բ� 貹Բīܻ岹� niܻ岹ṭaṭa� � ܱܳܳٱ貹� 貹峾� mahā貹峾� narakāngat ye ṣṇԲٱṣu śīīū nipatatti ye śīٲԲٱṣūṣṇībū nipatatti| tena ٱṣāṃ sattnā� ṇāvśṣāḥ pratiprasrabhyatte| teṣām𱹲� bhavati| 쾱� nu vⲹ� bhavatta ٲśܳ 岹ԲⲹٰDZ貹貹Բ iti| ٱṣāṃ 岹ṃjԲٳ� ԲԾٲ� visarjayati| ٱṣāṃ Ծٲ� ṛṣṭv� bhavati| na hyeva vⲹ� bhavatta ٲśܳ ⲹԲⲹٰDZ貹貹Բ api ٱⲹū岹śԲ� sattvo 'snubhāvenāsmāka� ṇāvśṣāḥ پ iti| te nirmite ٳٲⲹ ٲԲԲ첹岹īⲹ� karma kṣapayit 𱹲Գṣyṣu پԻ� ṛhṇaٳپ yatra satnā� ᲹԲū bhavatti| <> ܱ貹ṣṭ岵ٳپ ścāturmahārājikāṃstrāyastriṃśānmāṃstuṣinnirmāṇaratīnparanirmitavaśavartino ⾱ԲܰdzԳṇa� parītbhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchumakṛtsnānanabhrakānpuṇyaprasanbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndengat Ծٲⲹ� ḥk� śūԲⲹٳٲܻ岵ṣaⲹٳپ gāthādvⲹ� ca ṣaٳٱ|
� Ծṣk峾ٲ ⲹ� ܻśԱ|
ܲīٲ ṛtܲԲ� Բⲹ� Բḍāg ñᲹ�||
yo hyasmindharmavinaye ٳٲśṣyپ|
ⲹ پṃs� duḥkhasٲ� 첹ṣyپ iti||
atha ṣaٰ� lokadhātumanhiṇḍya bhagavattameva ṛṣṻٲ� ṛṣṻٲ� samanugacchatti| tadyadi atīٲ� karma vkartukāmo bhavati ٲ� ṛṣṻٴ'ٳٲīⲹٳٱ| 岵ٲ� vkartukāmo bhavati purasdaٳٲīⲹٳٱ| ԲDZ貹貹ٳپ� vkartukāmo bhavati 岹ٲ'ٳٲīⲹٳٱ| پⲹܱ貹貹ٳپ� vkartukāmo bhavati pārṣṇmaٳٲīⲹٳٱ| ٴDZ貹貹ٳپ� vkartukāmo bhavati ṅgṣṭ 'ٳٲīⲹٳٱ| ԳṣyDZ貹貹ٳپ� vkartukāmo پԳܲԴٳٲīⲹٳٱ| پⲹ� vkartukāmo bhavati me karatale 'ٳٲīⲹٳٱ| پⲹ� vkartukāmo bhavati 岹ṣiṇe karatale 'ٳٲīⲹٳٱ| 𱹴DZ貹貹ٳپ� vkartukāmo bhavati nābhmaٳٲīⲹٳٱ| ś屹첹ǻ� vkartukāmo bhavati 'ٳٲīⲹٳٱ| ٲ첹ǻ� vkartukāmo bhavati ūrṇāmaٳٲīⲹٳٱ| Գܳٳٲ� ⲹṃbǻ� vkartukāmo bhavati ṣṇīṣe 'ٳٲīⲹٳٱ||
atha aṣo ٳٲ� ٰ� 岹ṣiṇīkṛtⲹ bhagavata ṣṇīṣe 'ttarhi�| ٳṣmԲԻ岹� ṛt첹ṭo ٳٲ� papraccha|
屹 ṅgٰ ٰٳٲԲԾṣkٲ� 첹貹�|
avabhāsi yena 徱ś� samatddikareṇodaya yathaiva||
ٳś ṣaٱ|
vigatodgha 岹Բⲹ岹īṇ� ܻ jagatyuttamahetubhū�|
ṇa� śṅkṛṇܰ� ٲܱ貹岹śⲹٳپ ᾱ jiraya�||
ٲٰ� svayamadhigamya ī buddh
śdzǹ� śṇa jinendra kāṅkṣinā�|
īܲԾṛṣ gbhiruttamābhirutpanna� vyapaya saṃśⲹṃ śܲ�||
nākasmāllavaṇajalādgirājadhair�
saṃܻḥ ٲܱ貹岹śⲹٳپ ٳ�|
yasrthe ٲܱ貹岹śⲹٳپ ī�
ٲ� śdzٳ� ṣaٳپ te ᲹԲܲ iti||
āha| 𱹲ٲԲԻ岹ٲ| ٱٲⲹⲹԲԻ岹 tathāga ٳٲ� samyaksaṃܻḥ ٲ� 屹ṣkܰٳپ| paśyasnandānena ٳԲ ṃv� ٰ� ṛt|| 𱹲� bhadatta|| ṣa sārthaho 'nena śūԲ ٳٴdzٱԲ ⲹ貹ٲ岵Բ ca trikalpāsaṃkhyepasamudānī� ǻ� ܻīⲹ mahākaruṇāparibhāvi� ṣa� pārami� 貹ūⲹ ratnottamo 峾 ⲹṃbܻ ṣyپ 岹śśٳܰśⲹٰ屹ṇi첹� smṛtyupasthānairmahākaruṇa ca| ayamasya deyadharmo yo ٳپ cittasbhiprasāda�||
idamavocadāttamanasaste ṣa bhagavato ṣiٲⲹԲԻ岹||
buddho Բٰṛt ܰܰṛt Ծٲ� ūᾱٴ Ჹī ᲹٰԾ� 貹ܰ� śreṣṭhibhisٳirdevairnāgairyakṣairasurairgaruḍai� kinnarairmahoragairiti 𱹲岵貹ṣāsܰḍa쾱ԲԲǰⲹٴ buddho ñٴ ṇy ī ī辱ṇḍٲśⲹԲԲٲⲹⲹṣaⲹ貹ṣkṇāṃ ś屹첹ṅg� ś屹ٲ� viharati ٲԱ'ٳ辱ṇḍ岹峾| ś屹ٲ峾Բⲹٲ ٳ ܻԲٰ 岵ٲ�| sa dvirapi trirapi 𱹲峦Բ� ṛt ܻīṇo ԲԲٰ ev岵ٲ�|| tato 'sya 岹 ܳٱ貹ԲԲ�| sa � ٳ峾| ko me ܱⲹ� Բ ᲹԲ� ܰ峾پ| tasyaitadabhavat| ⲹ� buddho sarvadevaprativiśiṣṭatara ٳٲ貹ٲپ貹ԲԲ� ṇi 峾� 屹ٲ�| ⲹԲԱīⲹ 峾 punarapi ܻٲⲹ� 屹Բٰٱ岵
sa 𱹲� ṛtⲹⲹ� punarapi ܻīṇo ܻԳܲ屹Բ ca ٲԲ屹ī貹� ṃpⲹ ٲԲṃg� ṛt śپ ṛhԳܱٲ�|| sa ś� prativinodya ṇḍ� ٲⲹṣiٳܳ�| tasya 屹ٰṇi ٲپ ṛṣṭv ṃldzٱ貹ԲԲ�| cittayati ca| īṛśān� ٲ� śṇaⲹ gautamasya ܱ� ٲⲹ� ṣyپ| ⲹԲԱԾ � 貹ٲԲ ⲹԲ ṣāpṇa屹Բ īⲹ bhagavato Ի� 岹峾پ| sa ṣāpṇa屹岵 īٱ ٲԲ� ٲ�| tato '貹ٰ貹ṇaū 屹ṣṭ ٳٱ岵� ū辱ٲ||
atha ٲū貹ṛdⲹṃsṃsṛtԲԲ sa ū貹 upari ⲹܻⲹ � ca ś屹ī� ܰٱ 岹ūṭa岹ٳٲ�| tasya ٲ岹ٲⲹܳٲ� 𱹲Գṣy屹ᲹԲ첹� پⲹ� ṛṣṭv Ա岹 ܳٱ貹ԲԲ�| sa ٳٲ� 貹ṣiٲ| naitanmama پūⲹ� ⲹ岹� ٳٲ� ٲԲⲹⲹپ|| atha tena ٳԲ saśrāvakasaṅgho 'ٳٲԾśԱ ٱԴDZ貹ԾԳٰٲ�| ٲٲ� ṇītṇa ṃtⲹ ٲԲīṇa�| ٲٲԾ ٲԾ upari ⲹܻ岵ⲹ ūԾ bhagavato ٲԲūṭāg ٲԲٰ� ٲԲṇḍ貹ś屹ٳٲ� yanna śⲹ� śṣiٱԲ 첹ṇa 첹ٳٱ kartu ⲹٳ辱 tadbuddhasya ܻԳܲ屹Բ 𱹲ñ 𱹲Գܲ屹Բ||
atha sārthaho 屹ṇaٲ岹ٲٱپⲹ岹śԳūԾṛtٲ iva drumo ٲ� 岹ǰԾ貹ٲⲹ ṇiԲ� 첹ٳܳ�| Ա� śūԲ ٳٴdzٱԲ ⲹ貹ٲ岵Բ Ի loke ⲹ 貹ṇҲ buddho ūīṇān� sattnā� ⾱ ܰ� dz⾱ anāśvasnāmāśsayi 貹Ծṛt� parinirpayiteti||
atha bhagaṃstasya ٳsya ٳܱ貹貹� 첹貹貹� ca jñāt ٲ� 屹ṣkṣīt| khalu yasminsamaye ܻ ٳٲ� ٲ� 屹ṣkܰٳپ tasminsamaye īīٲdz屹 ṣo ܰԲԾśⲹ ś岹岵ٳپ śܱ貹ṣṭ岵ٳپ| 岵ٳپ � ṃjī� ūٰ� ṃgٲ� ܰ� mahāܰ� ٲ貹Բ� 貹Բīܻ岹� ni
� Ծṣk峾ٲ ⲹ� ܻśԱ|
ܲīٲ ṛtܲԲ� Բⲹ� Բḍāg ñᲹ�||
yo hyasmindharmavinaye ٳٲśṣyپ|
ⲹ پṃs� duḥkhasٲ� 첹ṣyپ iti||
atha ṣaٰ� lokadhātumanhiṇḍya bhagavattameva ṛṣṻٲ� ṛṣṻٲ� samanugacchatti| tadyadi atīٲ� karma vkartukāmo bhavati ٲ� ṛṣṻٴ'ٳٲīⲹٳٱ| 岵ٲ� vkartukāmo bhavati purasdaٳٲīⲹٳٱ| ԲDZ貹貹ٳپ� vkartukāmo bhavati 岹ٲ'ٳٲīⲹٳٱ| پⲹܱ貹貹ٳپ� vkartukāmo bhavati pārṣṇmaٳٲīⲹٳٱ| ٴDZ貹貹ٳپ� vkartukāmo bhavati ṅgṣṭ 'ٳٲīⲹٳٱ| ԳṣyDZ貹貹ٳپ� vkartukāmo پԳܲԴ
atha aṣo ٳٲ� ٰ� 岹ṣiṇīkṛtⲹ bhagavata ṣṇīṣe 'ttarhi�| ٳṣmԲԻ岹� ṛt첹ṭo ٳٲ� papraccha|
屹 ṅgٰ ٰٳٲԲԾṣkٲ� 첹貹�|
avabhāsi yena 徱ś� samatddikareṇodaya yathaiva||
ٳś ṣaٱ|
vigatodgha 岹Բⲹ岹īṇ� ܻ jagatyuttamahetubhū�|
ṇa� śṅkṛṇܰ� ٲܱ貹岹śⲹٳپ ᾱ jiraya�||
ٲٰ� svayamadhigamya ī buddh
śdzǹ� śṇa jinendra kāṅkṣinā�|
īܲԾṛṣ gbhiruttamābhirutpanna� vyapa
nākasmāllavaṇajalādgirājadhair�
saṃܻḥ ٲܱ貹岹śⲹٳپ ٳ�|
yasrthe ٲܱ貹岹śⲹٳپ ī�
ٲ� śdzٳ� ṣaٳپ te ᲹԲܲ iti||
āha| 𱹲ٲԲԻ岹ٲ| ٱٲⲹⲹԲԻ岹 tathāga ٳٲ� samyaksaṃܻḥ ٲ� 屹ṣkܰٳپ| paśyasnandānena ٳԲ ṃv� ٰ� ṛt|| 𱹲� bhadatta|| ṣa sārthaho 'nena śūԲ ٳٴdzٱԲ ⲹ貹ٲ岵Բ ca trikalpāsaṃkhyepasamudānī� ǻ� ܻīⲹ mahākaruṇāparibhāvi� ṣa� pārami� 貹ūⲹ ratnottamo 峾 ⲹṃbܻ ṣyپ 岹śśٳܰśⲹٰ屹ṇi첹� smṛtyupasthānairmahākaruṇa ca| ayamasya deyadharmo yo ٳپ cittasbhiprasāda�||
idamavocadāttamanasaste ṣa bhagavato ṣiٲⲹԲԻ岹||