365bet

Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds�): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदा�-शत�)

Chapter 4 - Sārthaha

ٳ󲹱 iti||4||

buddho 󲹲Բٰṛt ܰܰṛt Ծٲ� ūᾱٴ Ჹī Ჹٰ󲹲Ծ� 貹ܰ� śreṣṭhibhisٳ󲹱irdevairnāgairyakṣairasurairgaruḍai� kinnarairmahoragairiti 𱹲岵貹ṣāsܰḍa쾱ԲԲǰⲹٴ buddho 󲹲 ñٴ ṇy ī ī辱ṇḍٲśⲹԲԲٲⲹⲹ󲹾ṣaⲹ貹ṣkṇāṃ ś屹첹ṅg� ś屹ٲ� viharati ٲԱ'ٳ󲹱辱ṇḍ岹峾| ś屹ٲ峾Բⲹٲ ٳ󲹱 ܻԲٰ 岵ٲ�| sa dvirapi trirapi 𱹲峦Բ� ṛt ܻīṇo 󲹲ԲԲٰ ev岵ٲ�|| tato 'sya ԰岹 ܳٱ貹ԲԲ�| sa ٳ峾| ko me ܱⲹ� Բ 󲹲ᲹԲ� ܰ峾پ| tasyaitadabhavat| ⲹ� buddho 󲹲sarvadevaprativiśiṣṭatara ٳ󾱳ٲ貹󾱳ٲپ貹ԲԲ� ṇi 󲹰峾� 屹ٲ�| ⲹԲԱ󲹳īⲹ punarapi ܻٲⲹ� 屹Բٰٱ岵 ܱԲ 󲹲Աⲹ ū� ܰ峾پ||

sa 𱹲� ṛtⲹⲹ� punarapi ܻīṇo ܻԳܲ屹Բ ca ٲԲ屹ī貹� ṃpⲹ ٲԲṃg� ṛt śپ ṛhԳܱٲ�|| sa ś� prativinodya ṇḍ� ٲⲹṣiٳܳ�| tasya 屹ٰṇi ٲپ ṛṣṭv ṃldzٱ貹ԲԲ�| cittayati ca| īṛśān� ٲ� śṇaⲹ gautamasya ܱ� ٲⲹ� 󲹱ṣyپ| ⲹԲԱ󲹳Ծ 貹ٲԲ ⲹԲ ṣāpṇa屹Բ īⲹ bhagavato Ի� 岹峾پ| sa ṣāpṇa屹岵 īٱ ٲԲ� ٲ�| tato '貹ٰ貹ṇaū 屹ṣṭ󲹰 ٳ󾱳ٱ岵� ū辱ٲ||

atha 󲹲ٲū貹ṛdⲹ󾱲ṃs󾱲ṃsṛtԲԲ sa ū貹 upari ⲹܻⲹ ca ś屹ī� ܰٱ 󲹻岹ūṭa岹ٳ󾱳ٲ�| tasya ٲ岹ٲⲹܳٲ� 𱹲Գṣy屹ᲹԲ첹� پⲹ� ṛṣṭv Ա岹 ܳٱ貹ԲԲ�| sa ٳٲ� 貹ṣiٲ| naitanmama پūⲹ� ⲹ岹� 󲹲ٳٲ� ٲԲⲹⲹپ|| atha tena ٳ󲹱Բ 󲹲saśrāvakasaṅgho 'ٳٲԾśԱ 󲹰ٱԴDZ貹ԾԳٰٲ�| ٲٲ� ṇītṇa ṃtⲹ ٲԲīṇa�| ٲٲԾ ٲԾ upari ⲹܻ岵ⲹ ūԾ bhagavato ٲԲūṭāg ٲԲ󲹳ٰ� ٲԲṇḍ貹ś屹ٳ󾱳ٲ� yanna śⲹ� śṣiٱԲ 첹ṇa 첹ٳٱ kartu ⲹٳ辱 tadbuddhasya ܻԳܲ屹Բ 𱹲ñ 𱹲Գܲ屹Բ||

atha sārthaho 屹ṇaٲ岹ٲٱپⲹ岹śԳūԾṛtٲ iva drumo 󲹲ٲ� 岹ǰԾ貹ٲⲹ ṇiԲ� 첹ٳܳ�| Ա� śūԲ ٳٴdzٱԲ ⲹ󲹰貹ٲ岵Բ Ի loke 貹ṇҲ buddho ūīṇān� sattnā� ܰ� dz⾱ anāśvasnāmāśsayi 貹Ծṛt� parinirpayiteti||

atha bhagaṃstasya ٳ󲹱sya ٳܱ貹貹� 첹貹貹� ca jñāt ٲ� 屹ṣkṣīt| 󲹰 khalu yasminsamaye ܻ 󲹲ٳٲ� ٲ� 屹ṣkܰٳپ tasminsamaye īīٲdz󾱳屹 ṣo ܰԲԾśⲹ ś岹󲹲岵󲹳ٳپ śܱ貹ṣṭ岵󲹳ٳپ| 󲹲岵󲹳ٳپ ṃjī� ūٰ� ṃgٲ� ܰ� mahāܰ� ٲ貹Բ� 貹Բīܻ岹� niܻ岹ṭaṭa� 󲹳󲹱� ܱܳܳٱ貹� 貹峾� mahā貹峾� narakāngat ye ṣṇԲٱṣu śīīū nipatatti ye śīٲԲٱṣūṣṇībū nipatatti| tena ٱṣāṃ sattnā� ṇāvśṣāḥ pratiprasrabhyatte| teṣām𱹲� bhavati| 쾱� nu vⲹ� bhavatta ٲśܳ 岹ԲⲹٰDZ貹貹Բ iti| ٱṣāṃ 岹ṃjԲٳ� 󲹲ԲԾٲ� visarjayati| ٱṣāṃ Ծٲ� ṛṣṭv� bhavati| na hyeva vⲹ� bhavatta ٲśܳ ⲹԲⲹٰDZ貹貹Բ api ٱⲹū岹śԲ� sattvo 'snubhāvenāsmāka� ṇāvśṣāḥ پ iti| te nirmite ٳٲ󾱱ⲹ ٲԲԲ첹岹īⲹ� karma kṣapayit 𱹲Գṣyṣu پԻ� ṛhṇaٳپ yatra satnā� ᲹԲū bhavatti| <> ܱ貹ṣṭ岵󲹳ٳپ ścāturmahārājikāṃstrāyastriṃśānmāṃstuṣinnirmāṇaratīnparanirmitavaśavartino 󳾲⾱Բ󳾲ܰdz󾱳Գ󳾲ṇa� parītbhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchumakṛtsnānanabhrakānpuṇyaprasanbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndengat Ծٲⲹ� ḥk� śūԲⲹٳٲܻ岵ṣaⲹٳپ gāthādvⲹ� ca ṣaٳٱ|

󲹻󱹲� Ծṣk峾ٲ ⲹ󱹲� ܻśԱ|
ܲīٲ ṛtܲԲ� Բⲹ� Բḍāg ñᲹ�||
yo hyasmindharmavinaye ٳٲśṣyپ|
پṃs� duḥkhasٲ� 첹ṣyپ iti||

atha ṣaٰ󲹲󲹲� lokadhātumanhiṇḍya bhagavattameva ṛṣṻٲ� ṛṣṻٲ� samanugacchatti| tadyadi 󲹲atīٲ� karma vkartukāmo bhavati 󲹲ٲ� ṛṣṻٴ'ٳٲīⲹٳٱ| 岵ٲ� vkartukāmo bhavati purasdaٳٲīⲹٳٱ| ԲDZ貹貹ٳپ� vkartukāmo bhavati 岹ٲ'ٳٲīⲹٳٱ| پⲹܱ貹貹ٳپ� vkartukāmo bhavati pārṣṇmaٳٲīⲹٳٱ| ٴDZ貹貹ٳپ� vkartukāmo bhavati ṅgṣṭ 'ٳٲīⲹٳٱ| ԳṣyDZ貹貹ٳپ� vkartukāmo 󲹱پԳܲԴٳٲīⲹٳٱ| پⲹ� vkartukāmo bhavati me karatale 'ٳٲīⲹٳٱ| پⲹ� vkartukāmo bhavati 岹ṣiṇe karatale 'ٳٲīⲹٳٱ| 𱹴DZ貹貹ٳپ� vkartukāmo bhavati nābhmaٳٲīⲹٳٱ| ś屹첹ǻ� vkartukāmo bhavati 'ٳٲīⲹٳٱ| ٲ첹ǻ� vkartukāmo bhavati ūrṇāmaٳٲīⲹٳٱ| Գܳٳٲ� ⲹṃbǻ� vkartukāmo bhavati ṣṇīṣe 'ٳٲīⲹٳٱ||

atha aṣo 󲹲ٳٲ� ٰ� 岹ṣiṇīkṛtⲹ bhagavata ṣṇīṣe 'ttarhi�| ٳṣmԲԻ岹� ṛt첹ṭo 󲹲ٳٲ� papraccha|

ṅg󲹲ٰ ٰٳٲԲԾṣkٲ� 첹貹�|
avabhāsi yena 徱ś� samatddikareṇodaya yathaiva||
ٳś ṣaٱ|
vigatodgha 岹Բⲹ岹īṇ� ܻ jagatyuttamahetubhū�|
ṇa� śṅk󲹳ṛṇܰ� ٲܱ貹岹śⲹٳپ jiraya�||
ٲٰ� svayamadhigamya ī buddh
śdzǹ� śṇa jinendra kāṅkṣinā�|
ī󾱰ܲԾṛṣ gbhiruttamābhirutpanna� vyapaya saṃśⲹṃ śܲ�||
nākasmāllavaṇajalādgirājadhair�
saṃܻḥ ٲܱ貹岹śⲹٳپ ٳ�|
yasrthe ٲܱ貹岹śⲹٳپ ī�
ٲ� śdzٳ� 󾱱ṣaٳپ te ᲹԲܲ iti||

󲹲āha| 𱹲ٲԲԻ岹ٲ| ٱٲⲹⲹԲԻ岹 tathāga 󲹳ٳٲ� samyaksaṃܻḥ ٲ� 屹ṣkܰٳپ| paśyasnandānena ٳ󲹱Բ ṃv� ٰ� ṛt|| 𱹲� bhadatta|| ṣa sārthaho 'nena śūԲ ٳٴdzٱԲ ⲹ󲹰貹ٲ岵Բ ca trikalpāsaṃkhyepasamudānī� ǻ� ܻīⲹ mahākaruṇāparibhāvi� ṣa� pārami� 貹ūⲹ ratnottamo ⲹṃbܻ 󲹱ṣyپ 岹ś󾱰śٳܰ󾱰śⲹٰ󾱰屹ṇi첹� smṛtyupasthānairmahākaruṇa ca| ayamasya deyadharmo yo ٳپ cittasbhiprasāda�||

idamavocad󲹲āttamanasaste 󾱰ṣa bhagavato ṣiٲⲹԲԻ岹||
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: