365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 276 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

End. Colophon. ( 221 ) munibhinaimisaranye prstah svatah puranavit | puranam muktidam saivam pravaktumupacakrame || yah purvvabhage srotvam prapya jnananidhirmunih | uttare vaktrtam yati pararthyam nato'smi tam || ityadi | idam puranam paramam pavitram sucih pathedyah stanuyacca yo narah | sa sarvvakaman samavapya durlabhan sivasya cante padamuttam japet | pitrnam taptidam sraddhe pathamanamidam tatah | drstah svapnadiduskarmmakalikalmasanasanam || adhyayascatha slokam va slokarda vasya yah pathet | stanuyad bhaktiyukto va tasya prito bhavecchivah || iti srisivapurane purvvakhande dvipancasattamo'dhyayah | purvvakhandah samaptah || nandipurane | seve sanatkumarau [ye ] syacatuhsahastrasamkhyakah | samcita tu punaryasapranita tavati smrta | tatah * dasasahasra vayuna samudirita | (2) caturvimsatisahasram puranam sevamucyate || E srisivadurge aparadha * * * visayah | iti sri | savapurane purvvakhande 1madhyayah | iti dvitiyadhyayah | iti dvausa- varnano nama tatiyo'dhyaya ' | iti patalavarnane | 4 | iti urddhalokavarnane | 5 | iti brahmagitopakhyane | 6 ||8|| iti puravarnano nama | 10 | 11 | iti sivamahatma | 19 | iti vibhisanasamvado nama | 13 | iti namakirttano nama | 14 | iti sthana- mahatma nama | 15 | iti 16 | iti mahesvaradarsano nama | 17 | lingodubhavo nama | 18 | iti puspadidanamahatma nama | 19 | iti danadharmmavidhirnama | 20 | iti vratavarnane | 21 | iti niyamopadeso nama | 22 | iti candracuda़janma Xxx 23 | iti bhutikirttane | 24 | iti sivalingarcanaphalam nama | 25 | iti astasastitirthanamakathane | 26 | iti nandi- kesvaroktayogopakhyane | 10| 28 | iti yogopanisatsu | 29 | 30 | iti durvasah sivasambade yogopanisadi | 31 | 32 | iti nada़ौsangarayogonama | 33 | iti avimuktamahatma | 24 | iti dandapanivaraprado nama | 35 | omkaresvaravarnanam nama | 26 | iti avimukta- mahatme pancayatana kirttane | 30 | iti 38 | iti nandyupakhyane | 39 | 40 | iti nandyu- | |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: