Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 62
End. Colophon. ( 7 ) sridharayadigurave namo bhuyo namo namah | ittham sancitya manasa subham guruparamparam | adhyatmavisayam cintam karomyatmavisuddhaye || catma na devo na naro na tiryyak sthavaro na ca | na deho nendriyam naiva manah prano na napidhih || na X x na vikari ca jnanamatratmako na ca | svasmai svayam prakasah syadeva rupakharupabhak || ityadi | ityam tvat sannidhau va ca muktam mama dayanidhe | satyam kurusva dayaya tatha tat pratipadanat || saumyajamatamunina samyaka drstamimam sada | cintamadhyatmavisayam paricintan bhavet sukhau || asmadvisaparitrana premapravanamanasam | vadikesariyam vande saumyajamataram munim || iti sradhyatmacintamanih samaptah || srisubhamastu sarvvajagatam sriramah | sriramah ... visayah | catmanah svarupadinirupanam bhagavannisthatvarupakarttavyatvanirupananca || No. 9. adhyatmavinduh | Substance, country-made paper, 16 x x 7 inches. Folia, 30. Lines, 24 on a page. Extent, 900Clokas. Character, Nagara. Date ? Place of deposit, Benares City, Diimandalacarya Maharaja Balacandra Suri. Appearance, new. Prose and verse. Correct. Beginning. End. sriparamesvaraya namah | anantavijnanavibhutisali satpratiharyyadbhutabhutimalau | taurthantarauyanavabuddhayoga- gamarthadesau jayatam jinendrah || tatha catmajnanat | sarvvajnanat sratmajnanajnanam sarvvamityavatisthate yadyevam na syat tada jnanasya paripurnatmasamcetanabhavat paripurnasyaivasyatmane'pi jnanam na sidhyet |