Essay name: Tilakamanjari of Dhanapala (study)
Author:
Shri N. M. Kansara
Affiliation: Maharaja Sayajirao University of Baroda / Department of Sanskrit Pali and Prakrit
This is an English study of the Tilakamanjari of Dhanapala, a Sanskrit poem written in the 11th century. Technically, the Tilaka-manjari is classified as a Gadyakavya (“prose-romance�). The author, Dhanapala was a court poet to the Paramara king Munja, who ruled the Kingdom of Malwa in ancient west-central India.
Chapter 15 - The Tilakamanjari as a Prose Poetic work
105 (of 188)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
797
As the dejected pursuers returned with the messages
of unfulfilled mission, the gloom darkened, thus:
421 इत्यभिधा� बाष्पजललवानधोमुखाः ससृजुः � युवराजस्तु तदकाण्डकुलिश-
पाचपातप्रत्यमाकर्ण्य तेषा� वचनमक्रमापचिते� पूरितः परमशोकैन - [ityabhidya bāṣpajalalavānadhomuk� sasṛju� | yuvarājastu tadakāṇḍakuliśa-
pācapātapratyamākarṇya teṣāṃ vacanamakramāpacitena pūrita� paramaśokaina - ] 'भद्राः
किमधाप� कथयिष्यथ � श्रुतं श्रोतव्यम् � उपसंहर� वाचम अत� परमशक्तः
श्रोतुमस्म� [�
kimadpi kathayiṣyatha | śruta� śrotavyam | upasaṃharata vācama ata� paramaśakta�
śdzٳܳ ] ' इत्युदीयीवच्छाद्य � त्वरितमुवरीयवाससा सोचमागमं� - [ityudīyīvaccdya ca tvaritamuvarīyavāsasā socamāgamaṃga - ] 'हा
सर्वगुणनिघ�, हा बुधजनैकवल्लभ, हा प्रजाबन्धो, हा समस्तकलाकुशल, कोसल� -
न्द्रकुलचाद्रि, हरिवाह�, कद� द्रष्टव्योऽस� [
sarvaguṇanighe, budhajanaikavallabha, prajābandho, samastakalākuśala, kosale -
ndrakulacādri, harivāhana, kadā draṣṭavyo'si ] ' इत� विलपन्नै� मीलितेाण�
गणनै� निकटोपविष्टस्य खड्ग्राहिण� जगाम पर्यस्तविग्रहस्तिर्यगुत्संगम, �
मंत्रान्तर� निरन्तरोदितरुदित� वसमेदमेदुर� दारयन्नि� दयालुहृदयानि
रोदोरन्ध्रमाचस्कन्� दारुणी राजवृन्दस्यानन्द� �
[iti vilapannaiva mīliteाṇa�
gaṇanaiva nikaṭopaviṣṭasya khaḍgrāhiṇo jagāma paryastavigrahastiryagutsaṃgama, |
maṃtrāntare nirantaroditaruditara vasamedameduro dārayanniva dayāluhṛdayāni
rodorandhramācaskanda dāruṇ� rājavṛndasyānanda� |
] 40 The climax is reached when Samaraketu decides to commit
suicide and, bidding farewell to his companions, proceeds to
422.
to enter the funeral pyre, thus :
' मुश्वत � सर्वात्मना मध्यपेता� � जह� हि प्रथमदर्शन एव देवे� भृत्यतां
कुमारस्य नीतः � � तद्विर हे� मय� क्षणमपी� स्थातव्यम् � � � प्रवर्त्तितै�
प्रदेशादित� पदमप� प्रतीपं गन्तव्यम� � तदनुजानी� मा� जीवितपरित्यागा�
यावदद्यापि � भ्रुणोमि कुमारस्य चरमवाचमि � यावच्चैण चिरदर्शनात्कण्ठि-
तो � मे मार्गमवलोकयत� तावत्वरि� स्� लोकान्तरगत� तमनुगच्छाम� [muśvata ca sarvātmanā madhyapetāma | jaha� hi prathamadarśana eva devena bhṛtyatā�
kumārasya nīta� | na tadvira hena mayā kṣaṇamapīha sttavyam | na ca pravarttitaina
pradeśādita� padamapi pratīpa� gantavyam | tadanujānīta mā� jīvitaparityāgāya
yāvadadyāpi na bhruṇomi kumārasya caramavācami | yāvaccaiṇa ciradarśanātkaṇṭhi-
to na me mārgamavalokayati tāvatvarita sva lokāntaragata� tamanugaccmi] ' इत्य�-
दीर्� चिन्तितचिताप्रवेशश्च रणोदोपसमकालमुत्थितेन व्योमविव� व्यापिना
शिबिरल� काक्रन्दकलकलेन सूचितक्रमः शैलनिम्नगापुलिनमुद्दिश्योदचल�,
[ityu-
dīrya cintitacitāpraveśaśca raṇodopasamakālamutthitena vyomavivara vyāpinā
śibiralo kākrandakalakalena sūcitakrama� śailanimnagāpulinamuddiśyodacalata,
] 421. TM(N), pp.189-190.
/ 422. ibid., p.191(14-21).
